అన్ని భాషల్లో - GAYATRI MANTRAM GHANAPATHAM | गायत्री मन्त्रं घनपाठः | గాయత్రీ మంత్రం ఘనపాఠః

P Madhav Kumar

గాయత్రీ మంత్రం ఘనపాఠః

ఓం భూర్భువ॒స్సువః॒ తథ్స॑వి॒తుర్వరే᳚ణ్యం॒ భర్గో॑ దే॒వస్య॑ ధీమహి । ధియో॒ యో నః॑ ప్రచోదయా᳚త్ ॥


తథ్స॑వి॒తు - స్సవి॒తు - స్తత్త॒థ్స॑వి॒తుర్వరే᳚ణ్యం॒-వఀరే᳚ణ్యగ్ం సవి॒తు స్తత్తథ్స॑వి॒తుర్వరే᳚ణ్యమ్ ।


స॒వి॒తుర్వరే᳚ణ్యం॒-వఀరే᳚ణ్యగ్ం సవి॒తు-స్స॑వి॒తుర్వరే᳚ణ్యం భర్గో॒ భర్గో॒ వరే᳚ణ్యగ్ం సవి॒తు-స్స॑వితు॒ర్వరే᳚ణ్యం॒ భర్గః॑ ।


వరే᳚ణ్యం॒ భర్గో॒ భర్గో॒ వరే᳚ణ్యం॒-వఀరే᳚ణ్యం॒ భర్గో॑ దే॒వస్య॑ దే॒వస్య॒ భర్గో॒ వరే᳚ణ్యం॒-వఀరే᳚ణ్యం॒ భర్గో॑ దే॒వస్య॑ ।


భర్గో॑ దే॒వస్య॑ దే॒వస్య॒ భర్గో॒ భర్గో॑ దే॒వస్య॑ ధీమహి దే॒వస్య॒ భర్గో॒ భర్గో॑ దే॒వస్య॑ ధీమహి ।


దే॒వస్య॑ ధీమహి ధీమహి దే॒వస్య॑ దే॒వస్య॑ ధీమహి । ధీ॒మ॒హీతి॑ ధీమహి ।


ధియో॒ యో యో ధియో॒ యో నో॑ నో॒ యో ధియో॒ ధియో॒ యోనః॑ ॥


యో నో॑ నో॒ యో యోనః॑ ప్రచో॒దయా᳚త్ప్రచో॒దయా᳚న్నో॒ యో యోనః॑ ప్రచో॒దయా᳚త్ ।


నః॒ ప్ర॒చో॒దయా᳚త్ ప్రచో॒దయా᳚న్నో నః ప్రచో॒దయా᳚త్ । ప్ర॒చో॒దయా॒దితి॑ ప్ర-చో॒దయా᳚త్ ।

 

गायत्री मन्त्रं घनपाठः

This document is in शुद्ध देवनागरी ( Devanagari ).


ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥


तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।


स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।


वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।


भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।


दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।


धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥


यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।


नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।

 

GAYATRI MANTRAM GHANAPATHAM

This document is in romanized sanskrit (English).


ō-mbhūrbhuva̠ssuva̠ḥ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥


tathsa̍vi̠tu - ssavi̠tu - statta̠thsa̍vi̠turvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu stattathsa̍vi̠turvarē̎ṇyam ।


sa̠vi̠turvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu-ssa̍vi̠turvarē̎ṇya-mbhargō̠ bhargō̠ varē̎ṇyagṃ savi̠tu-ssa̍vitu̠rvarē̎ṇya̠-mbharga̍ḥ ।


varē̎ṇya̠-mbhargō̠ bhargō̠ varē̎ṇya̠ṃ varē̎ṇya̠-mbhargō̍ dē̠vasya̍ dē̠vasya̠ bhargō̠ varē̎ṇya̠ṃ varē̎ṇya̠-mbhargō̍ dē̠vasya̍ ।


bhargō̍ dē̠vasya̍ dē̠vasya̠ bhargō̠ bhargō̍ dē̠vasya̍ dhīmahi dē̠vasya̠ bhargō̠ bhargō̍ dē̠vasya̍ dhīmahi ।


dē̠vasya̍ dhīmahi dhīmahi dē̠vasya̍ dē̠vasya̍ dhīmahi । dhī̠ma̠hīti̍ dhīmahi ।


dhiyō̠ yō yō dhiyō̠ yō nō̍ nō̠ yō dhiyō̠ dhiyō̠ yōna̍ḥ ॥


yō nō̍ nō̠ yō yōna̍ḥ prachō̠dayā̎tprachō̠dayā̎nnō̠ yō yōna̍ḥ prachō̠dayā̎t ।


na̠ḥ pra̠chō̠dayā̎-tprachō̠dayā̎nnō naḥ prachō̠dayā̎t । pra̠chō̠dayā̠diti̍ pra-chō̠dayā̎t ।


கா³யத்ரீ மன்த்ரம் க⁴னபாட:²

This document is in Tamil language.


ஓம் பூ⁴ர்பு⁴வ॒ஸ்ஸுவ:॒ தத்²ஸ॑வி॒துர்வரே᳚ண்யம்॒ ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ தீ⁴மஹி । தி⁴யோ॒ யோ ந:॑ ப்ரசோத³யா᳚த் ॥


தத்²ஸ॑வி॒து - ஸ்ஸவி॒து - ஸ்தத்த॒த்²ஸ॑வி॒துர்வரே᳚ண்யம்॒ வரே᳚ண்யக்³ம் ஸவி॒து ஸ்தத்தத்²ஸ॑வி॒துர்வரே᳚ண்யம் ।


ஸ॒வி॒துர்வரே᳚ண்யம்॒ வரே᳚ண்யக்³ம் ஸவி॒து-ஸ்ஸ॑வி॒துர்வரே᳚ண்யம் ப⁴ர்கோ॒³ ப⁴ர்கோ॒³ வரே᳚ண்யக்³ம் ஸவி॒து-ஸ்ஸ॑விது॒ர்வரே᳚ண்யம்॒ ப⁴ர்க:॑³ ।


வரே᳚ண்யம்॒ ப⁴ர்கோ॒³ ப⁴ர்கோ॒³ வரே᳚ண்யம்॒ வரே᳚ண்யம்॒ ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ தே॒³வஸ்ய॒ ப⁴ர்கோ॒³ வரே᳚ண்யம்॒ வரே᳚ண்யம்॒ ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ ।


ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ தே॒³வஸ்ய॒ ப⁴ர்கோ॒³ ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ தீ⁴மஹி தே॒³வஸ்ய॒ ப⁴ர்கோ॒³ ப⁴ர்கோ॑³ தே॒³வஸ்ய॑ தீ⁴மஹி ।


தே॒³வஸ்ய॑ தீ⁴மஹி தீ⁴மஹி தே॒³வஸ்ய॑ தே॒³வஸ்ய॑ தீ⁴மஹி । தீ॒⁴ம॒ஹீதி॑ தீ⁴மஹி ।


தி⁴யோ॒ யோ யோ தி⁴யோ॒ யோ நோ॑ நோ॒ யோ தி⁴யோ॒ தி⁴யோ॒ யோன:॑ ॥


யோ நோ॑ நோ॒ யோ யோன:॑ ப்ரசோ॒த³யா᳚த்ப்ரசோ॒த³யா᳚ன்னோ॒ யோ யோன:॑ ப்ரசோ॒த³யா᳚த் ।


ந:॒ ப்ர॒சோ॒த³யா᳚த் ப்ரசோ॒த³யா᳚ன்னோ ந: ப்ரசோ॒த³யா᳚த் । ப்ர॒சோ॒த³யா॒தி³தி॑ ப்ர-சோ॒த³யா᳚த் ।


ಗಾಯತ್ರೀ ಮಂತ್ರಂ ಘನಪಾಠಃ

This document is in ಸರಳ ಕನ್ನಡ (Kannada language).


ಓಂ ಭೂರ್ಭುವ॒ಸ್ಸುವಃ॒ ತಥ್ಸ॑ವಿ॒ತುರ್ವರೇ᳚ಣ್ಯಂ॒ ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ಧೀಮಹಿ । ಧಿಯೋ॒ ಯೋ ನಃ॑ ಪ್ರಚೋದಯಾ᳚ತ್ ॥


ತಥ್ಸ॑ವಿ॒ತು - ಸ್ಸವಿ॒ತು - ಸ್ತತ್ತ॒ಥ್ಸ॑ವಿ॒ತುರ್ವರೇ᳚ಣ್ಯಂ॒-ವಁರೇ᳚ಣ್ಯಗ್ಂ ಸವಿ॒ತು ಸ್ತತ್ತಥ್ಸ॑ವಿ॒ತುರ್ವರೇ᳚ಣ್ಯಮ್ ।


ಸ॒ವಿ॒ತುರ್ವರೇ᳚ಣ್ಯಂ॒-ವಁರೇ᳚ಣ್ಯಗ್ಂ ಸವಿ॒ತು-ಸ್ಸ॑ವಿ॒ತುರ್ವರೇ᳚ಣ್ಯಂ ಭರ್ಗೋ॒ ಭರ್ಗೋ॒ ವರೇ᳚ಣ್ಯಗ್ಂ ಸವಿ॒ತು-ಸ್ಸ॑ವಿತು॒ರ್ವರೇ᳚ಣ್ಯಂ॒ ಭರ್ಗಃ॑ ।


ವರೇ᳚ಣ್ಯಂ॒ ಭರ್ಗೋ॒ ಭರ್ಗೋ॒ ವರೇ᳚ಣ್ಯಂ॒-ವಁರೇ᳚ಣ್ಯಂ॒ ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ದೇ॒ವಸ್ಯ॒ ಭರ್ಗೋ॒ ವರೇ᳚ಣ್ಯಂ॒-ವಁರೇ᳚ಣ್ಯಂ॒ ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ।


ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ದೇ॒ವಸ್ಯ॒ ಭರ್ಗೋ॒ ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ಧೀಮಹಿ ದೇ॒ವಸ್ಯ॒ ಭರ್ಗೋ॒ ಭರ್ಗೋ॑ ದೇ॒ವಸ್ಯ॑ ಧೀಮಹಿ ।


ದೇ॒ವಸ್ಯ॑ ಧೀಮಹಿ ಧೀಮಹಿ ದೇ॒ವಸ್ಯ॑ ದೇ॒ವಸ್ಯ॑ ಧೀಮಹಿ । ಧೀ॒ಮ॒ಹೀತಿ॑ ಧೀಮಹಿ ।


ಧಿಯೋ॒ ಯೋ ಯೋ ಧಿಯೋ॒ ಯೋ ನೋ॑ ನೋ॒ ಯೋ ಧಿಯೋ॒ ಧಿಯೋ॒ ಯೋನಃ॑ ॥


ಯೋ ನೋ॑ ನೋ॒ ಯೋ ಯೋನಃ॑ ಪ್ರಚೋ॒ದಯಾ᳚ತ್ಪ್ರಚೋ॒ದಯಾ᳚ನ್ನೋ॒ ಯೋ ಯೋನಃ॑ ಪ್ರಚೋ॒ದಯಾ᳚ತ್ ।


ನಃ॒ ಪ್ರ॒ಚೋ॒ದಯಾ᳚ತ್ ಪ್ರಚೋ॒ದಯಾ᳚ನ್ನೋ ನಃ ಪ್ರಚೋ॒ದಯಾ᳚ತ್ । ಪ್ರ॒ಚೋ॒ದಯಾ॒ದಿತಿ॑ ಪ್ರ-ಚೋ॒ದಯಾ᳚ತ್ ।


ഗായത്രീ മംത്രം ഘനപാഠഃ

This document is in (Malayalam language).


ഓം ഭൂര്ഭുവ॒സ്സുവഃ॒ തഥ്സ॑വി॒തുര്വരേ᳚ണ്യം॒ ഭര്ഗോ॑ ദേ॒വസ്യ॑ ധീമഹി । ധിയോ॒ യോ നഃ॑ പ്രചോദയാ᳚ത് ॥


തഥ്സ॑വി॒തു - സ്സവി॒തു - സ്തത്ത॒ഥ്സ॑വി॒തുര്വരേ᳚ണ്യം॒-വഁരേ᳚ണ്യഗ്​മ് സവി॒തു സ്തത്തഥ്സ॑വി॒തുര്വരേ᳚ണ്യമ് ।


സ॒വി॒തുര്വരേ᳚ണ്യം॒-വഁരേ᳚ണ്യഗ്​മ് സവി॒തു-സ്സ॑വി॒തുര്വരേ᳚ണ്യം ഭര്ഗോ॒ ഭര്ഗോ॒ വരേ᳚ണ്യഗ്​മ് സവി॒തു-സ്സ॑വിതു॒ര്വരേ᳚ണ്യം॒ ഭര്ഗഃ॑ ।


വരേ᳚ണ്യം॒ ഭര്ഗോ॒ ഭര്ഗോ॒ വരേ᳚ണ്യം॒-വഁരേ᳚ണ്യം॒ ഭര്ഗോ॑ ദേ॒വസ്യ॑ ദേ॒വസ്യ॒ ഭര്ഗോ॒ വരേ᳚ണ്യം॒-വഁരേ᳚ണ്യം॒ ഭര്ഗോ॑ ദേ॒വസ്യ॑ ।


ഭര്ഗോ॑ ദേ॒വസ്യ॑ ദേ॒വസ്യ॒ ഭര്ഗോ॒ ഭര്ഗോ॑ ദേ॒വസ്യ॑ ധീമഹി ദേ॒വസ്യ॒ ഭര്ഗോ॒ ഭര്ഗോ॑ ദേ॒വസ്യ॑ ധീമഹി ।


ദേ॒വസ്യ॑ ധീമഹി ധീമഹി ദേ॒വസ്യ॑ ദേ॒വസ്യ॑ ധീമഹി । ധീ॒മ॒ഹീതി॑ ധീമഹി ।


ധിയോ॒ യോ യോ ധിയോ॒ യോ നോ॑ നോ॒ യോ ധിയോ॒ ധിയോ॒ യോനഃ॑ ॥


യോ നോ॑ നോ॒ യോ യോനഃ॑ പ്രചോ॒ദയാ᳚ത്പ്രചോ॒ദയാ᳚ന്നോ॒ യോ യോനഃ॑ പ്രചോ॒ദയാ᳚ത് ।


നഃ॒ പ്ര॒ചോ॒ദയാ᳚ത് പ്രചോ॒ദയാ᳚ന്നോ നഃ പ്രചോ॒ദയാ᳚ത് । പ്ര॒ചോ॒ദയാ॒ദിതി॑ പ്ര-ചോ॒ദയാ᳚ത് ।


ગાયત્રી મંત્રં ઘનપાઠઃ

This document is in Gujarati language.


ઓં ભૂર્ભુવ॒સ્સુવઃ॒ તથ્સ॑વિ॒તુર્વરે᳚ણ્યં॒ ભર્ગો॑ દે॒વસ્ય॑ ધીમહિ । ધિયો॒ યો નઃ॑ પ્રચોદયા᳚ત્ ॥


તથ્સ॑વિ॒તુ - સ્સવિ॒તુ - સ્તત્ત॒થ્સ॑વિ॒તુર્વરે᳚ણ્યં॒-વઁરે᳚ણ્યગ્​મ્ સવિ॒તુ સ્તત્તથ્સ॑વિ॒તુર્વરે᳚ણ્યમ્ ।


સ॒વિ॒તુર્વરે᳚ણ્યં॒-વઁરે᳚ણ્યગ્​મ્ સવિ॒તુ-સ્સ॑વિ॒તુર્વરે᳚ણ્યં ભર્ગો॒ ભર્ગો॒ વરે᳚ણ્યગ્​મ્ સવિ॒તુ-સ્સ॑વિતુ॒ર્વરે᳚ણ્યં॒ ભર્ગઃ॑ ।


વરે᳚ણ્યં॒ ભર્ગો॒ ભર્ગો॒ વરે᳚ણ્યં॒-વઁરે᳚ણ્યં॒ ભર્ગો॑ દે॒વસ્ય॑ દે॒વસ્ય॒ ભર્ગો॒ વરે᳚ણ્યં॒-વઁરે᳚ણ્યં॒ ભર્ગો॑ દે॒વસ્ય॑ ।


ભર્ગો॑ દે॒વસ્ય॑ દે॒વસ્ય॒ ભર્ગો॒ ભર્ગો॑ દે॒વસ્ય॑ ધીમહિ દે॒વસ્ય॒ ભર્ગો॒ ભર્ગો॑ દે॒વસ્ય॑ ધીમહિ ।


દે॒વસ્ય॑ ધીમહિ ધીમહિ દે॒વસ્ય॑ દે॒વસ્ય॑ ધીમહિ । ધી॒મ॒હીતિ॑ ધીમહિ ।


ધિયો॒ યો યો ધિયો॒ યો નો॑ નો॒ યો ધિયો॒ ધિયો॒ યોનઃ॑ ॥


યો નો॑ નો॒ યો યોનઃ॑ પ્રચો॒દયા᳚ત્પ્રચો॒દયા᳚ન્નો॒ યો યોનઃ॑ પ્રચો॒દયા᳚ત્ ।


નઃ॒ પ્ર॒ચો॒દયા᳚ત્ પ્રચો॒દયા᳚ન્નો નઃ પ્રચો॒દયા᳚ત્ । પ્ર॒ચો॒દયા॒દિતિ॑ પ્ર-ચો॒દયા᳚ત્ ।


ଗାୟତ୍ରୀ ମଂତ୍ରଂ ଘନପାଠଃ

This document is in Odia language.


ଓଂ ଭୂର୍ଭୁଵ॒ସ୍ସୁଵଃ॒ ତଥ୍ସ॑ଵି॒ତୁର୍ଵରେ᳚ଣ୍ୟଂ॒ ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ଧୀମହି । ଧିୟୋ॒ ୟୋ ନଃ॑ ପ୍ରଚୋଦୟା᳚ତ୍ ॥


ତଥ୍ସ॑ଵି॒ତୁ - ସ୍ସଵି॒ତୁ - ସ୍ତତ୍ତ॒ଥ୍ସ॑ଵି॒ତୁର୍ଵରେ᳚ଣ୍ୟଂ॒-ଵଁରେ᳚ଣ୍ୟଗ୍​ମ୍ ସଵି॒ତୁ ସ୍ତତ୍ତଥ୍ସ॑ଵି॒ତୁର୍ଵରେ᳚ଣ୍ୟମ୍ ।


ସ॒ଵି॒ତୁର୍ଵରେ᳚ଣ୍ୟଂ॒-ଵଁରେ᳚ଣ୍ୟଗ୍​ମ୍ ସଵି॒ତୁ-ସ୍ସ॑ଵି॒ତୁର୍ଵରେ᳚ଣ୍ୟଂ ଭର୍ଗୋ॒ ଭର୍ଗୋ॒ ଵରେ᳚ଣ୍ୟଗ୍​ମ୍ ସଵି॒ତୁ-ସ୍ସ॑ଵିତୁ॒ର୍ଵରେ᳚ଣ୍ୟଂ॒ ଭର୍ଗଃ॑ ।


ଵରେ᳚ଣ୍ୟଂ॒ ଭର୍ଗୋ॒ ଭର୍ଗୋ॒ ଵରେ᳚ଣ୍ୟଂ॒-ଵଁରେ᳚ଣ୍ୟଂ॒ ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ଦେ॒ଵସ୍ୟ॒ ଭର୍ଗୋ॒ ଵରେ᳚ଣ୍ୟଂ॒-ଵଁରେ᳚ଣ୍ୟଂ॒ ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ।


ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ଦେ॒ଵସ୍ୟ॒ ଭର୍ଗୋ॒ ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ଧୀମହି ଦେ॒ଵସ୍ୟ॒ ଭର୍ଗୋ॒ ଭର୍ଗୋ॑ ଦେ॒ଵସ୍ୟ॑ ଧୀମହି ।


ଦେ॒ଵସ୍ୟ॑ ଧୀମହି ଧୀମହି ଦେ॒ଵସ୍ୟ॑ ଦେ॒ଵସ୍ୟ॑ ଧୀମହି । ଧୀ॒ମ॒ହୀତି॑ ଧୀମହି ।


ଧିୟୋ॒ ୟୋ ୟୋ ଧିୟୋ॒ ୟୋ ନୋ॑ ନୋ॒ ୟୋ ଧିୟୋ॒ ଧିୟୋ॒ ୟୋନଃ॑ ॥


ୟୋ ନୋ॑ ନୋ॒ ୟୋ ୟୋନଃ॑ ପ୍ରଚୋ॒ଦୟା᳚ତ୍ପ୍ରଚୋ॒ଦୟା᳚ନ୍ନୋ॒ ୟୋ ୟୋନଃ॑ ପ୍ରଚୋ॒ଦୟା᳚ତ୍ ।


ନଃ॒ ପ୍ର॒ଚୋ॒ଦୟା᳚ତ୍ ପ୍ରଚୋ॒ଦୟା᳚ନ୍ନୋ ନଃ ପ୍ରଚୋ॒ଦୟା᳚ତ୍ । ପ୍ର॒ଚୋ॒ଦୟା॒ଦିତି॑ ପ୍ର-ଚୋ॒ଦୟା᳚ତ୍ ।


গাযত্রী মংত্রং ঘনপাঠঃ

This document is in Bengali language.


ওং ভূর্ভুব॒স্সুবঃ॒ তথ্স॑বি॒তুর্বরে᳚ণ্যং॒ ভর্গো॑ দে॒বস্য॑ ধীমহি । ধিযো॒ যো নঃ॑ প্রচোদযা᳚ত্ ॥


তথ্স॑বি॒তু - স্সবি॒তু - স্তত্ত॒থ্স॑বি॒তুর্বরে᳚ণ্যং॒-বঁরে᳚ণ্যগ্​ম্ সবি॒তু স্তত্তথ্স॑বি॒তুর্বরে᳚ণ্যম্ ।


স॒বি॒তুর্বরে᳚ণ্যং॒-বঁরে᳚ণ্যগ্​ম্ সবি॒তু-স্স॑বি॒তুর্বরে᳚ণ্যং ভর্গো॒ ভর্গো॒ বরে᳚ণ্যগ্​ম্ সবি॒তু-স্স॑বিতু॒র্বরে᳚ণ্যং॒ ভর্গঃ॑ ।


বরে᳚ণ্যং॒ ভর্গো॒ ভর্গো॒ বরে᳚ণ্যং॒-বঁরে᳚ণ্যং॒ ভর্গো॑ দে॒বস্য॑ দে॒বস্য॒ ভর্গো॒ বরে᳚ণ্যং॒-বঁরে᳚ণ্যং॒ ভর্গো॑ দে॒বস্য॑ ।


ভর্গো॑ দে॒বস্য॑ দে॒বস্য॒ ভর্গো॒ ভর্গো॑ দে॒বস্য॑ ধীমহি দে॒বস্য॒ ভর্গো॒ ভর্গো॑ দে॒বস্য॑ ধীমহি ।


দে॒বস্য॑ ধীমহি ধীমহি দে॒বস্য॑ দে॒বস্য॑ ধীমহি । ধী॒ম॒হীতি॑ ধীমহি ।


ধিযো॒ যো যো ধিযো॒ যো নো॑ নো॒ যো ধিযো॒ ধিযো॒ যোনঃ॑ ॥


যো নো॑ নো॒ যো যোনঃ॑ প্রচো॒দযা᳚ত্প্রচো॒দযা᳚ন্নো॒ যো যোনঃ॑ প্রচো॒দযা᳚ত্ ।


নঃ॒ প্র॒চো॒দযা᳚ত্ প্রচো॒দযা᳚ন্নো নঃ প্রচো॒দযা᳚ত্ । প্র॒চো॒দযা॒দিতি॑ প্র-চো॒দযা᳚ত্ ।

 

गायत्री मंत्रं घनपाठः

This document is in सरल देवनागरी (Devanagari) script, Marathi language.


ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥


तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।


स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।


वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।


भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।


दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।


धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥


यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।


नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।


ਗਾਯਤ੍ਰੀ ਮਂਤ੍ਰਂ ਘਨਪਾਠਃ

This document is in Gurmukhi script, Punjabi language.

ਓਂ ਭੂਰ੍ਭੁਵ॒ਸ੍ਸੁਵਃ॒ ਤਥ੍ਸ॑ਵਿ॒ਤੁਰ੍ਵਰੇ᳚ਣ੍ਯਂ॒ ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ਧੀਮਹਿ । ਧਿਯੋ॒ ਯੋ ਨਃ॑ ਪ੍ਰਚੋਦਯਾ᳚ਤ੍ ॥

ਤਥ੍ਸ॑ਵਿ॒ਤੁ - ਸ੍ਸਵਿ॒ਤੁ - ਸ੍ਤਤ੍ਤ॒ਥ੍ਸ॑ਵਿ॒ਤੁਰ੍ਵਰੇ᳚ਣ੍ਯਂ॒-ਵਁਰੇ᳚ਣ੍ਯਗ੍​ਮ੍ ਸਵਿ॒ਤੁ ਸ੍ਤਤ੍ਤਥ੍ਸ॑ਵਿ॒ਤੁਰ੍ਵਰੇ᳚ਣ੍ਯਮ੍ ।

ਸ॒ਵਿ॒ਤੁਰ੍ਵਰੇ᳚ਣ੍ਯਂ॒-ਵਁਰੇ᳚ਣ੍ਯਗ੍​ਮ੍ ਸਵਿ॒ਤੁ-ਸ੍ਸ॑ਵਿ॒ਤੁਰ੍ਵਰੇ᳚ਣ੍ਯਂ ਭਰ੍ਗੋ॒ ਭਰ੍ਗੋ॒ ਵਰੇ᳚ਣ੍ਯਗ੍​ਮ੍ ਸਵਿ॒ਤੁ-ਸ੍ਸ॑ਵਿਤੁ॒ਰ੍ਵਰੇ᳚ਣ੍ਯਂ॒ ਭਰ੍ਗਃ॑ ।

ਵਰੇ᳚ਣ੍ਯਂ॒ ਭਰ੍ਗੋ॒ ਭਰ੍ਗੋ॒ ਵਰੇ᳚ਣ੍ਯਂ॒-ਵਁਰੇ᳚ਣ੍ਯਂ॒ ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ਦੇ॒ਵਸ੍ਯ॒ ਭਰ੍ਗੋ॒ ਵਰੇ᳚ਣ੍ਯਂ॒-ਵਁਰੇ᳚ਣ੍ਯਂ॒ ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ।

ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ਦੇ॒ਵਸ੍ਯ॒ ਭਰ੍ਗੋ॒ ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ਧੀਮਹਿ ਦੇ॒ਵਸ੍ਯ॒ ਭਰ੍ਗੋ॒ ਭਰ੍ਗੋ॑ ਦੇ॒ਵਸ੍ਯ॑ ਧੀਮਹਿ ।

ਦੇ॒ਵਸ੍ਯ॑ ਧੀਮਹਿ ਧੀਮਹਿ ਦੇ॒ਵਸ੍ਯ॑ ਦੇ॒ਵਸ੍ਯ॑ ਧੀਮਹਿ । ਧੀ॒ਮ॒ਹੀਤਿ॑ ਧੀਮਹਿ ।

ਧਿਯੋ॒ ਯੋ ਯੋ ਧਿਯੋ॒ ਯੋ ਨੋ॑ ਨੋ॒ ਯੋ ਧਿਯੋ॒ ਧਿਯੋ॒ ਯੋਨਃ॑ ॥

ਯੋ ਨੋ॑ ਨੋ॒ ਯੋ ਯੋਨਃ॑ ਪ੍ਰਚੋ॒ਦਯਾ᳚ਤ੍ਪ੍ਰਚੋ॒ਦਯਾ᳚ਨ੍ਨੋ॒ ਯੋ ਯੋਨਃ॑ ਪ੍ਰਚੋ॒ਦਯਾ᳚ਤ੍ ।

ਨਃ॒ ਪ੍ਰ॒ਚੋ॒ਦਯਾ᳚ਤ੍ ਪ੍ਰਚੋ॒ਦਯਾ᳚ਨ੍ਨੋ ਨਃ ਪ੍ਰਚੋ॒ਦਯਾ᳚ਤ੍ । ਪ੍ਰ॒ਚੋ॒ਦਯਾ॒ਦਿਤਿ॑ ਪ੍ਰ-ਚੋ॒ਦਯਾ᳚ਤ੍ ।


गायत्री मंत्रं घनपाठः

This document is in सरल देवनागरी script, Hindi language.

ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।

स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।

वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥

यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।

नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।

गायत्री मन्त्रं घनपाठः
This document is in शुद्ध देवनागरी, Samskritam language.

ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।

स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।

वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥

यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।

नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।
 

गायत्री मंत्रं घनपाठः
This document is in सरल देवनागरी (Devanagari) script, Konkani language

ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।

स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।

वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥

यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।

नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।
गायत्री मंत्रं घनपाठः
This document is in सरल देवनागरी (Devanagari) script, Nepali language.

ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।

स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ ।

वरे᳚ण्यं॒ भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥

यो नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।

नः॒ प्र॒चो॒दया᳚त् प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।


ගායත්රී මංත්රං ඝනපාඨඃ
This document is in Sinhala language.

ඕං භූර්භුව॒ස්සුවඃ॒ තථ්ස॑වි॒තුර්වරේ᳚ණ්යං॒ භර්ගෝ॑ දේ॒වස්ය॑ ධීමහි । ධියෝ॒ යෝ නඃ॑ ප්රචෝදයා᳚ත් ॥

තථ්ස॑වි॒තු - ස්සවි॒තු - ස්තත්ත॒ථ්ස॑වි॒තුර්වරේ᳚ණ්යං॒-වඁරේ᳚ණ්යග්​ම් සවි॒තු ස්තත්තථ්ස॑වි॒තුර්වරේ᳚ණ්යම් ।

ස॒වි॒තුර්වරේ᳚ණ්යං॒-වඁරේ᳚ණ්යග්​ම් සවි॒තු-ස්ස॑වි॒තුර්වරේ᳚ණ්යං භර්ගෝ॒ භර්ගෝ॒ වරේ᳚ණ්යග්​ම් සවි॒තු-ස්ස॑විතු॒ර්වරේ᳚ණ්යං॒ භර්ගඃ॑ ।

වරේ᳚ණ්යං॒ භර්ගෝ॒ භර්ගෝ॒ වරේ᳚ණ්යං॒-වඁරේ᳚ණ්යං॒ භර්ගෝ॑ දේ॒වස්ය॑ දේ॒වස්ය॒ භර්ගෝ॒ වරේ᳚ණ්යං॒-වඁරේ᳚ණ්යං॒ භර්ගෝ॑ දේ॒වස්ය॑ ।

භර්ගෝ॑ දේ॒වස්ය॑ දේ॒වස්ය॒ භර්ගෝ॒ භර්ගෝ॑ දේ॒වස්ය॑ ධීමහි දේ॒වස්ය॒ භර්ගෝ॒ භර්ගෝ॑ දේ॒වස්ය॑ ධීමහි ।

දේ॒වස්ය॑ ධීමහි ධීමහි දේ॒වස්ය॑ දේ॒වස්ය॑ ධීමහි । ධී॒ම॒හීති॑ ධීමහි ।

ධියෝ॒ යෝ යෝ ධියෝ॒ යෝ නෝ॑ නෝ॒ යෝ ධියෝ॒ ධියෝ॒ යෝනඃ॑ ॥

යෝ නෝ॑ නෝ॒ යෝ යෝනඃ॑ ප්රචෝ॒දයා᳚ත්ප්රචෝ॒දයා᳚න්නෝ॒ යෝ යෝනඃ॑ ප්රචෝ॒දයා᳚ත් ।

නඃ॒ ප්ර॒චෝ॒දයා᳚ත් ප්රචෝ॒දයා᳚න්නෝ නඃ ප්රචෝ॒දයා᳚ත් । ප්ර॒චෝ॒දයා॒දිති॑ ප්ර-චෝ॒දයා᳚ත් ।



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat