durgā durgārtiśamanī durgā:’:’padvinivāriṇī |
durgamacchēdinī durgasādhinī durganāśinī || 1 ||
durgatōddhāriṇī durganihantrī durgamāpahā |
durgamajñānadā durgadaityalōkadavānalā || 2 ||
durgamā durgamālōkā durgamātmasvarūpiṇī |
durgamārgapradā durgamavidyā durgamāśritā || 3 ||
durgamajñānasaṁsthānā durgamadhyānabhāsinī |
durgamōhā durgamagā durgamārthasvarūpiṇī || 4 ||
durgamāsurasaṁhantrī durgamāyudhadhāriṇī |
durgamāṅgī durgamātā durgamyā durgamēśvarī || 5 ||
durgabhīmā durgabhāmā durgabhā durgadhāriṇī |
nāmāvalimimāṁ yastu durgāyā mama mānavaḥ || 6 ||
paṭhētsarvabhayānmuktō bhaviṣyati na saṁśayaḥ |
śatrubhiḥ pīḍyamānō vā durgabandhagatō:’pi vā |
dvātriṁśannāmapāṭhēna mucyatē nātra saṁśayaḥ || 7 ||
iti śrī durgā dvātriṁśannāmāvali stōtram |
See more śrī durgā stōtrāṇi