37. Maha Mrityunjaya Mantram – महामृत्युञ्जय मन्त्रम्
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

37. Maha Mrityunjaya Mantram – महामृत्युञ्जय मन्त्रम्

P Madhav Kumar

 (ऋ|वे|७|५९|१२)

ओं त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता॑त् ।

(य|वे|तै|सं|१|८|६|२)
ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता᳚त् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।

 ------> मेरे व्हाट्स ऐप चैनल से जुड़ें


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow