#श्रीनर्मदासहस्रनामावली

P Madhav Kumar

 


श्री गुरुभ्यो नमः ।
ॐ श्री गणेशाय नमः ।
श्री नर्मदायै नमः ।
विनियोगः
अस्य श्रीनर्मदासहस्रनामस्तोत्रमालामन्त्रस्य रुद्र ऋषिर्विराट्छन्दः
श्रीनर्मदादेवता ह्रीं बीजं श्रीशक्तिः स्वाहाकीलकं
श्रीनर्मदाप्रसादसिद्ध्यर्थे पठने पूजने सहस्रार्चने च विनियोगः ।

ऋष्यादि न्यासः
रुद्रऋषये नमः । शिरसि
विराट्छन्दसे नमः । मुखे
श्रीनर्मदादेवतायै नमः । हृदये
ह्रीं बीजायै नमः । गुह्ये
श्री शक्तये नमः । पादयोः
स्वाहा कीलकाय नमः । नाभौ
श्रीनर्मदाप्रसादसिद्धयर्थे विनियोगाय नमः । सर्वाङ्गे

कराङ्गन्यासः
ॐ ह्रीं श्रीं नर्मदायै स्वाहा इति नवार्णमन्त्रणे ।
अथवा
ॐ नमः अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ह्रीं नमः तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ॐ नमः मध्यमाभ्यां नमः । शिखायै वषट् ।
नर्मदायै नमः अनामिकाभ्यां नमः । कवचाय हुम् ।
स्वाहा नमः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ॐ ह्रीं श्रीं नर्मदायै स्वाहा
करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।
मूलेन त्रिर्व्यापकम् ।

ध्यानम्
ध्याये श्री सिद्धनाथां गणवहसरितां नर्मदां शर्म्मदात्रीं
श्यामां बालेव नीलाम्बरमुखनयनाम्भोजयुग्मैकमिन्दुम् ।
चूडाञ्चाभीतिमालां वरजलकरकां हस्तयुग्मे दधानां
तीर्थस्थां छत्रहस्तां झषवरनृपगां देशिकस्यासनाग्रे ॥ १॥

नर्मदे हरसम्भूते हरलिङ्गार्चनप्रिये ।
हरलिङ्गाञ्चिततटे जयाघं हर नर्मदे ॥ २॥

इति ध्यात्वा यन्त्रेऽथवा प्रवाहे मानसोपचारैः सम्पूज्य
नामावली पाठं प्रत्येक नाममन्त्रेण पूजनं
वा समाचरेत्, यन्त्रस्वरूपं यथा

अथ सहस्रनामावलिः ।
ॐ ह्रीं श्रीं नर्मदायै नमः ।
ॐ ह्रीं श्रीं नमनीयायै नमः ।
ॐ ह्रीं श्रीं नगेज्यायै नमः ।
ॐ ह्रीं श्रीं नगरेश्वर्यै नमः ।
ॐ ह्रीं श्रीं नगमालावृततटायै नमः ।
ॐ ह्रीं श्रीं नगेन्द्रोदरसंसृतायै नमः ॥ १॥

ॐ ह्रीं श्रीं नदीशसङ्गतायै नमः ।
ॐ ह्रीं श्रीं नन्दायै नमः ।
ॐ ह्रीं श्रीं नन्दिवाहनसन्नतायै नमः ।
ॐ ह्रीं श्रीं नरेन्द्रमालिन्यै नमः । १०
ॐ ह्रीं श्रीं नव्यायै नमः ।
ॐ ह्रीं श्रीं नक्रास्यायै नमः ।
ॐ ह्रीं श्रीं नर्मभाषिण्यै नमः ॥ २॥

ॐ ह्रीं श्रीं नरार्तिघ्नायै नमः ।
ॐ ह्रीं श्रीं नरेशान्यै नमः ।
ॐ ह्रीं श्रीं नरान्तकभयापहायै नमः ।
ॐ ह्रीं श्रीं नरकासुरहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं नक्रवाहनशोभनायै नमः ॥ ३॥

ॐ ह्रीं श्रीं नरप्रियायै नमः ।
ॐ ह्रीं श्रीं नरेन्द्राण्यै नमः । २०
ॐ ह्रीं श्रीं नरसौख्यविवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं नमोरूपायै नमः ।
ॐ ह्रीं श्रीं नक्रेश्यै नमः ।
ॐ ह्रीं श्रीं नगजायै नमः ।
ॐ ह्रीं श्रीं नटनप्रियायै नमः ॥ ४॥

ॐ ह्रीं श्रीं नन्दिकेश्वरसम्मान्यायै नमः ।
ॐ ह्रीं श्रीं नन्दिकेशानमोहिन्यै नमः ।
ॐ ह्रीं श्रीं नारायण्यै नमः ।
ॐ ह्रीं श्रीं नागकन्यायै नमः ।
ॐ ह्रीं श्रीं नारायणपरायणायै नमः ॥ ५॥ ३०
ॐ ह्रीं श्रीं नागसन्धारिण्यै नमः ।
ॐ ह्रीं श्रीं नार्यै नमः ।
ॐ ह्रीं श्रीं नागास्यायै नमः ।
ॐ ह्रीं श्रीं नागवल्लभायै नमः ।
ॐ ह्रीं श्रीं नाकिन्यै नमः ।
ॐ ह्रीं श्रीं नाकगमनायै नमः ।
ॐ ह्रीं श्रीं नारिकेलफलप्रियायै नमः ॥ ६॥

ॐ ह्रीं श्रीं नादेयजलसंवासायै नमः ।
ॐ ह्रीं श्रीं नाविकैरभिसंश्रितायै नमः ।
ॐ ह्रीं श्रीं निराकारायै नमः । ४०
ॐ ह्रीं श्रीं निरालम्बायै नमः ।
ॐ ह्रीं श्रीं निरीहायै नमः ।
ॐ ह्रीं श्रीं निरञ्जनायै नमः ॥ ७॥

ॐ ह्रीं श्रीं नित्यानन्दायै नमः ।
ॐ ह्रीं श्रीं निर्विकारायै नमः ।
ॐ ह्रीं श्रीं निःशङ्कायै नमः ।
ॐ ह्रीं श्रीं निश्रयात्मिकायै नमः ।
ॐ ह्रीं श्रीं नित्यरूपायै नमः ।
ॐ ह्रीं श्रीं निःस्पृहायै नमः ।
ॐ ह्रीं श्रीं निर्लोभायै नमः । ५०
ॐ ह्रीं श्रीं निष्कलेश्वर्यै नमः ॥ ८॥

ॐ ह्रीं श्रीं निर्लेपायै नमः ।
ॐ ह्रीं श्रीं निश्चलायै नमः ।
ॐ ह्रीं श्रीं नित्यायै नमः ।
ॐ ह्रीं श्रीं निर्धूताननुमोदिन्यै नमः ।
ॐ ह्रीं श्रीं निर्मलायै नमः ।
ॐ ह्रीं श्रीं निर्मलगत्यै नमः ।
ॐ ह्रीं श्रीं निरामयसुवारिण्यै नमः ॥ ९॥

ॐ ह्रीं श्रीं नितम्बिन्यै नमः ।
ॐ ह्रीं श्रीं निर्दंष्ट्रायै नमः । ६०
ॐ ह्रीं श्रीं निर्धनत्वनिवारिण्यै नमः ।
ॐ ह्रीं श्रीं निर्विकारायै नमः ।
ॐ ह्रीं श्रीं निश्चयिन्यै नमः ।
ॐ ह्रीं श्रीं निर्भ्रमायै नमः ।
ॐ ह्रीं श्रीं निर्जरार्थदायै नमः ॥ १०॥

ॐ ह्रीं श्रीं निष्कलङ्कायै नमः ।
ॐ ह्रीं श्रीं निर्जरायै नमः ।
ॐ ह्रीं श्रीं निर्दोषायै नमः ।
ॐ ह्रीं श्रीं निर्झरायै नमः ।
ॐ ह्रीं श्रीं निजायै नमः । ७०
ॐ ह्रीं श्रीं निशुम्भशुम्भदमन्यै नमः ।
ॐ ह्रीं श्रीं निघ्ननिग्रहकारिण्यै नमः ॥ ११॥

ॐ ह्रीं श्रीं नीपप्रियायै नमः ।
ॐ ह्रीं श्रीं नीपरतायै नमः ।
ॐ ह्रीं श्रीं नीचाचरणनिर्दयायै नमः ।
ॐ ह्रीं श्रीं नीलक्रान्तायै नमः ।
ॐ ह्रीं श्रीं नीरवाहायै नमः ।
ॐ ह्रीं श्रीं नीलालकविलासिन्यै नमः ॥ १२॥

ॐ ह्रीं श्रीं नुतिपात्रायै नमः ।
ॐ ह्रीं श्रीं नुतिप्रियायै नमः । ८०
ॐ ह्रीं श्रीं नुतपापनिवारिण्यै नमः ।
ॐ ह्रीं श्रीं नूतनालङ्कारसन्धात्र्यै नमः ।
ॐ ह्रीं श्रीं नूपुराभरणप्रियायै नमः ॥ १३॥

ॐ ह्रीं श्रीं नेपथ्यरञ्जितायै नमः ।
ॐ ह्रीं श्रीं नेत्र्यै नमः ।
ॐ ह्रीं श्रीं नेदीयःस्वरभाजिन्यै नमः ।
ॐ ह्रीं श्रीं नैसर्गिकानन्ददात्र्यै नमः ।
ॐ ह्रीं श्रीं नैरुज्यकारिवारिण्यै नमः ॥ १४॥

ॐ ह्रीं श्रीं नन्दवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं नन्दयित्र्यै नमः । ९०
ॐ ह्रीं श्रीं नन्दक्यै नमः ।
ॐ ह्रीं श्रीं नन्दरूपिण्यै नमः ।
ॐ ह्रीं श्रीं परमायै नमः ।
ॐ ह्रीं श्रीं परमेशानायै नमः ।
ॐ ह्रीं श्रीं पराधारायै नमः ।
ॐ ह्रीं श्रीं परमेश्वर्यै नमः ॥ १५॥

ॐ ह्रीं श्रीं पद्माभायै नमः ।
ॐ ह्रीं श्रीं पद्यनयनायै नमः ।
ॐ ह्रीं श्रीं पद्मायै नमः ।
ॐ ह्रीं श्रीं पद्मदलप्रियायै नमः । १००
ॐ ह्रीं श्रीं पद्माक्ष्यै नमः ।
ॐ ह्रीं श्रीं पद्मवदनायै नमः ।
ॐ ह्रीं श्रीं पद्ममालाविमूषिण्यै नमः ॥ १६॥

ॐ ह्रीं श्रीं पक्षाधारायै नमः ।
ॐ ह्रीं श्रीं पक्षिण्यै नमः ।
ॐ ह्रीं श्रीं पक्षेज्यायै नमः ।
ॐ ह्रीं श्रीं परमेश्वर्यै नमः ।
ॐ ह्रीं श्रीं पशुप्रियायै नमः ।
ॐ ह्रीं श्रीं पशुरतायै नमः ।
ॐ ह्रीं श्रीं पयःसम्मोहकारिण्यै नमः ॥ १७॥ ११०
ॐ ह्रीं श्रीं पथिप्रियायै नमः ।
ॐ ह्रीं श्रीं पथिरतायै नमः ।
ॐ ह्रीं श्रीं पथिन्यै नमः ।
ॐ ह्रीं श्रीं पथिरक्षिण्यै नमः ।
ॐ ह्रीं श्रीं पङ्ककर्करकूलायै नमः ।
ॐ ह्रीं श्रीं पङ्कग्राहसुसंयुतायै नमः ॥ १८॥

ॐ ह्रीं श्रीं प्रभावत्यै नमः ।
ॐ ह्रीं श्रीं प्रगल्भायै नमः ।
ॐ ह्रीं श्रीं प्रभाजितजगत्तमायै नमः ।
ॐ ह्रीं श्रीं अकृत्रिमप्रभारूपायै नमः । १२०
ॐ ह्रीं श्रीं परब्रह्मस्वरूपिण्यै नमः ॥ १९॥

ॐ ह्रीं श्रीं पापात्मानां पावयित्र्यै नमः ।
ॐ ह्रीं श्रीं पापजालनिवारिण्यै नमः ।
ॐ ह्रीं श्रीं पाकशासनवन्द्यायै नमः ।
ॐ ह्रीं श्रीं पापसन्तापहारिण्यै नमः ॥ २०॥

ॐ ह्रीं श्रीं पिकरूपायै नमः ।
ॐ ह्रीं श्रीं पिकेश्यै नमः ।
ॐ ह्रीं श्रीं पिकवाचे पिकवाण्यै च नमः ।
ॐ ह्रीं श्रीं पिकवल्लभायै नमः ।
ॐ ह्रीं श्रीं पीयूषाढ्यप्रपानीयायै नमः । १३०
ॐ ह्रीं श्रीं पीतश्वेतादिवर्णिन्यै नमः ॥ २१॥

ॐ ह्रीं श्रीं पुरन्दर्यै नमः ।
ॐ ह्रीं श्रीं पुण्ड्रधारिण्यै नमः ।
ॐ ह्रीं श्रीं पुरुहूताभिवन्दितायै नमः ।
ॐ ह्रीं श्रीं पुण्डरीकविशालाक्ष्यै नमः ।
ॐ ह्रीं श्रीं पुरुषार्थप्रदायिन्यै नमः ॥ २२॥

ॐ ह्रीं श्रीं पूतायै नमः ।
ॐ ह्रीं श्रीं पूतोदकायै नमः ।
ॐ ह्रीं श्रीं पूर्णायै नमः ।
ॐ ह्रीं श्रीं पूर्वगङ्गायै नमः । १४०
ॐ ह्रीं श्रीं पूरितायै नमः ।
ॐ ह्रीं श्रीं पञ्चम्यै नमः ।
ॐ ह्रीं श्रीं पञ्चप्रेमायै नमः ।
ॐ ह्रीं श्रीं पण्डितायै नमः ।
ॐ ह्रीं श्रीं पङ्कजेश्वर्यै नमः ॥ २३॥

ॐ ह्रीं श्रीं फलदायै नमः ।
ॐ ह्रीं श्रीं फलरूपायै नमः ।
ॐ ह्रीं श्रीं फलेज्यायै नमः ।
ॐ ह्रीं श्रीं फलवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं फणिपालायै नमः । १५०
ॐ ह्रीं श्रीं फलेश्यै नमः ।
ॐ ह्रीं श्रीं फलावर्ज्यायै नमः ।
ॐ ह्रीं श्रीं फणिप्रियायै नमः ॥ २४॥

ॐ ह्रीं श्रीं बलायै नमः ।
ॐ ह्रीं श्रीं बालायै नमः ।
ॐ ह्रीं श्रीं ब्रह्मरूपायै नमः ।
ॐ ह्रीं श्रीं ब्रह्मविष्णुशिवात्मिकायै नमः ।
ॐ ह्रीं श्रीं बदरीफलसन्दोहसंस्थितायै नमः ।
ॐ ह्रीं श्रीं बदरीप्रियायै नमः ॥ २५॥

ॐ ह्रीं श्रीं बदर्याश्रमसंस्थायै नमः । १६०
ॐ ह्रीं श्रीं बकदाल्भ्यप्रपूजितायै नमः ।
ॐ ह्रीं श्रीं बदरीफलसंस्नेहायै नमः ।
ॐ ह्रीं श्रीं बदरीफलतोषिण्यै नमः ॥ २६॥

ॐ ह्रीं श्रीं बदरीफलसम्पूज्यायै नमः ।
ॐ ह्रीं श्रीं बदरीफलभावितायै नमः ।
ॐ ह्रीं श्रीं बर्हिभीरञ्जितायै नमः ।
ॐ ह्रीं श्रीं बहुलायै नमः ।
ॐ ह्रीं श्रीं बहुमार्गगायै नमः ॥ २७॥

ॐ ह्रीं श्रीं बाहुदण्डविलासिन्यै नमः ।
ॐ ह्रीं श्रीं ब्राह्म्यै नमः । १७०
ॐ ह्रीं श्रीं बुद्धिविवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं भवान्यै नमः ।
ॐ ह्रीं श्रीं भयहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं भवपाशविमोचिन्यै नमः ॥ २८॥

ॐ ह्रीं श्रीं भस्मचन्दनसंयुक्तायै नमः ।
ॐ ह्रीं श्रीं भयशोकविनाशिन्यै नमः ।
ॐ ह्रीं श्रीं भगायै नमः ।
ॐ ह्रीं श्रीं भगवत्यै नमः ।
ॐ ह्रीं श्रीं भव्यायै नमः ।
ॐ ह्रीं श्रीं भगेज्यायै नमः । १८०
ॐ ह्रीं श्रीं भगपूजितायै नमः ॥ २९॥

ॐ ह्रीं श्रीं भावुकायै नमः ।
ॐ ह्रीं श्रीं भास्वत्यै नमः ।
ॐ ह्रीं श्रीं भामायै नमः ।
ॐ ह्रीं श्रीं भ्रामर्यै नमः ।
ॐ ह्रीं श्रीं भासकारिण्यै नमः ।
ॐ ह्रीं श्रीं भारद्वाजर्षिसम्पूज्यायै नमः ।
ॐ ह्रीं श्रीं भासुरायै नमः ।
ॐ ह्रीं श्रीं भानुपूजितायै नमः ॥ ३०॥

ॐ ह्रीं श्रीं भालिन्यै नमः । १९०
ॐ ह्रीं श्रीं भार्गव्यै नमः ।
ॐ ह्रीं श्रीं भासायै नमः ।
ॐ ह्रीं श्रीं भास्करानन्ददायिन्यै नमः ।
ॐ ह्रीं श्रीं भिक्षुप्रियायै नमः ।
ॐ ह्रीं श्रीं भिक्षुपालायै नमः ।
ॐ ह्रीं श्रीं भिक्षुवृन्दसुवन्दितायै नमः ॥ ३१॥

ॐ ह्रीं श्रीं भीषणायै नमः ।
ॐ ह्रीं श्रीं भीमशौर्यायै नमः ।
ॐ ह्रीं श्रीं भीतिदायै नमः ।
ॐ ह्रीं श्रीं भीतिहारिण्यै नमः । २००
ॐ ह्रीं श्रीं भुजगेन्द्रशयप्रीतायै नमः ।
ॐ ह्रीं श्रीं भुविष्ठायै नमः ।
ॐ ह्रीं श्रीं भुवनेश्वर्यै नमः ॥ ३२॥

ॐ ह्रीं श्रीं भूतात्मिकायै नमः ।
ॐ ह्रीं श्रीं भूतपालायै नमः ।
ॐ ह्रीं श्रीं भूतिदायै नमः ।
ॐ ह्रीं श्रीं भूतलेश्वर्यै नमः ।
ॐ ह्रीं श्रीं भूतभव्यात्मिकायै नमः ।
ॐ ह्रीं श्रीं भूरिदायै नमः ।
ॐ ह्रीं श्रीं भूवे नमः । २१०
ॐ ह्रीं श्रीं भूरिवारिण्यै नमः । ३३॥

ॐ ह्रीं श्रीं भूमिभोगरतायै नमः ।
ॐ ह्रीं श्रीं भूम्यै नमः ।
ॐ ह्रीं श्रीं भूमिस्थायै नमः ।
ॐ ह्रीं श्रीं भूधरात्मजायै नमः ।
ॐ ह्रीं श्रीं भूतनाथसदाप्रीतायै नमः ।
ॐ ह्रीं श्रीं भूतनाथसुपूजितायै नमः ॥ ३४॥

ॐ ह्रीं श्रीं भूदेवार्चितपादाब्जायै नमः ।
ॐ ह्रीं श्रीं भूधरावृतसत्तटायै नमः ।
ॐ ह्रीं श्रीं भूतप्रियायै नमः । २२०
ॐ ह्रीं श्रीं भूपश्रिये नमः ।
ॐ ह्रीं श्रीं भूपरक्षिण्यै नमः ।
ॐ ह्रीं श्रीं भूरिभूषणायै नमः ॥ ३५॥

ॐ ह्रीं श्रीं भृशप्रवाहायै नमः ।
ॐ ह्रीं श्रीं भृतिदायै नमः ।
ॐ ह्रीं श्रीं भृतकाशाप्रपूरितायै नमः ।
ॐ ह्रीं श्रीं भेदयित्र्यै नमः ।
ॐ ह्रीं श्रीं भेदकर्त्र्यै नमः ।
ॐ ह्रीं श्रीं भेदाभेदविवर्जितायै नमः ॥ ३६॥

ॐ ह्रीं श्रीं भैरवप्रीतिपात्र्यै नमः । २३०
ॐ ह्रीं श्रीं भैरवानन्दवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं भोगिन्यै नमः ।
ॐ ह्रीं श्रीं भोगदात्र्यै नमः ।
ॐ ह्रीं श्रीं भोगकृते नमः ।
ॐ ह्रीं श्रीं भोगवर्धिन्यै नमः ॥ ३७॥

ॐ ह्रीं श्रीं भौमप्राणिहिताकांक्षिण्यै नमः ।
ॐ ह्रीं श्रीं भौमौषधिविवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं महामायायै नमः ।
ॐ ह्रीं श्रीं महादेव्यै नमः ।
ॐ ह्रीं श्रीं महिलायै नमः । २४०
ॐ ह्रीं श्रीं महेश्वर्यै नमः ॥ ३८॥

ॐ ह्रीं श्रीं महामोहापहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं महायोगपरायणायै नमः ।
ॐ ह्रीं श्रीं मखानुकूलायै नमः ।
ॐ ह्रीं श्रीं मखिन्यै नमः ।
ॐ ह्रीं श्रीं मखभूस्तरभूषणायै नमः ॥ ३९॥

ॐ ह्रीं श्रीं मनस्विन्यै नमः ।
ॐ ह्रीं श्रीं महाप्रज्ञायै नमः ।
ॐ ह्रीं श्रीं मनोज्ञायै नमः ।
ॐ ह्रीं श्रीं मनोमोहिन्यै नमः । २५०
ॐ ह्रीं श्रीं मनश्चाञ्चल्यसंहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं मनोमलविनाशिन्यै नमः ॥ ४०॥

ॐ ह्रीं श्रीं मदहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं मधुमत्यै नमः ।
ॐ ह्रीं श्रीं मधुरायै नमः ।
ॐ ह्रीं श्रीं मदिरेक्षणायै नमः ।
ॐ ह्रीं श्रीं मणिप्रियायै मनीषिण्यै च नमः ।
ॐ ह्रीं श्रीं मनःसंस्थायै नमः ।
ॐ ह्रीं श्रीं मदनायुधरूपिण्यै नमः ॥ ४१॥

ॐ ह्रीं श्रीं मत्स्योदर्यै नमः । २६०
ॐ ह्रीं श्रीं महागर्तायै नमः ।
ॐ ह्रीं श्रीं मकरावासरूपिण्यै नमः ।
ॐ ह्रीं श्रीं मानिन्यै नमः ।
ॐ ह्रीं श्रीं मानदायै नमः ।
ॐ ह्रीं श्रीं मान्यायै नमः ।
ॐ ह्रीं श्रीं मानैक्यायै नमः ।
ॐ ह्रीं श्रीं मानमानिन्यै नमः ॥ ४२॥

ॐ ह्रीं श्रीं मार्गदायै नमः ।
ॐ ह्रीं श्रीं मार्जनरतायै नमः ।
ॐ ह्रीं श्रीं मार्गिण्यै नमः । २७०
ॐ ह्रीं श्रीं मार्गणप्रियायै नमः ।
ॐ ह्रीं श्रीं मितामितस्वरूपिण्यै नमः ।
ॐ ह्रीं श्रीं मिहिकायै नमः ।
ॐ ह्रीं श्रीं मिहिरप्रियायै नमः ॥ ४३॥

ॐ ह्रीं श्रीं मीढुष्टमस्तुतपदायै नमः ।
ॐ ह्रीं श्रीं मीढुष्टायै नमः ।
ॐ ह्रीं श्रीं मीरगामिन्यै नमः ।
ॐ ह्रीं श्रीं मुक्तप्रवाहायै नमः ।
ॐ ह्रीं श्रीं मुखरायै नमः ।
ॐ ह्रीं श्रीं मुक्तिदायै नमः । २८०
ॐ ह्रीं श्रीं मुनिसेबितायै नमः ॥ ४४॥

ॐ ह्रीं श्रीं मूल्यवद्वस्तुगर्भायै नमः ।
ॐ ह्रीं श्रीं मूलिकायै नमः ।
ॐ ह्रीं श्रीं मूर्तरूपिण्यै नमः ।
ॐ ह्रीं श्रीं मृगदृष्ट्यै नमः ।
ॐ ह्रीं श्रीं मृदुरवायै नमः ।
ॐ ह्रीं श्रीं मृतसञ्जीववारिण्यै नमः ॥ ४५॥

ॐ ह्रीं श्रीं मेधाविन्यै नमः ।
ॐ ह्रीं श्रीं मेघपुष्ट्यै नमः ।
ॐ ह्रीं श्रीं मेघमानातिगामिन्यै नमः । २९०
ॐ ह्रीं श्रीं मोहिन्यै नमः ।
ॐ ह्रीं श्रीं मोहहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं मोदिन्यै नमः ।
ॐ ह्रीं श्रीं मोक्षदायिन्यै नमः ॥ ४६॥

ॐ ह्रीं श्रीं मन्त्ररूपायै नमः ।
ॐ ह्रीं श्रीं मन्त्रगर्भायै नमः ।
ॐ ह्रीं श्रीं मन्त्रविज्जनसेवितायै नमः ।
ॐ ह्रीं श्रीं यक्षिण्यै नमः ।
ॐ ह्रीं श्रीं यक्षपालायै नमः ।
ॐ ह्रीं श्रीं यक्षप्रीतिविवर्द्धिन्यै नमः ॥ ४७॥ ३००
ॐ ह्रीं श्रीं यक्षवारणदक्षायै नमः ।
ॐ ह्रीं श्रीं यक्षसम्मोहकारिण्यै नमः ।
ॐ ह्रीं श्रीं यशोधरायै नमः ।
ॐ ह्रीं श्रीं यशोदायै नमः ।
ॐ ह्रीं श्रीं यदुनाथविमोहिन्यै नमः ॥ ४८॥

ॐ ह्रीं श्रीं यज्ञानुकूलायै नमः ।
ॐ ह्रीं श्रीं यज्ञाङ्गायै नमः ।
ॐ ह्रीं श्रीं यज्ञेज्यायै नमः ।
ॐ ह्रीं श्रीं यज्ञवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं याज्यौषधिसुसम्पन्नायै नमः । ३१०
ॐ ह्रीं श्रीं यायजूकजनैःश्रितायै नमः ॥ ४९॥

ॐ ह्रीं श्रीं यात्राप्रियायै नमः ।
ॐ ह्रीं श्रीं यात्रिकैःसंव्याप्तभुवे नमः ।
ॐ ह्रीं श्रीं यात्रिकार्थदायै नमः ।
ॐ ह्रीं श्रीं युवत्यै नमः ।
ॐ ह्रीं श्रीं युक्तपदव्यै नमः ।
ॐ ह्रीं श्रीं युवतीजनसन्नुतायै नमः ॥ ५०॥

ॐ ह्रीं श्रीं योगमायायै नमः ।
ॐ ह्रीं श्रीं योगसिद्धायै नमः ।
ॐ ह्रीं श्रीं योगिन्यै नमः । ३२०
ॐ ह्रीं श्रीं योगवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं योगिसंश्रितकूलायै नमः ।
ॐ ह्रीं श्रीं योगिनां गतिदायिन्यै नमः ॥ ५१॥

ॐ ह्रीं श्रीं यन्त्रतन्त्रज्ञसञ्जुष्टायै नमः ।
ॐ ह्रीं श्रीं यन्त्रिण्यै नमः ।
ॐ ह्रीं श्रीं यन्त्ररूपिण्यै नमः ।
ॐ ह्रीं श्रीं रमारूपायै नमः ।
ॐ ह्रीं श्रीं रमण्यै नमः ।
ॐ ह्रीं श्रीं रतिगर्वविभञ्जिन्यै नमः ॥ ५२॥

ॐ ह्रीं श्रीं रतिपूज्यायै नमः । ३३०
ॐ ह्रीं श्रीं रक्षिकायै नमः ।
ॐ ह्रीं श्रीं रक्षोगणविमोहिन्यै नमः ।
ॐ ह्रीं श्रीं रमणीयविशालाङ्गायै नमः ।
ॐ ह्रीं श्रीं रङ्गिण्यै नमः ।
ॐ ह्रीं श्रीं रभसोगमायै नमः ॥ ५३॥

ॐ ह्रीं श्रीं रघुराजार्चितपदायै नमः ।
ॐ ह्रीं श्रीं रघुवंशविवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं राकेशवदनायै नमः ।
ॐ ह्रीं श्रीं राज्ञ्यै नमः ।
ॐ ह्रीं श्रीं राजभोगविलासिन्यै नमः ॥ ५४॥ ३४०
ॐ ह्रीं श्रीं राजकेलिसमाक्रान्तायै नमः ।
ॐ ह्रीं श्रीं रागिण्यै नमः ।
ॐ ह्रीं श्रीं राजतप्रभायै नमः ।
ॐ ह्रीं श्रीं रासप्रियायै नमः ।
ॐ ह्रीं श्रीं रासकेलिवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं रासरञ्जिन्यै नमः ॥ ५५॥

ॐ ह्रीं श्रीं रिक्थरेणुकणाकीर्णायै नमः ।
ॐ ह्रीं श्रीं रञ्जिन्यै नमः ।
ॐ ह्रीं श्रीं रतिगामिन्यै नमः ।
ॐ ह्रीं श्रीं रुचिराङ्गायै नमः । ३५०
ॐ ह्रीं श्रीं रुच्यनीरायै नमः ।
ॐ ह्रीं श्रीं रुक्माभरणमूषितायै नमः ॥ ५६॥

ॐ ह्रीं श्रीं रूपातिसुन्दरायै नमः ।
ॐ ह्रीं श्रीं रेवायै नमः ।
ॐ ह्रीं श्रीं रैःप्रदायिन्यै नमः ।
ॐ ह्रीं श्रीं रैणव्यै नमः ।
ॐ ह्रीं श्रीं रोचिष्मत्यै नमः ।
ॐ ह्रीं श्रीं रोगहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं रोगिणाममृतोपमायै नमः ॥ ५७॥

ॐ ह्रीं श्रीं रौक्ष्यहर्त्र्यै नमः । ३६०
ॐ ह्रीं श्रीं रौद्ररूपायै नमः ।
ॐ ह्रीं श्रीं रंहगायै नमः ।
ॐ ह्रीं श्रीं रंहणप्रियायै नमः ।
ॐ ह्रीं श्रीं लक्ष्मणायै नमः ।
ॐ ह्रीं श्रीं लक्षिण्यै नमः ।
ॐ ह्रीं श्रीं लक्ष्म्यै नमः ।
ॐ ह्रीं श्रीं लक्षणायै नमः ।
ॐ ह्रीं श्रीं ललिताम्बिकायै नमः ॥ ५८॥

ॐ ह्रीं श्रीं ललितालापसङ्गीतायै नमः ।
ॐ ह्रीं श्रीं लवणाम्बुधिसङ्गतायै नमः । ३७०
ॐ ह्रीं श्रीं लाक्षारुणपदायै नमः ।
ॐ ह्रीं श्रीं लास्यायै नमः ।
ॐ ह्रीं श्रीं लावण्यपूर्णरूपिण्यै नमः ॥ ५९॥

ॐ ह्रीं श्रीं लालसाधिकचार्वङ्ग्यै नमः ।
ॐ ह्रीं श्रीं लालित्यान्वितभाषिण्यै नमः ।
ॐ ह्रीं श्रीं लिप्सापूर्णकरायै नमः ।
ॐ ह्रीं श्रीं लिप्सुवरदायै नमः ।
ॐ ह्रीं श्रीं लिपिप्रियायै नमः ॥ ६०॥

ॐ ह्रीं श्रीं लीलावपुर्धरायै नमः ।
ॐ ह्रीं श्रीं लीलायै नमः । ३८०
ॐ ह्रीं श्रीं लीलालास्यविहारिण्यै नमः ।
ॐ ह्रीं श्रीं ललिताद्रिशिरःपङ्क्त्यै नमः ।
ॐ ह्रीं श्रीं लूतादिहारिवारिण्यै नमः ॥ ६१॥

ॐ ह्रीं श्रीं लेखाप्रियायै नमः ।
ॐ ह्रीं श्रीं लेखनिकायै नमः ।
ॐ ह्रीं श्रीं लेख्यचारित्रमण्डितायै नमः ।
ॐ ह्रीं श्रीं लोकमाते नमः ।
ॐ ह्रीं श्रीं लोकरक्षाकारिण्यै नमः ।
ॐ ह्रीं श्रीं लोकसङ्ग्रहकारिण्यै नमः ॥ ६२॥

ॐ ह्रीं श्रीं लोलेक्षणायै नमः । ३९०
ॐ ह्रीं श्रीं लोलाङ्गायै नमः ।
ॐ ह्रीं श्रीं लोकपालाभिपूजितायै नमः ।
ॐ ह्रीं श्रीं लोभनीयस्वरूपायै नमः ।
ॐ ह्रीं श्रीं लोभमोहनिवारिण्यै नमः ॥ ६३।
ॐ ह्रीं श्रीं लोकेशमुख्यवन्द्यायै नमः ।
ॐ ह्रीं श्रीं लोकबन्धुप्रहर्षिण्यै नमः ।
ॐ ह्रीं श्रीं वपुष्मद्वररूपायै नमः ।
ॐ ह्रीं श्रीं वत्सलायै नमः ।
ॐ ह्रीं श्रीं वरदायिन्यै नमः ॥ ६४॥

ॐ ह्रीं श्रीं वर्धिष्णुवारिनिवहायै नमः । ४००
ॐ ह्रीं श्रीं वक्रावक्रस्वरूपिण्यै नमः ।
ॐ ह्रीं श्रीं वरण्डकसुपात्रायै नमः ।
ॐ ह्रीं श्रीं वनौषधिविवर्धिन्यै नमः ॥ ६५॥

ॐ ह्रीं श्रीं वज्रगर्भायै नमः ।
ॐ ह्रीं श्रीं वज्रधरायै नमः ।
ॐ ह्रीं श्रीं वशिष्ठादिमुनिस्तुतायै नमः ।
ॐ ह्रीं श्रीं वामायै नमः ।
ॐ ह्रीं श्रीं वाचस्पतिनुतायै नमः ।
ॐ ह्रीं श्रीं वाग्मिन्यै नमः ।
ॐ ह्रीं श्रीं वग्विकासिन्यै नमः ॥ ६६॥ ४१०
ॐ ह्रीं श्रीं वाद्यप्रियायै नमः ।
ॐ ह्रीं श्रीं वाराह्यै नमः ।
ॐ ह्रीं श्रीं वाग्यतप्रियकूलिन्यै नमः ।
ॐ ह्रीं श्रीं वाद्यवर्धनपानीयायै नमः ।
ॐ ह्रीं श्रीं वाटिकावर्धिनीतटायै नमः ॥ ६७॥

ॐ ह्रीं श्रीं वानप्रस्थजनावासायै नमः ।
ॐ ह्रीं श्रीं वार्वटश्रेणिरञ्जितायै नमः ।
ॐ ह्रीं श्रीं विक्रयायै नमः ।
ॐ ह्रीं श्रीं विकसद्वक्त्रायै नमः ।
ॐ ह्रीं श्रीं विकटायै नमः । ४२०
ॐ ह्रीं श्रीं विलक्षणायै नमः ॥ ६८॥

ॐ ह्रीं श्रीं विद्यायै नमः ।
ॐ ह्रीं श्रीं विष्णुप्रियायै नमः ।
ॐ ह्रीं श्रीं विश्वम्भरायै नमः ।
ॐ ह्रीं श्रीं विश्वविमोहिन्यै नमः ।
ॐ ह्रीं श्रीं विश्वामित्रसमाराध्यायै नमः ।
ॐ ह्रीं श्रीं विभीषणवरप्रदायै नमः ॥ ६९॥

ॐ ह्रीं श्रीं विन्ध्याचलोद्भवायै नमः ।
ॐ ह्रीं श्रीं विष्टिकर्त्र्यै नमः ।
ॐ ह्रीं श्रीं विबुधस्तुतायै नमः । ४३०
ॐ ह्रीं श्रीं वीणास्यवर्णितयशसे नमः ।
ॐ ह्रीं श्रीं वीचिमालाविलोलितायै नमः ॥ ७०॥

ॐ ह्रीं श्रीं वीरव्रतरतायै नमः ।
ॐ ह्रीं श्रीं वीरायै नमः ।
ॐ ह्रीं श्रीं वीतरागिजनैर्नुतायै नमः ।
ॐ ह्रीं श्रीं वेदिन्यै नमः ।
ॐ ह्रीं श्रीं वेदवन्द्यायै नमः ।
ॐ ह्रीं श्रीं वेदवादिजनैः स्तुतायै नमः ॥ ७१॥

ॐ ह्रीं श्रीं वेणुवेलासमाकीर्णायै नमः ।
ॐ ह्रीं श्रीं वेणुसंवादनप्रियायै नमः । ४४०
ॐ ह्रीं श्रीं वैकुण्ठपतिसम्प्रीतायै नमः ।
ॐ ह्रीं श्रीं वैकुण्ठलग्नवामिकायै नमः ॥ ७२॥

ॐ ह्रीं श्रीं वैज्ञानिकधियोर्लक्ष्यायै नमः ।
ॐ ह्रीं श्रीं वैतृष्ण्यकारिवारिण्यै नमः ।
ॐ ह्रीं श्रीं वैधात्रनुतपादाब्जायै नमः ।
ॐ ह्रीं श्रीं वैविध्यप्रियमानसायै नमः ॥ ७३॥

ॐ ह्रीं श्रीं शर्वर्यै नमः ।
ॐ ह्रीं श्रीं शवरीप्रीतायै नमः ।
ॐ ह्रीं श्रीं शयालवे नमः ।
ॐ ह्रीं श्रीं शयनप्रियायै नमः । ४५०
ॐ ह्रीं श्रीं शत्रुसम्मोहिन्यै नमः ।
ॐ ह्रीं श्रीं शत्रुबुद्धिघ्न्यै नमः ।
ॐ ह्रीं श्रीं शत्रुघातिन्यै नमः ॥ ७४॥

ॐ ह्रीं श्रीं शाम्भव्यै नमः ।
ॐ ह्रीं श्रीं श्यामलायै नमः ।
ॐ ह्रीं श्रीं श्यामायै नमः ।
ॐ ह्रीं श्रीं शारदाम्बायै नमः ।
ॐ ह्रीं श्रीं शार्ङ्गिण्यै नमः ।
ॐ ह्रीं श्रीं शिवायै नमः ।
ॐ ह्रीं श्रीं शिवप्रियायै नमः । ४६०
ॐ ह्रीं श्रीं शिष्टायै नमः ।
ॐ ह्रीं श्रीं शिष्टाचारानुमोदिन्यै नमः ॥ ७५॥

ॐ ह्रीं श्रीं शीघ्रायै नमः ।
ॐ ह्रीं श्रीं शीतलायै नमः ।
ॐ ह्रीं श्रीं शीतगन्धपुष्पादिमण्डितायै नमः ।
ॐ ह्रीं श्रीं शुभान्वितजनैर्लभ्यायै नमः ।
ॐ ह्रीं श्रीं शुनासीरादिसेवितायै नमः ॥ ७६॥

ॐ ह्रीं श्रीं शूलिन्यै नमः ।
ॐ ह्रीं श्रीं शूलघृक्पूज्यायै नमः ।
ॐ ह्रीं श्रीं शूलादिहरवारिण्यै नमः । ४७०
ॐ ह्रीं श्रीं शृङ्गाररञ्जिताङ्गायै नमः ।
ॐ ह्रीं श्रीं शृङ्गारप्रियनिम्नगायै नमः ॥ ७७॥

ॐ ह्रीं श्रीं शैवलिन्यै नमः ।
ॐ ह्रीं श्रीं शेषरूपायै नमः ।
ॐ ह्रीं श्रीं शेषशाय्यभिपूजितायै नमः ।
ॐ ह्रीं श्रीं शोभनायै नमः ।
ॐ ह्रीं श्रीं शोभनाङ्गायै नमः ।
ॐ ह्रीं श्रीं शोकमोहनिवारिण्यै नमः ॥ ७८॥

ॐ ह्रीं श्रीं शौचप्रियायै नमः ।
ॐ ह्रीं श्रीं शौरिमायायै नमः । ४८०
ॐ ह्रीं श्रीं शौनकादिमुनिस्तुतायै नमः ।
ॐ ह्रीं श्रीं शंसाप्रियायै नमः ।
ॐ ह्रीं श्रीं शङ्कर्यै नमः ।
ॐ ह्रीं श्रीं शङ्कराचार्यादिसेवितायै नमः ॥ ७२॥

ॐ ह्रीं श्रीं शंवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं षडारातिनिहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं षट्कर्मिसंश्रयायै नमः ।
ॐ ह्रीं श्रीं सर्वदायै नमः ।
ॐ ह्रीं श्रीं सहजायै नमः ।
ॐ ह्रीं श्रीं सन्ध्यायै नमः । ४९०
ॐ ह्रीं श्रीं सगुणायै नमः ।
ॐ ह्रीं श्रीं सर्वपालिकायै नमः ॥ ८०॥

ॐ ह्रीं श्रीं सर्वस्वरूपायै नमः ।
ॐ ह्रीं श्रीं सर्वेज्यायै नमः ।
ॐ ह्रीं श्रीं सर्वमान्यायै नमः ।
ॐ ह्रीं श्रीं सदाशिवायै नमः ।
ॐ ह्रीं श्रीं सर्वकर्त्र्यै नमः ।
ॐ ह्रीं श्रीं सर्वपात्र्यै नमः ।
ॐ ह्रीं श्रीं सर्वस्थायै नमः ।
ॐ ह्रीं श्रीं सर्वधारिण्यै नमः ॥ ८१॥ ५००
ॐ ह्रीं श्रीं सर्वधर्मसुसन्धात्र्यै नमः ।
ॐ ह्रीं श्रीं सर्ववन्द्यपदाम्बुजायै नमः ।
ॐ ह्रीं श्रीं सर्वकिल्बिषहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं सर्वभीतिनिवारिण्यै नमः ॥ ८२॥

ॐ ह्रीं श्रीं सावित्र्यै नमः ।
ॐ ह्रीं श्रीं सात्त्विकायै नमः ।
ॐ ह्रीं श्रीं साध्व्यै नमः ।
ॐ ह्रीं श्रीं साधुशीलायै नमः ।
ॐ ह्रीं श्रीं साक्षिण्यै नमः ।
ॐ ह्रीं श्रीं सिताश्मरप्रतीरायै नमः । ५१०
ॐ ह्रीं श्रीं सितकैरवमण्डितायै नमः ॥ ८३॥

ॐ ह्रीं श्रीं सीमान्वितायै नमः ।
ॐ ह्रीं श्रीं सीकराम्भःसीत्काराश्रयकूलिन्यै नमः ।
ॐ ह्रीं श्रीं सुन्दर्यै नमः ।
ॐ ह्रीं श्रीं सुगमायै नमः ।
ॐ ह्रीं श्रीं सुस्थायै नमः ।
ॐ ह्रीं श्रीं सुशीलायै नमः ।
ॐ ह्रीं श्रीं सुलोचनायै नमः ॥ ८४॥

ॐ ह्रीं श्रीं सुकेश्यै नमः ।
ॐ ह्रीं श्रीं सुखदात्र्यै नमः । ५२०
ॐ ह्रीं श्रीं सुलभायै नमः ।
ॐ ह्रीं श्रीं सुस्थलायै नमः ।
ॐ ह्रीं श्रीं सुधायै नमः ।
ॐ ह्रीं श्रीं सुवाचिन्यै नमः ।
ॐ ह्रीं श्रीं सुमायायै नमः ।
ॐ ह्रीं श्रीं सुमुखायै नमः ।
ॐ ह्रीं श्रीं सुव्रतायै नमः ।
ॐ ह्रीं श्रीं सुरायै नमः ॥ ८५॥

ॐ ह्रीं श्रीं सुधार्णवस्वरूपायै नमः ।
ॐ ह्रीं श्रीं सुधापूर्णायै नमः । ५३०
ॐ ह्रीं श्रीं सुदर्शनायै नमः ।
ॐ ह्रीं श्रीं सूक्ष्माम्बरधरायै नमः ।
ॐ ह्रीं श्रीं सूतवर्णितायै नमः ।
ॐ ह्रीं श्रीं सूरिपूजितायै नमः ॥ ८६॥

ॐ ह्रीं श्रीं सृष्टिवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं सृष्टिकर्तृभिः परिपूजितायै नमः ।
ॐ ह्रीं श्रीं सेवाप्रियायै नमः ।
ॐ ह्रीं श्रीं सेवधिन्यै नमः ।
ॐ ह्रीं श्रीं सेतुबन्धादिमण्डितायै नमः ॥ ८७॥

ॐ ह्रीं श्रीं सैकतक्षोणिकूलायै नमः । ५४०
ॐ ह्रीं श्रीं सैरिभादिसुखप्रियायै नमः ।
ॐ ह्रीं श्रीं सोमरूपायै नमः ।
ॐ ह्रीं श्रीं सोमदात्र्यै नमः ।
ॐ ह्रीं श्रीं सोमशेखरमानितायै नमः ॥ ८८॥

ॐ ह्रीं श्रीं सौरस्यपूर्णसलिलायै नमः ।
ॐ ह्रीं श्रीं सौमेधिकजनाश्रयायै नमः ।
ॐ ह्रीं श्रीं सौशील्यमण्डितायै नमः ।
ॐ ह्रीं श्रीं सौम्यायै नमः ।
ॐ ह्रीं श्रीं सौराज्यसुखदायिन्यै नमः ॥ ८९॥

ॐ ह्रीं श्रीं सौजन्ययुक्तसुलभायै नमः । ५५०
ॐ ह्रीं श्रीं सौमङ्गल्यादिवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं सौभाग्यदाननिपुणायै नमः ।
ॐ ह्रीं श्रीं सौख्यसिन्धुविहारिण्यै नमः ॥ ९०॥

ॐ ह्रीं श्रीं संविधानपरायै नमः ।
ॐ ह्रीं श्रीं संविदे नमः ।
ॐ ह्रीं श्रीं सम्भाव्यपददायिन्यै नमः ।
ॐ ह्रीं श्रीं संश्लिष्टाम्बुधिसर्वाङ्गायै नमः ।
ॐ ह्रीं श्रीं सन्निधेयजलाश्रयायै नमः ॥ ९१॥

ॐ ह्रीं श्रीं हरिप्रियायै नमः ।
ॐ ह्रीं श्रीं हंसरूपायै नमः । ५६०
ॐ ह्रीं श्रीं हर्वसंवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं हरायै नमः ।
ॐ ह्रीं श्रीं हनुमत्प्रीतिमापन्नायै नमः ।
ॐ ह्रीं श्रीं हरिद्भूमिविराजितायै नमः ॥ ९२॥

ॐ ह्रीं श्रीं हाटकालङ्कारभूषायै नमः ।
ॐ ह्रीं श्रीं हार्यसद्गुणमण्डितायै नमः ।
ॐ ह्रीं श्रीं हितसंस्पर्शसलिलायै नमः ।
ॐ ह्रीं श्रीं हिमांशुप्रतिबिम्बितायै नमः ॥ ९३॥

ॐ ह्रीं श्रीं हीरकद्युतियुक्तायै नमः ।
ॐ ह्रीं श्रीं हीनकर्मविगर्हितायै नमः । ५७०
ॐ ह्रीं श्रीं हुतिकर्तृद्विजाधारायै नमः ।
ॐ ह्रीं श्रीं हूश्छर्दनक्षयकारिण्यै नमः ॥ ९४॥

ॐ ह्रीं श्रीं हृदयालुस्वभावायै नमः ।
ॐ ह्रीं श्रीं हृद्यसद्गुणमण्डितायै नमः ।
ॐ ह्रीं श्रीं हेमवर्णाभवसनायै नमः ।
ॐ ह्रीं श्रीं हेमकञ्चुकिधारिण्यै नमः ॥ ९५॥

ॐ ह्रीं श्रीं होतृणां प्रियकूलायै नमः ।
ॐ ह्रीं श्रीं होम्यद्रव्यसुगर्भितायै नमः ।
ॐ ह्रीं श्रीं हंसायै नमः ।
ॐ ह्रीं श्रीं हंसस्वरूपायै नमः । ५८०
ॐ ह्रीं श्रीं हंसिकायै नमः ।
ॐ ह्रीं श्रीं हंसगामिन्यै नमः ॥ ९६॥

ॐ ह्रीं श्रीं क्षमारूपायै नमः ।
ॐ ह्रीं श्रीं क्षमापूज्यायै नमः ।
ॐ ह्रीं श्रीं क्षमापृष्ठप्रवाहिन्यै नमः ।
ॐ ह्रीं श्रीं क्षमाकर्त्र्यै नमः ।
ॐ ह्रीं श्रीं क्षमोद्धर्त्र्यै नमः ।
ॐ ह्रीं श्रीं क्षमादिगुणमण्डितायै नमः ॥ ९७॥

ॐ ह्रीं श्रीं क्षररूपायै नमः ।
ॐ ह्रीं श्रीं क्षरायै नमः । ५९०
ॐ ह्रीं श्रीं क्षरवस्त्वाश्रयायै नमः ।
ॐ ह्रीं श्रीं क्षपाकरकरोल्लासिन्यै नमः ।
ॐ ह्रीं श्रीं क्षपाचरहारिण्यै नमः ॥ ९८॥

ॐ ह्रीं श्रीं क्षान्तायै नमः ।
ॐ ह्रीं श्रीं क्षान्तिगुणोपेतायै नमः ।
ॐ ह्रीं श्रीं क्षामादिपरिहारिण्यै नमः ।
ॐ ह्रीं श्रीं क्षिप्रगायै नमः ।
ॐ ह्रीं श्रीं क्षित्यलङ्कारायै नमः ।
ॐ ह्रीं श्रीं क्षितिपालसमाहितायै नमः ॥ ९९॥

ॐ ह्रीं श्रीं क्षीणायुर्जनपीयूषायै नमः । ६००
ॐ ह्रीं श्रीं क्षीणकिल्बिषसेवितायै नमः ।
ॐ ह्रीं श्रीं क्षेत्रियादिनियन्त्र्यै नमः ।
ॐ ह्रीं श्रीं क्षेमकार्यसुतत्परायै नमः ॥ १००॥

ॐ ह्रीं श्रीं क्षेत्रसंवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं क्षेत्रैकजीवनाश्रयायै नमः ।
ॐ ह्रीं श्रीं क्षोणीभृदावृतपदायै नमः ।
ॐ ह्रीं श्रीं क्षौमाम्बरविभूषितायै नमः ॥ १०१॥

ॐ ह्रीं श्रीं क्षन्तव्यगुणगम्भीरायै नमः ।
ॐ ह्रीं श्रीं क्षन्तुकर्मैकतत्परायै नमः ।
ॐ ह्रीं श्रीं ज्ञप्तिवर्धनशीलायै नमः । ६१०
ॐ ह्रीं श्रीं ज्ञस्वरूपायै नमः ।
ॐ ह्रीं श्रीं ज्ञमातृकायै नमः ॥ १०२॥

ॐ ह्रीं श्रीं ज्ञानस्वरूपव्यक्तायै नमः ।
ॐ ह्रीं श्रीं ज्ञातृसंवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं अम्बायै नमः ।
ॐ ह्रीं श्रीं अशोकायै नमः ।
ॐ ह्रीं श्रीं अञ्जनायै नमः ।
ॐ ह्रीं श्रीं अनिरुद्धायै नमः ।
ॐ ह्रीं श्रीं अग्निस्वरूपिण्यै नमः ॥ १०३॥

ॐ ह्रीं श्रीं अनेकात्मस्वरूपायै नमः ।
ॐ ह्रीं श्रीं अमरेश्वरसुपूजितायै नमः ।
ॐ ह्रीं श्रीं अव्ययायै नमः ।
ॐ ह्रीं श्रीं अक्षररूपायै नमः । ६२०
ॐ ह्रीं श्रीं अपारायै नमः ।
ॐ ह्रीं श्रीं अगाधस्वरूपिण्यै नमः ॥ १०४॥

ॐ ह्रीं श्रीं अव्याहतप्रवाहायै नमः ।
ॐ ह्रीं श्रीं अविश्रान्तक्रियात्मिकायै नमः ।
ॐ ह्रीं श्रीं आदिशक्त्यै नमः ।
ॐ ह्रीं श्रीं आदिमायायै नमः ।
ॐ ह्रीं श्रीं आकीर्णनिजरूपिण्यै नमः ॥ १०५॥

ॐ ह्रीं श्रीं आदृतात्मस्वरूपायै नमः ।
ॐ ह्रीं श्रीं आमोदपूर्णवपुष्मत्यै नमः ।
ॐ ह्रीं श्रीं आसमन्तादार्षपादायै नमः । ६३०
ॐ ह्रीं श्रीं आमोदनसुपूर्णभुवे नमः ॥ १०६॥

ॐ ह्रीं श्रीं आतङ्कदारणगत्यै नमः ।
ॐ ह्रीं श्रीं आलस्यवाहनस्थितायै नमः ।
ॐ ह्रीं श्रीं इष्टदानमहोदारायै नमः ।
ॐ ह्रीं श्रीं इष्टयोग्यसुभूस्तुतायै नमः ॥ १०७॥

ॐ ह्रीं श्रीं इन्दिरारमणाराध्यायै नमः ।
ॐ ह्रीं श्रीं इन्दुधृक्पूजनारतायै नमः ।
ॐ ह्रीं श्रीं इन्द्राद्यमरवन्द्याङ्घ्र्यै नमः ।
ॐ ह्रीं श्रीं इङ्गितार्थप्रदायिन्यै नमः ॥ १०८॥

ॐ ह्रीं श्रीं ईश्वर्यै नमः । ६४०
ॐ ह्रीं श्रीं ईतिहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं ईतिभीतिनिवारिण्यै नमः ।
ॐ ह्रीं श्रीं ईप्सूनां कल्पवल्लर्यै नमः ।
ॐ ह्रीं श्रीं उक्थशीलवत्यै नमः ॥ १०९॥

ॐ ह्रीं श्रीं उच्चायै नमः ।
ॐ ह्रीं श्रीं उच्चावचपदापगायै नमः ।
ॐ ह्रीं श्रीं उत्तानगतिवहायै नमः ।
ॐ ह्रीं श्रीं उत्साहिजनसंसेव्यायै नमः ।
ॐ ह्रीं श्रीं उत्फुल्लतरुकूलिन्यै नमः ॥ ११०॥

ॐ ह्रीं श्रीं ऊर्जस्विन्यै नमः । ६५०
ॐ ह्रीं श्रीं ऊर्जितायै नमः ।
ॐ ह्रीं श्रीं ऊर्ध्वलोकप्रदायिन्यै नमः ।
ॐ ह्रीं श्रीं ऋणहर्तृस्तोत्रतुष्टायै नमः ।
ॐ ह्रीं श्रीं ऋद्धितार्णनिवारिण्यै नमः ॥ १११॥

ॐ ह्रीं श्रीं ऐष्टव्यपदसन्धात्र्यै नमः ।
ॐ ह्रीं श्रीं ऐहिकामुष्मिकार्थदायै नमः ।
ॐ ह्रीं श्रीं ओजस्विन्यै नमः ।
ॐ ह्रीं श्रीं ओजोवत्यै नमः ।
ॐ ह्रीं श्रीं औदार्यगुणभाजिन्यै नमः ॥ ११२॥

ॐ ह्रीं श्रीं कल्याण्यै नमः । ६६०
ॐ ह्रीं श्रीं कमलायै नमः ।
ॐ ह्रीं श्रीं कञ्जधारिण्यै नमः ।
ॐ ह्रीं श्रीं कमलावत्यै नमः ।
ॐ ह्रीं श्रीं कमनीयस्वरूपायै नमः ।
ॐ ह्रीं श्रीं कटकाभरणान्वितायै नमः ॥ ११३॥

ॐ ह्रीं श्रीं काश्यै नमः ।
ॐ ह्रीं श्रीं काञ्च्यै नमः ।
ॐ ह्रीं श्रीं कावेर्यै नमः ।
ॐ ह्रीं श्रीं कामदायै नमः ।
ॐ ह्रीं श्रीं कार्यवर्धिन्यै नमः । ६७०
ॐ ह्रीं श्रीं कामाक्ष्यै नमः ।
ॐ ह्रीं श्रीं कामिन्यै नमः ।
ॐ ह्रीं श्रीं कान्त्यै नमः ।
ॐ ह्रीं श्रीं कामातिसुन्दराङ्गिकायै नमः ॥ ११४॥

ॐ ह्रीं श्रीं कार्तवीर्यक्रीडिताङ्गायै नमः ।
ॐ ह्रीं श्रीं कार्तवीर्यप्रबोधिन्यै नमः ।
ॐ ह्रीं श्रीं किरीटकुण्डलालङ्कारार्चितायै नमः ।
ॐ ह्रीं श्रीं किङ्करार्थदायै नमः ॥ ११५॥

ॐ ह्रीं श्रीं कीर्तनीयगुणागारायै नमः ।
ॐ ह्रीं श्रीं कीर्तनप्रियमानसायै नमः । ६८०
ॐ ह्रीं श्रीं कुशावर्तनिवासायै नमः ।
ॐ ह्रीं श्रीं कुमार्यै नमः ।
ॐ ह्रीं श्रीं कुलपालिकायै नमः ॥ ११६॥

ॐ ह्रीं श्रीं कुरुकुल्लायै नमः ।
ॐ ह्रीं श्रीं कुण्डलिन्यै नमः ।
ॐ ह्रीं श्रीं कुम्भायै नमः ।
ॐ ह्रीं श्रीं कुम्भीरवाहिन्यै नमः ।
ॐ ह्रीं श्रीं कूपिकायै नमः ।
ॐ ह्रीं श्रीं कूर्दनवत्यै नमः ।
ॐ ह्रीं श्रीं कूपायै नमः । ६९०
ॐ ह्रीं श्रीं कूपारसङ्गतायै नमः ॥ ११७॥

ॐ ह्रीं श्रीं कृतवीर्यविलासाढ्यायै नमः ।
ॐ ह्रीं श्रीं कृष्णायै नमः ।
ॐ ह्रीं श्रीं कृष्णगताश्रयायै नमः ।
ॐ ह्रीं श्रीं केदारावृतभूभागायै नमः ।
ॐ ह्रीं श्रीं केकीशुकपिकाश्रयायै नमः ॥ ११८॥

ॐ ह्रीं श्रीं कैलासनाथसन्धात्र्यै नमः ।
ॐ ह्रीं श्रीं कैवल्यदायै नमः ।
ॐ ह्रीं श्रीं कैटभायै नमः ।
ॐ ह्रीं श्रीं कोशलायै नमः । ७००
ॐ ह्रीं श्रीं कोविदनुतायै नमः ।
ॐ ह्रीं श्रीं कोमलायै नमः ।
ॐ ह्रीं श्रीं कोकिलस्वनायै नमः ॥ ११९॥

ॐ ह्रीं श्रीं कौशेय्यै नमः ।
ॐ ह्रीं श्रीं कौशिकप्रीतायै नमः ।
ॐ ह्रीं श्रीं कौशिकागारवासिन्यै नमः ।
ॐ ह्रीं श्रीं कञ्जाक्ष्यै नमः ।
ॐ ह्रीं श्रीं कञ्जवदनायै नमः ।
ॐ ह्रीं श्रीं कञ्जपुष्पसदाप्रियायै नमः ॥ १२०॥

ॐ ह्रीं श्रीं कञ्जकाननसञ्चार्यै नमः । ७१०
ॐ ह्रीं श्रीं कञ्जमालासुसन्धृतायै नमः ॥

ॐ ह्रीं श्रीं खगासनप्रियायै नमः ।
ॐ ह्रीं श्रीं खड्गपाणिन्यै नमः ।
ॐ ह्रीं श्रीं खर्परायुधायै नमः ॥ १२१॥

ॐ ह्रीं श्रीं खलहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं खट्वाङ्गधारिण्यै नमः ।
ॐ ह्रीं श्रीं खगगामिन्यै नमः ।
ॐ ह्रीं श्रीं खादिपञ्चमहाभूतरूपायै नमः ।
ॐ ह्रीं श्रीं खवर्धनक्षमायै नमः ॥ १२२॥

ॐ ह्रीं श्रीं गणतोषिण्यै नमः । ७२०
ॐ ह्रीं श्रीं गम्भीरायै नमः ।
ॐ ह्रीं श्रीं गणमान्यायै नमः ।
ॐ ह्रीं श्रीं गणाधिपायै नमः ।
ॐ ह्रीं श्रीं गणसंरक्षणपरायै नमः ।
ॐ ह्रीं श्रीं गणस्थायै नमः ।
ॐ ह्रीं श्रीं गणयन्त्रिण्यै नमः ॥ १२३॥

ॐ ह्रीं श्रीं गण्डक्यै नमः ।
ॐ ह्रीं श्रीं गन्धसलिलायै नमः ।
ॐ ह्रीं श्रीं गङ्गायै नमः ।
ॐ ह्रीं श्रीं गरुडप्रियायै नमः । ७३०
ॐ ह्रीं श्रीं गलगण्डापहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं गदहारिसुवारिण्यै नमः ॥ १२४॥

ॐ ह्रीं श्रीं गायत्र्यै नमः ।
ॐ ह्रीं श्रीं गाधेयार्चितसत्पदायै नमः ।
ॐ ह्रीं श्रीं गाथाप्रियायै नमः ।
ॐ ह्रीं श्रीं गाढवहायै नमः ।
ॐ ह्रीं श्रीं गारुत्मततटाकिन्यै नमः ॥ १२५॥

ॐ ह्रीं श्रीं गिरिजायै नमः ।
ॐ ह्रीं श्रीं गिरीशतनयायै नमः ।
ॐ ह्रीं श्रीं गिरीशप्रेमवर्धिन्यै नमः । ७४०
ॐ ह्रीं श्रीं गीर्वाण्यै नमः ।
ॐ ह्रीं श्रीं गीष्पतिनुतायै नमः ।
ॐ ह्रीं श्रीं गीतिकाप्रियमानसायै नमः ॥ १२६॥

ॐ ह्रीं श्रीं गुडाकेशार्चनपरायै नमः ।
ॐ ह्रीं श्रीं गुरूरहःप्रवाहिन्यै नमः ।
ॐ ह्रीं श्रीं गेहीसर्वार्थदात्र्यै नमः ।
ॐ ह्रीं श्रीं गेयोत्तमगुणान्यितायै नमः ॥ १२७॥

ॐ ह्रीं श्रीं गोधनायै नमः ।
ॐ ह्रीं श्रीं गोपनायै नमः ।
ॐ ह्रीं श्रीं गोप्यै नमः । ७५०
ॐ ह्रीं श्रीं गोपालकसदाप्रियायै नमः ।
ॐ ह्रीं श्रीं गोत्रप्रियायै नमः ।
ॐ ह्रीं श्रीं गोपवृतायै नमः ।
ॐ ह्रीं श्रीं गोकुलावृतसत्तटायै नमः ॥ १२८॥

ॐ ह्रीं श्रीं गौर्यै नमः ।
ॐ ह्रीं श्रीं गौराङ्गिण्यै नमः ।
ॐ ह्रीं श्रीं गौरायै नमः ।
ॐ ह्रीं श्रीं गौतम्यै नमः ।
ॐ ह्रीं श्रीं गौतमप्रियायै नमः ।
ॐ ह्रीं श्रीं घनप्रियायै नमः । ७६०
ॐ ह्रीं श्रीं घनरवायै नमः ।
ॐ ह्रीं श्रीं घनौघायै नमः ।
ॐ ह्रीं श्रीं घनवर्धिन्यै नमः ॥ १२९॥

ॐ ह्रीं श्रीं घनार्तिहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं घनरुक्परिहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं घनद्युतये नमः ।
ॐ ह्रीं श्रीं घनपापौघसंहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं घनक्लेशनिवारिण्यै नमः ॥ १३०॥

ॐ ह्रीं श्रीं घनसारार्तिकप्रीतायै नमः ।
ॐ ह्रीं श्रीं घनसम्मोहहारिण्यै नमः । ७७०
ॐ ह्रीं श्रीं घर्माम्बुपरिहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं घर्मान्तघर्महारिण्यै नमः ॥ १३१॥

ॐ ह्रीं श्रीं घर्मान्तकालसङ्क्षीणायै नमः ।
ॐ ह्रीं श्रीं घनागमसुहर्षिण्यै नमः ।
ॐ ह्रीं श्रीं घट्टद्विपार्श्वानुगतायै नमः ।
ॐ ह्रीं श्रीं घट्टिन्यै नमः ।
ॐ ह्रीं श्रीं घट्टभूषितायै नमः ॥ १३२॥

ॐ ह्रीं श्रीं चतुरायै नमः ।
ॐ ह्रीं श्रीं चन्द्रवदनायै नमः ।
ॐ ह्रीं श्रीं चन्द्रिकोल्लासचञ्चलायै नमः । ७८०
ॐ ह्रीं श्रीं चम्पकादर्शचार्वङ्ग्यै नमः ।
ॐ ह्रीं श्रीं चपलायै नमः ।
ॐ ह्रीं श्रीं चम्पकप्रियायै नमः ॥ १३३॥

ॐ ह्रीं श्रीं चलत्कुण्डलचिन्मौलिचक्षुष्यै नमः ।
ॐ ह्रीं श्रीं चन्दनप्रियायै नमः ।
ॐ ह्रीं श्रीं चण्डमुण्डनिहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं चण्डिकायै नमः ।
ॐ ह्रीं श्रीं चण्डविक्रमायै नमः ॥ १३४॥

ॐ ह्रीं श्रीं चारुरूपायै नमः ।
ॐ ह्रीं श्रीं चारुगात्र्यै नमः । ७९०
ॐ ह्रीं श्रीं चारुचन्द्रसमाननायै नमः ।
ॐ ह्रीं श्रीं चार्वीक्षणायै नमः ।
ॐ ह्रीं श्रीं चारुनासायै नमः ।
ॐ ह्रीं श्रीं चारुपट्टांशुकावृतायै नमः ॥ १३५॥

ॐ ह्रीं श्रीं चारुचन्दनलिप्ताङ्गायै नमः ।
ॐ ह्रीं श्रीं चार्वलङ्कारमण्डितायै नमः ।
ॐ ह्रीं श्रीं चामीकरसुशोभाढ्यायै नमः ।
ॐ ह्रीं श्रीं चापखर्परधारिण्यै नमः ॥ १३६॥

ॐ ह्रीं श्रीं चारुनक्रवरस्थायै नमः ।
ॐ ह्रीं श्रीं चातुराश्रम्यजीवन्यै नमः । ८००
ॐ ह्रीं श्रीं चित्रिताम्बरसम्भूषायै चित्रायै च नमः ।
ॐ ह्रीं श्रीं चित्रकलाप्रियायै नमः ॥ १३७॥

ॐ ह्रीं श्रीं चीनकार्तिक्यसम्प्रीतायै नमः ।
ॐ ह्रीं श्रीं चीर्णचारित्र्यमण्डनायै नमः ।
ॐ ह्रीं श्रीं चुलुम्पकरणासक्तायै नमः ।
ॐ ह्रीं श्रीं चुम्बनास्वादतत्परायै नमः ॥ १३८॥

ॐ ह्रीं श्रीं चूडामणिसुशोभाढ्यायै नमः ।
ॐ ह्रीं श्रीं चूडालङ्कृतपाणिन्यै नमः ।
ॐ ह्रीं श्रीं चूलकादिसुभक्ष्यायै नमः ।
ॐ ह्रीं श्रीं चूष्यास्वादनतत्परायै नमः ॥ १३९॥ ८१०
ॐ ह्रीं श्रीं चेतोहरस्वरूपायै नमः ।
ॐ ह्रीं श्रीं चेतोविस्मयकारिण्यै नमः ।
ॐ ह्रीं श्रीं चेतसां मोदयित्र्यै नमः ।
ॐ ह्रीं श्रीं चेतसामतिपारगायै नमः ॥ १४०॥

ॐ ह्रीं श्रीं चैतन्यघटिताङ्गायै नमः ।
ॐ ह्रीं श्रीं चैतन्यलीनभाविन्यै नमः ।
ॐ ह्रीं श्रीं चोक्ष्यव्यवहारवत्यै नमः ।
ॐ ह्रीं श्रीं चोद्यप्रकृतिरूपिण्यै नमः ॥ १४१॥

ॐ ह्रीं श्रीं चोक्ष्यस्वरूपायै नमः ।
ॐ ह्रीं श्रीं चोक्ष्याङ्ग्यै नमः । ८२०
ॐ ह्रीं श्रीं चोक्ष्यात्मनां समीपिन्यै नमः ।
ॐ ह्रीं श्रीं छत्ररूपायै नमः ।
ॐ ह्रीं श्रीं छटाकारायै नमः ।
ॐ ह्रीं श्रीं छर्दिन्यै नमः ।
ॐ ह्रीं श्रीं छत्रकान्वितायै नमः ॥ १४२॥

ॐ ह्रीं श्रीं छत्रप्रियायै नमः ।
ॐ ह्रीं श्रीं छन्नमुख्यै नमः ।
ॐ ह्रीं श्रीं छन्दोनुतयशस्विन्यै नमः ।
ॐ ह्रीं श्रीं छान्दसाश्रितसत्कूलायै नमः ।
ॐ ह्रीं श्रीं छायाग्राह्यायै नमः । ८३०
ॐ ह्रीं श्रीं छिद्रात्मिकायै नमः ॥ १४३॥ var  चिदात्मिकायै
ॐ ह्रीं श्रीं जनयित्र्यै नमः ।
ॐ ह्रीं श्रीं जनन्यै नमः ।
ॐ ह्रीं श्रीं जगन्मात्रे नमः ।
ॐ ह्रीं श्रीं जनार्तिहायै नमः ।
ॐ ह्रीं श्रीं जयरूपायै नमः ।
ॐ ह्रीं श्रीं जगद्धात्र्यै नमः ।
ॐ ह्रीं श्रीं जवनायै नमः ।
ॐ ह्रीं श्रीं जनरञ्जनायै नमः ॥ १४४॥

ॐ ह्रीं श्रीं जगज्जेत्र्यै नमः । ८४०
ॐ ह्रीं श्रीं जगदानन्दिन्यै नमः ।
ॐ ह्रीं श्रीं जगदम्बिकायै नमः ।
ॐ ह्रीं श्रीं जनशोकहरायै नमः ।
ॐ ह्रीं श्रीं जन्तुजीविन्यै नमः ।
ॐ ह्रीं श्रीं जलदायिन्यै नमः ॥ १४५॥

ॐ ह्रीं श्रीं जडताघप्रशमन्यै नमः ।
ॐ ह्रीं श्रीं जगच्छान्तिविधायिन्यै नमः ।
ॐ ह्रीं श्रीं जनेश्वरनिवासिन्यै नमः ।
ॐ ह्रीं श्रीं जलेन्धनसमन्वितायै नमः ॥ १४६॥

ॐ ह्रीं श्रीं जलकण्टकसंयुक्तायै नमः । ८५०
ॐ ह्रीं श्रीं जलसङ्क्षोभकारिण्यै नमः ।
ॐ ह्रीं श्रीं जलशायिप्रियायै नमः ।
ॐ ह्रीं श्रीं जन्मपाविन्यै नमः ।
ॐ ह्रीं श्रीं जलमूर्तिन्यै नमः ॥ १४७॥

ॐ ह्रीं श्रीं जलायुतप्रपातायै नमः ।
ॐ ह्रीं श्रीं जगत्पालनतत्परायै नमः ।
ॐ ह्रीं श्रीं जानक्यै नमः ।
ॐ ह्रीं श्रीं जाह्नव्यै नमः ।
ॐ ह्रीं श्रीं जाड्यहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं जानपदाश्रयायै नमः ॥ १४८॥ ८६०
ॐ ह्रीं श्रीं जिज्ञासुजनजिज्ञास्यायै नमः ।
ॐ ह्रीं श्रीं जितेन्द्रियसुगोचरायै नमः ।
ॐ ह्रीं श्रीं जीवानां जन्महेतवे नमः ।
ॐ ह्रीं श्रीं जीवनाधाररूपिण्यै नमः ॥ १४९॥

ॐ ह्रीं श्रीं झषसङ्ख्याकुलाधान्यै नमः ।
ॐ ह्रीं श्रीं झषराजायुताकुलायै नमः ।
ॐ ह्रीं श्रीं झञ्झनध्यनिप्रीतायै नमः ।
ॐ ह्रीं श्रीं झञ्झानिलसमर्दितायै नमः ॥ १५०॥

ॐ ह्रीं श्रीं टट्टरश्रवणप्रीतायै नमः ।
ॐ ह्रीं श्रीं ठक्कुरश्रवणप्रियायै नमः । ८७०
ॐ ह्रीं श्रीं डयनारोहसञ्चार्यै नमः ।
ॐ ह्रीं श्रीं डमरीवाद्यसत्प्रियायै नमः ॥ १५१॥

ॐ ह्रीं श्रीं डाङ्कृतध्वनिसम्प्रीतायै नमः ।
ॐ ह्रीं श्रीं डिम्बिकाग्रहणोद्यतायै नमः ।
ॐ ह्रीं श्रीं ढुण्ढिराजप्रियकरायै नमः ।
ॐ ह्रीं श्रीं ढुण्ढिराजप्रपूजितायै नमः ॥ १५२॥

ॐ ह्रीं श्रीं तन्तुवाद्यप्रियायै नमः ।
ॐ ह्रीं श्रीं तन्त्र्यै नमः ।
ॐ ह्रीं श्रीं तन्त्रिण्यै नमः ।
ॐ ह्रीं श्रीं तपमानिन्यै नमः । ८८०
ॐ ह्रीं श्रीं तरङ्गिण्यै नमः ।
ॐ ह्रीं श्रीं तटिन्यै नमः ।
ॐ ह्रीं श्रीं तरुण्यै नमः ।
ॐ ह्रीं श्रीं तपस्विन्यै नमः ॥ १५३॥

ॐ ह्रीं श्रीं तपिन्यै नमः ।
ॐ ह्रीं श्रीं तमोहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं तपत्यै नमः ।
ॐ ह्रीं श्रीं तत्त्ववेदिन्यै नमः ।
ॐ ह्रीं श्रीं तत्त्वप्रियायै नमः ।
ॐ ह्रीं श्रीं तन्वङ्ग्यै नमः । ८९०
ॐ ह्रीं श्रीं तपोऽर्थीयसुभूमिकायै नमः ॥ १५४॥

ॐ ह्रीं श्रीं तपश्चर्यावतां त्रात्र्यै नमः ।
ॐ ह्रीं श्रीं तपिष्णुजनवारिण्यै नमः ।
ॐ ह्रीं श्रीं तन्द्रादिविघ्नसहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं तमोजालनिवारिण्यै नमः ॥ १५५॥

ॐ ह्रीं श्रीं तापत्रितयसंहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं तापापहारिवारिण्यै नमः ।
ॐ ह्रीं श्रीं तितिक्षुजनसंवासायै नमः ।
ॐ ह्रीं श्रीं तितिक्षावृत्तिवर्धिन्यै नमः ॥ १५६॥

ॐ ह्रीं श्रीं तीव्रस्पन्दायै नमः । ९००
ॐ ह्रीं श्रीं तीव्रगायै नमः ।
ॐ ह्रीं श्रीं तीर्थभूवे नमः ।
ॐ ह्रीं श्रीं तीर्थिकाश्रयायै नमः ।
ॐ ह्रीं श्रीं तुङ्गकेशरकूलाढ्यायै नमः ।
ॐ ह्रीं श्रीं तुरासाहादिभिर्नुतायै नमः ॥ १५७॥

ॐ ह्रीं श्रीं तुर्यार्थदाननिपुणायै नमः ।
ॐ ह्रीं श्रीं तूर्णिन्यै नमः ।
ॐ ह्रीं श्रीं तूर्णरंहिण्यै नमः ।
ॐ ह्रीं श्रीं तेजोमय्यै नमः ।
ॐ ह्रीं श्रीं तेजसोऽब्धये नमः ॥ १५८॥ ९१०
ॐ ह्रीं श्रीं तैजसानामधिष्ठात्र्यै नमः ।
ॐ ह्रीं श्रीं तैतिक्षूणां सहायिकायै नमः ।
ॐ ह्रीं श्रीं तोषवार्धये नमः ।
ॐ ह्रीं श्रीं तोषैकगुणिन्यै नमः ।
ॐ ह्रीं श्रीं तोषभाजिन्यै नमः ॥ १५९॥

ॐ ह्रीं श्रीं तोषिकान्वितभूयुक्तपृष्ठिन्यै नमः ।
ॐ ह्रीं श्रीं दत्तहस्तायै नमः ।
ॐ ह्रीं श्रीं दर्पहरायै नमः ।
ॐ ह्रीं श्रीं दमयन्त्यै नमः ।
ॐ ह्रीं श्रीं दयार्णवायै नमः ॥ १६०॥ ९२०
ॐ ह्रीं श्रीं दर्शनीयायै नमः ।
ॐ ह्रीं श्रीं दर्शयित्र्यै नमः ।
ॐ ह्रीं श्रीं दक्षिणोत्तरकूलिन्यै नमः ।
ॐ ह्रीं श्रीं दस्युहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं दुर्भरिण्यै नमः ।
ॐ ह्रीं श्रीं दयादक्षायै नमः ।
ॐ ह्रीं श्रीं दर्शिन्यै नमः ॥ १६१॥

ॐ ह्रीं श्रीं दानपूज्यायै नमः ।
ॐ ह्रीं श्रीं दानमानसुतोषितायै नमः ।
ॐ ह्रीं श्रीं दारकौघवत्यै नमः । ९३०
ॐ ह्रीं श्रीं दात्र्यै नमः ।
ॐ ह्रीं श्रीं दारुणार्तिनिवारिण्यै नमः ॥ १६२॥

ॐ ह्रीं श्रीं दारिद्र्यदुःखसंहर्त्र्यै नमः ।
ॐ ह्रीं श्रीं दानवानीकनाशिन्यै नमः ।
ॐ ह्रीं श्रीं दिण्डीरस्वनसन्तुष्टायै नमः ।
ॐ ह्रीं श्रीं दिवौकससमर्चितायै नमः ॥ १६३॥

ॐ ह्रीं श्रीं दीनानां धनसन्दात्र्यै नमः ।
ॐ ह्रीं श्रीं दीनदैन्यनिवारिण्यै नमः ।
ॐ ह्रीं श्रीं दीप्तदीपोल्लासवत्यै नमः ।
ॐ ह्रीं श्रीं दीपाराधनसत्प्रियायै नमः ॥ १६४॥ ९४०
ॐ ह्रीं श्रीं दुरारातिहरायै नमः ।
ॐ ह्रीं श्रीं दुःखहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं दुर्वासःसन्नुतायै नमः ।
ॐ ह्रीं श्रीं दुर्लभायै नमः ।
ॐ ह्रीं श्रीं दुर्गतिहरायै नमः ।
ॐ ह्रीं श्रीं दुःखार्तिविनिवारिण्यै नमः ॥ १६५॥

ॐ ह्रीं श्रीं दुर्वारवारिनिवहायै नमः ।
ॐ ह्रीं श्रीं दुर्गायै नमः ।
ॐ ह्रीं श्रीं दुर्भिक्षहारिण्यै नमः ।
ॐ ह्रीं श्रीं दुर्गरूपायै नमः । ९५०
ॐ ह्रीं श्रीं दुरन्तदूरायै नमः ।
ॐ ह्रीं श्रीं दुष्कृतिहारिण्यै नमः ॥ १६६॥

ॐ ह्रीं श्रीं दूनदुःखनिहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं दूरदर्शिनिषेवितायै नमः ।
ॐ ह्रीं श्रीं धन्यायै नमः ।
ॐ ह्रीं श्रीं धनेशमान्यायै नमः ।
ॐ ह्रीं श्रीं धनदायै नमः ।
ॐ ह्रीं श्रीं धनवर्धिन्यै नमः ॥ १६७॥

ॐ ह्रीं श्रीं धरणीधरमान्यायै नमः ।
ॐ ह्रीं श्रीं धर्मकर्मसुवर्धिन्यै नमः । ९६०
ॐ ह्रीं श्रीं धामिन्यै नमः ।
ॐ ह्रीं श्रीं धामपूज्यायै नमः ।
ॐ ह्रीं श्रीं धारिण्यै नमः ।
ॐ ह्रीं श्रीं धातुजीविन्यै नमः ॥ १६८॥

ॐ ह्रीं श्रीं धाराधर्यै नमः ।
ॐ ह्रीं श्रीं धावकायै नमः ।
ॐ ह्रीं श्रीं धार्मिकायै नमः ।
ॐ ह्रीं श्रीं धातुवर्धिन्यै नमः ।
ॐ ह्रीं श्रीं धात्र्यै नमः ।
ॐ ह्रीं श्रीं धारणारूपायै नमः । ९७०
ॐ ह्रीं श्रीं धावल्यपूर्णवारिण्यै नमः ॥ १६९॥

ॐ ह्रीं श्रीं धिप्सुकापट्यहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं धिषणेन सुपूजितायै नमः ।
ॐ ह्रीं श्रीं धिष्ण्यवत्यै नमः ।
ॐ ह्रीं श्रीं धिक्कृतांहसे नमः ।
ॐ ह्रीं श्रीं धिक्कृताततकर्दमायै नमः ॥ १७०॥

ॐ ह्रीं श्रीं धीरायै नमः ।
ॐ ह्रीं श्रीं धीमत्यै नमः ।
ॐ ह्रीं श्रीं धीदायै नमः ।
ॐ ह्रीं श्रीं धीरोदात्तगुणान्तितायै नमः । ९८०
ॐ ह्रीं श्रीं धुतकल्मषजालायै नमः ।
ॐ ह्रीं श्रीं धुरीणायै नमः ।
ॐ ह्रीं श्रीं धुर्वहायै नमः ।
ॐ ह्रीं श्रीं धुन्यै नमः ॥ १७१॥

ॐ ह्रीं श्रीं धूर्तकैतवहारिण्यै नमः ।
ॐ ह्रीं श्रीं धूलिव्यूहप्रवाहिन्यै नमः ।
ॐ ह्रीं श्रीं धूम्राक्षहारिण्यै नमः ।
ॐ ह्रीं श्रीं धूमायै नमः ।
ॐ ह्रीं श्रीं धृष्टगर्वापहायै नमः ।
ॐ ह्रीं श्रीं धृत्यै नमः ॥ १७२॥ ९९०
ॐ ह्रीं श्रीं धृतात्मन्यै नमः ।
ॐ ह्रीं श्रीं धृतिमत्यै नमः ।
ॐ ह्रीं श्रीं धृतिपूज्यशिवोदरायै नमः ।
ॐ ह्रीं श्रीं धेनुसङ्गतसर्वाङ्गायै नमः ।
ॐ ह्रीं श्रीं ध्येयायै नमः ।
ॐ ह्रीं श्रीं धेनुकजीविन्यै नमः ॥ १७३॥

ॐ ह्रीं श्रीं नानारूपवत्यै नमः ।
ॐ ह्रीं श्रीं नानाधर्मकर्मस्वरूपिण्यै नमः ।
ॐ ह्रीं श्रीं नानार्थपूर्णावतारायै नमः ।
ॐ ह्रीं श्रीं सर्वनामस्वरूपिण्यै नमः ॥ १७४॥ १०००

॥ ॐ श्रीनर्मदार्पणमस्तु ॥


Proofread by PSA Easwaran psaeaswaran at gmail.com

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat