11. Sri Gananayaka Ashtakam – śrī gaṇanāyakāṣṭakam

P Madhav Kumar
0 minute read

 ēkadantaṁ mahākāyaṁ taptakāñcanasannibham |

lambōdaraṁ viśālākṣaṁ vandē:’haṁ gaṇanāyakam || 1 ||

mauñjīkr̥ṣṇājinadharaṁ nāgayajñōpavītinam |
bālēndusukalāmauliṁ vandē:’haṁ gaṇanāyakam || 2 ||

ambikāhr̥dayānandaṁ mātr̥bhiḥparivēṣṭitam |
bhaktapriyaṁ madōnmattaṁ vandē:’haṁ gaṇanāyakam || 3 ||

citraratnavicitrāṅgaṁ citramālāvibhūṣitam |
citrarūpadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 4 ||

gajavaktraṁ suraśrēṣṭhaṁ karṇacāmarabhūṣitam |
pāśāṅkuśadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 5 ||

mūṣakōttamamāruhya dēvāsuramahāhavē |
yōddhukāmaṁ mahāvīryaṁ vandē:’haṁ gaṇanāyakam || 6 ||

yakṣakinnaragandharvasiddhavidyādharaiḥ sadā |
stūyamānaṁ mahābāhuṁ vandē:’haṁ gaṇanāyakam || 7 ||

sarvavighnaharaṁ dēvaṁ sarvavighnavivarjitam |
sarvasiddhipradātāraṁ vandē:’haṁ gaṇanāyakam || 8 ||

gaṇāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētsatataṁ naraḥ |
siddhyanti sarvakāryāṇi vidyāvān dhanavān bhavēt || 9 ||

iti śrī gaṇānāyakāṣṭakaṁ sampūrṇam |



See more śrī gaṇēśa stōtrāṇi for chanting.

Click & Join our Whats app group


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat