35. Sri Margabandhu Stotram – śrī mārgabandhu stōtram

P Madhav Kumar
1 minute read

 śambhō mahādēva dēva

śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

phālāvanamratkirīṭaṁ
phālanētrārciṣā dagdhapañcēṣukīṭam |
śūlāhatārātikūṭaṁ
śuddhamardhēnducūḍaṁ bhajē mārgabandhum || 1 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

aṅgē virājadbhujaṅgaṁ
abhragaṅgātaraṅgābhirāmōttamāṅgam |
ōṅkāravāṭīkuraṅgaṁ
siddhasaṁsēvitāṅghriṁ bhajē mārgabandhum || 2 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

nityaṁ cidānandarūpaṁ
nihnutāśēṣalōkēśavairipratāpam |
kārtasvarāgēndracāpaṁ
kr̥ttivāsaṁ bhajē divyasanmārgabandhum || 3 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

kandarpadarpaghnamīśaṁ
kālakaṇṭhaṁ mahēśaṁ mahāvyōmakēśam |
kundābhadantaṁ surēśaṁ
kōṭisūryaprakāśaṁ bhajē mārgabandhum || 4 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

mandārabhūtērudāraṁ
mandarāgēndrasāraṁ mahāgauryadūram |
sindūradūrapracāraṁ
sindhurājātidhīraṁ bhajē mārgabandhum || 5 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

appayyayajvēndra gītaṁ
stōtrarājaṁ paṭhēdyastu bhaktyā prayāṇē |
tasyārthasiddhiṁ vidhattē
mārgamadhyē:’bhayaṁ cāśutōṣō mahēśaḥ || 6 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

iti śrī mārgabandhu stōtram ||


See more śrī śiva stotras for chanting.

Click & Join our Whats app group


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat