lakṣmīśē yōganidrāṁ prabhajati bhujagādhīśatalpē sadarpā-
-vutpannau dānavau tacchravaṇamalamayāṅgau madhuṁ kaiṭabhaṁ ca |
dr̥ṣṭvā bhītasya dhātuḥ stutibhirabhinutāṁ āśu tau nāśayantīṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 1 ||
yuddhē nirjitya daityastribhuvanamakhilaṁ yastadīyēṣu dhiṣṇyē-
-ṣvāsthāya svān vidhēyān svayamagamadasau śakratāṁ vikramēṇa |
taṁ sāmātyāptamitraṁ mahiṣamapi nihatyāsya mūrdhādhirūḍhāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 2 ||
viśvōtpattipraṇāśasthitivihr̥tiparē dēvi ghōrāmarāri-
-trāsāttrātuṁ kulaṁ naḥ punarapi ca mahāsaṅkaṭēṣvīdr̥śēṣu |
āvirbhūyāḥ purastāditi caraṇanamatsarvagīrvāṇavargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 3 ||
hantuṁ śumbhaṁ niśumbhaṁ vibudhagaṇanutāṁ hēmaḍōlāṁ himādrā-
-vārūḍhāṁ vyūḍhadarpān yudhi nihatavatīṁ dhūmradr̥kcaṇḍamuṇḍān |
cāmuṇḍākhyāṁ dadhānāṁ upaśamitamahāraktabījōpasargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 4 ||
brahmēśaskandanārāyaṇakiṭinarasiṁhēndraśaktīḥ svabhr̥tyāḥ
kr̥tvā hatvā niśumbhaṁ jitavibudhagaṇaṁ trāsitāśēṣalōkam |
ēkībhūyātha śumbhaṁ raṇaśirasi nihatyāsthitāmāttakhaḍgāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 5 ||
utpannā nandajēti svayamavanitalē śumbhamanyaṁ niśumbhaṁ
bhrāmaryākhyāruṇākhyā punarapi jananī durgamākhyaṁ nihantum |
bhīmā śākambharīti truṭitaripubhaṭāṁ raktadantēti jātāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 6 ||
traiguṇyānāṁ guṇānāṁ anusaraṇakalākēli nānāvatāraiḥ
trailōkyatrāṇaśīlāṁ danujakulavanavahnilīlāṁ salīlām |
dēvīṁ saccinmayīṁ tāṁ vitaritavinamatsatrivargāpavargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 7 ||
siṁhārūḍhāṁ trinētrīṁ karatalavilasacchaṅkhacakrāsiramyāṁ
bhaktābhīṣṭapradātrīṁ ripumathanakarīṁ sarvalōkaikavandyām |
sarvālaṅkārayuktāṁ śaśiyutamakuṭāṁ śyāmalāṅgīṁ kr̥śāṅgīṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 8 ||
trāyasva svāminīti tribhuvanajanani prārthanā tvayyapārthā
pālyantē:’bhyarthanāyāṁ bhagavati śiśavaḥ kintvananyāḥ jananyāḥ |
tattubhyaṁ syānnamasyētyavanatavibudhāhlādivīkṣāvisargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 9 ||
ētaṁ santaḥ paṭhantu stavamakhilavipajjālatūlānalābhaṁ
hr̥nmōhadhvāntabhānuprathitamakhilasaṅkalpakalpadrukalpam |
daurgaṁ daurgatyaghōrātapatuhinakaraprakhyamaṁhōgajēndra-
-śrēṇīpañcāsyadēśyaṁ vipulabhayadakālāhitārkṣyaprabhāvam || 10 ||
iti āpadunmūlana śrī durgā stōtram |
See more śrī durgā stōtrāṇi