01. Durga Saptashati Parayana Vidhi – śrī durgā saptaśatī pārāyaṇa vidhi

P Madhav Kumar
1 minute read

 śrīmahāgaṇapatayē namaḥ | śrīgurubhyō namaḥ |

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē ||

ācamya –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |

prāṇāyāmam –
mūlamantrēṇa iḍayā vāyumāpūrya, kumbhakē caturvāraṁ mūlaṁ paṭhitvā, dvivāraṁ mūlamuccaran piṅgalayā rēcayēt ||

prārthanā –
sumukhaścaikadantaśca kapilō gajakarṇakaḥ |
lambōdaraśca vikaṭō vighnarājō gaṇādhipaḥ ||
dhūmakēturgaṇādhyakṣaḥ phālacandrō gajānanaḥ |
vakratuṇḍaḥ śūrpakarṇō hērambaḥ skandapūrvajaḥ ||
ṣōḍaśaitāni nāmāni yaḥ paṭhēcchr̥ṇuyādapi |
vidyārambhē vivāhē ca pravēśē nirgamē tathā |
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ||
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||

saṅkalpam –
(dēśakālau saṅkīrtya)
asmākaṁ sarvēṣāṁ sahakuṭumbānāṁ kṣēmasthairyāyurārōgyaiśvarābhivr̥ddhyarthaṁ, samastamaṅgalāvāptyarthaṁ, mama śrījagadambā prasādēna sarvāpannivr̥tti dvārā sarvābhīṣṭaphalāvāptyarthaṁ, mamāmukavyādhi nāśapūrvakaṁ kṣiprārōgyaprāptyarthaṁ, mama amukaśatrubādhā nivr̥ttyarthaṁ, grahapīḍānivāraṇārthaṁ, piśācōpadravādi sarvāriṣṭanivāraṇārthaṁ, dharmārthakāmamōkṣa caturvidha puruṣārtha phalasiddhidvārā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthaṁ kavacārgala kīlaka paṭhana, nyāsapūrvaka navārṇamantrāṣṭōttaraśata japa, rātrisukta paṭhana pūrvakaṁ, dēvīsūkta paṭhana, navārṇamantrāṣṭōttaraśata japa, rahasyatraya paṭhanāntaṁ śrīcaṇḍīsaptaśatyāḥ pārāyaṇaṁ kariṣyē ||

pustakapūjā –
ōṁ namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||

śāpōddhāramantraḥ –
ōṁ hrīṁ klīṁ śrīṁ krāṁ krīṁ caṇḍikē dēvi śāpānugrahaṁ kuru kuru svāhā ||
iti saptavāraṁ japēt |

utkīlana mantraḥ –
ōṁ śrīṁ klīṁ hrīṁ saptaśati caṇḍikē utkīlanaṁ kuru kuru svāhā ||
iti ēkaviṁśati vāraṁ japēt |



See complete śrī durgā saptaśatī.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat