# गङ्गाष्टकम् २ कालिदासकृतम्

P Madhav Kumar



श्रीगणेशाय नमः ॥


कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः

काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डा कति ।

किं च त्वं च कति त्रिलोकजननित्वद्वारिपूरोदरे

मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥ १॥


देवि त्वत्पुलिनाङ्गणे स्थितिजुषां निर्मानिनां ज्ञानिनां

स्वल्पाहारनिबद्धशुद्धवपुषां तार्णं गृहं श्रेयसे ।

नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो भूपतेः

प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः ॥ २॥


तत्तत्तीर्थगतैः कदर्थनशतैः किं तैरनर्थाश्रितै-

र्ज्योतिष्टोममुखैः किमीशविमुखैर्यज्ञैरवज्ञाद्दतै ।


सूते केशववासवादिविबुधागाराभिरामां श्रियं गङ्गे

देवि भवत्तटे यदि कुटीवासः प्रयासं विना ॥ ३॥


गङ्गातीरमुपेत्य शीतलशिलामालम्ब्य हेमाचलीं

यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः ।

ते शृण्वन्ति सुपर्वपर्वतशिलासिंहासनाध्यासनाः

सङ्गीतागमशुद्धसिद्धरमणीमंजीरधीरध्वनिम् ॥ ४॥


दूरं गच्छ सकच्छगं च भवतो नालोकयामो

मुखं रे पाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम् ।

सद्यः प्रोद्यतमन्दमारुतरजःप्राप्ता  कपोलस्थले

गङ्गाम्भःकणिका विमुक्तगणिकासङ्गाय सम्भाव्यते ॥ ५॥


विष्णोः सङ्गतिकारिणी हरजटाजूटाटवीचारिणी

प्रायश्चित्तनिवारिणी जलकणैः पुण्यौधविस्तारिणी ।

भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी

श्रेयः स्वर्गविहारिणी विजयते गङ्गा मनोहारिणी ॥ ६॥


वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं

चाण्डालं तरलं निपीतगरलं दोषाविलं चाखिलम् ।

कुम्भीपाकगतं तमन्तककरादाकृष्य कस्तारयेन्-

मातर्जह्नुनरेन्द्रनन्दिनि तव स्वल्पोदबिन्दुं विना ॥ ७॥


श्लेषमश्लेषणयानलेऽमृतबिले शाकाकुले व्याकुले

कण्ठे घर्घरघोषनादमलिने काये च सम्मीलति ।

यां ध्यायन्न्पि भारभङ्गुरतरां प्राप्नोति मुक्तिं नरः

स्नातुश्वेतसि जाह्न्वी निवसतां संसारसन्तापहृत् ॥ ८॥


इति श्रीमत्कालिदासविरचितं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ॥ 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat