Sri Vallabhesha Hrudayam in English | śrī vallabhēśa hr̥dayam

P Madhav Kumar


 

Sri Vallabhesha Hrudayam lyrics in English

śrīdēvyuvāca |

vallabhēśasya hr̥dayaṁ kr̥payā brūhi śaṅkara |

śrīśiva uvāca |

r̥ṣyādikaṁ mūlamantravadēva parikīrtitam || 1 ||


ōṁ vighnēśaḥ pūrvataḥ pātu gaṇanāthastu dakṣiṇē |

paścimē gajavaktrastu uttarē vighnanāśanaḥ || 2 ||


āgnēyyāṁ pitr̥bhaktastu nair̥tyāṁ skandapūrvajaḥ |

vāyavyāmākhuvāhastu īśānyāṁ dēvapūjitaḥ || 3 ||


ūrdhvataḥ pātu sumukhō hyadharāyāṁ gajānanaḥ |

ēvaṁ daśadiśō rakṣēt vikaṭaḥ pāpanāśanaḥ || 4 ||


śikhāyāṁ kapilaḥ pātu mūrdhanyākāśarūpadhr̥k |

kirīṭiḥ pātu naḥ phālaṁ bhruvōrmadhyē vināyakaḥ || 5 ||


cakṣuṣī mē trinayanaḥ śravaṇau gajakarṇakaḥ |

kapōlayōrmadanidhiḥ karṇamūlē madōtkaṭaḥ || 6 ||


sadantō dantamadhyē:’vyāt vaktraṁ pātu harātmajaḥ |

cibukē nāsikē caiva pātu māṁ puṣkarēkṣaṇaḥ || 7 ||


uttarōṣṭhē jagadvyāpī tvadharōṣṭhē:’mr̥tapradaḥ |

jihvāṁ vidyānidhiḥ pātu tālunyāpatsahāyakaḥ || 8 ||


kinnaraiḥ pūjitaḥ kaṇṭhaṁ skandhau pātu diśāmpatiḥ |

caturbhujō bhujau pātu bāhumūlē:’marapriyaḥ || 9 ||


aṁsayōrambikāsūnuraṅgulīśca haripriyaḥ |

āntraṁ pātu svatantrō mē manaḥ prahlādakārakaḥ || 10 ||


prāṇā:’pānau tathā vyānamudānaṁ ca samānakam |

yaśō lakṣmīṁ ca kīrtiṁ ca pātu naḥ kamalāpatiḥ || 11 ||


hr̥dayaṁ tu parambrahmasvarūpō jagadipatiḥ |

stanau tu pātu viṣṇurmē stanamadhyaṁ tu śāṅkaraḥ || 12 ||


udaraṁ tundilaḥ pātu nābhiṁ pātu sunābhikaḥ |

kaṭiṁ pātvamalō nityaṁ pātu madhyaṁ tu pāvanaḥ || 13 ||


mēḍhraṁ pātu mahāyōgī tatpārśvaṁ sarvarakṣakaḥ |

guhyaṁ guhāgrajaḥ pātu aṇuṁ pātu jitēndriyaḥ || 14 ||


śuklaṁ pātu suśuklastu ūrū pātu sukhapradaḥ |

jaṅghadēśē hrasvajaṅghō jānumadhyē jagadguruḥ || 15 ||


gulphau rakṣākaraḥ pātu pādau mē nartanapriyaḥ |

sarvāṅgaṁ sarvasandhau ca pātu dēvārimardanaḥ || 16 ||


putramitrakalatrādīn pātu pāśāṅkuśādhipaḥ |

dhanadhānyapaśūṁścaiva gr̥haṁ kṣētraṁ nirantaram || 17 ||


pātu viśvātmakō dēvō varadō bhaktavatsalaḥ |

rakṣāhīnaṁ tu yatsthānaṁ kavacēna vinā kr̥tam || 18 ||


tatsarvaṁ rakṣayēddēvō mārgavāsī jitēndriyaḥ |

aṭavyāṁ parvatāgrē vā mārgē mānāvamānagē || 19 ||


jalasthalagatō vā:’pi pātu māyāpahārakaḥ |

sarvatra pātu dēvēśaḥ saptalōkaikasaṁśritaḥ || 20 ||


phalaśrutiḥ |

ya idaṁ kavacaṁ puṇyaṁ pavitraṁ pāpanāśanam |

prātaḥkālē japēnmartyaḥ sadā bhayavināśanam || 21 ||


kukṣirōgapraśamanaṁ lūtāsphōṭanivāraṇam |

mūtrakr̥cchrapraśamanaṁ bahumūtranivāraṇam || 22 ||


bālagrahādirōgāṇāṁnāśanaṁ sarvakāmadam |

yaḥ paṭhēddhārayēdvā:’pi karasthāstasya siddhayaḥ |

yatra yatra gataścā:’pi tatra tatrā:’rthasiddhidam || 23 ||


yaśśr̥ṇōti paṭhati dvijōttamō

vighnarājakavacaṁ dinē dinē |

putrapautrasukalatrasampadaḥ

kāmabhōgamakhilāṁśca vindati || 24 ||


yō brahmacāriṇamacintyamanēkarūpaṁ

dhyāyējjagatrayahitēratamāpadaghnam |

sarvārthasiddhiṁ labhatē manuṣyō

vighnēśasāyujyamupēnna saṁśayaḥ || 25 ||


iti śrīvināyakatantrē śrīvallabhēśahr̥dayaṁ sampūrṇam ||


 

Tags

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat