|| ōm ||
r̥ṣiruvāca || 1 ||
dēvyā hatē tatra mahāsurēndrē
sēndrāḥ surā vahnipurōgamāstām |
kātyāyanīṁ tuṣṭuvuriṣṭalābhā-
-dvikāśivaktrābjavikāśitāśāḥ || 2 ||
dēvi prapannārtiharē prasīda
prasīda mātarjagatō:’khilasya |
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carācarasya || 3 ||
ādhārabhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi |
apāṁ svarūpasthitayā tvayaita-
-dāpyāyatē kr̥tsnamalaṅghyavīryē || 4 ||
tvaṁ vaiṣṇavī śaktiranantavīryā
viśvasya bījaṁ paramā:’si māyā |
sammōhitaṁ dēvi samastamētat
tvaṁ vai prasannā bhuvi muktihētuḥ || 5 ||
vidyāḥ samastāstava dēvi bhēdāḥ
striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūritamambayaitat
kā tē stutiḥ stavyaparā parōktiḥ || 6 ||
sarvabhūtā yadā dēvī bhuktimuktipradāyinī |
tvaṁ stutā stutayē kā vā bhavantu paramōktayaḥ || 7 ||
sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē |
svargāpavargadē dēvi nārāyaṇi namō:’stu tē || 8 ||
kalākāṣṭhādirūpēṇa pariṇāmapradāyini |
viśvasyōparatau śaktē nārāyaṇi namō:’stu tē || 9 ||
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō:’stu tē || 10 ||
sr̥ṣṭisthitivināśānāṁ śaktibhūtē sanātani |
guṇāśrayē guṇamayē nārāyaṇi namō:’stu tē || 11 ||
śaraṇāgatadīnārtaparitrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 12 ||
haṁsayuktavimānasthē brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarikē dēvi nārāyaṇi namō:’stu tē || 13 ||
triśūlacandrāhidharē mahāvr̥ṣabhavāhini |
māhēśvarīsvarūpēṇa nārāyaṇi namō:’stu tē || 14 ||
mayūrakukkuṭavr̥tē mahāśaktidharē:’naghē |
kaumārīrūpasaṁsthānē nārāyaṇi namō:’stu tē || 15 ||
śaṅkhacakragadāśārṅgagr̥hītaparamāyudhē |
prasīda vaiṣṇavīrūpē nārāyaṇi namō:’stu tē || 16 ||
gr̥hītōgramahācakrē daṁṣṭrōddhr̥tavasundharē |
varāharūpiṇi śivē nārāyaṇi namō:’stu tē || 17 ||
nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē |
trailōkyatrāṇasahitē nārāyaṇi namō:’stu tē || 18 ||
kirīṭini mahāvajrē sahasranayanōjjvalē |
vr̥traprāṇaharē caindri nārāyaṇi namō:’stu tē || 19 ||
śivadūtīsvarūpēṇa hatadaityamahābalē |
ghōrarūpē mahārāvē nārāyaṇi namō:’stu tē || 20 ||
daṁṣṭrākarālavadanē śirōmālāvibhūṣaṇē |
cāmuṇḍē muṇḍamathanē nārāyaṇi namō:’stu tē || 21 ||
lakṣmi lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē |
mahārātri mahāmāyē nārāyaṇi namō:’stu tē || 22 ||
mēdhē sarasvati varē bhūti bābhravi tāmasi |
niyatē tvaṁ prasīdēśē nārāyaṇi namō:’stu tē || 23 ||
sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 24 ||
ētattē vadanaṁ saumyaṁ lōcanatrayabhūṣitam |
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namō:’stu tē || 25 ||
jvālākarālamatyugramaśēṣāsurasūdanam |
triśūlaṁ pātu nō bhītērbhadrakāli namō:’stu tē || 26 ||
hinasti daityatējāṁsi svanēnāpūrya yā jagat |
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva || 27 ||
asurāsr̥gvasāpaṅkacarcitastē karōjjvalaḥ |
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natā vayam || 28 ||
rōgānaśēṣānapahaṁsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti || 29 ||
ētatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ dēvi mahāsurāṇām |
rūpairanēkairbahudhā:’:’tmamūrtiṁ
kr̥tvāmbikē tat prakarōti kānyā || 30 ||
vidyāsu śāstrēṣu vivēkadīpē-
-ṣvādyēṣu vākyēṣu ca kā tvadanyā |
mamatvagartē:’timahāndhakārē
vibhrāmayatyētadatīva viśvam || 31 ||
rakṣāṁsi yatrōgraviṣāśca nāgā
yatrārayō dasyubalāni yatra |
dāvānalō yatra tathābdhimadhyē
tatra sthitā tvaṁ paripāsi viśvam || 32 ||
viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīha viśvam |
viśvēśavandyā bhavatī bhavanti
viśvāśrayā yē tvayi bhaktinamrāḥ || 33 ||
dēvi prasīda paripālaya nō:’ribhītē-
-rnityaṁ yathāsuravadhādadhunaiva sadyaḥ |
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpātapākajanitāṁśca mahōpasargān || 34 ||
praṇatānāṁ prasīda tvaṁ dēvi viśvārtihāriṇi |
trailōkyavāsināmīḍyē lōkānāṁ varadā bhava || 35 ||
dēvyuvāca || 36 ||
varadā:’haṁ suragaṇā varaṁ yanmanasēcchatha |
taṁ vr̥ṇudhvaṁ prayacchāmi jagatāmupakārakam || 37 ||
dēvā ūcuḥ || 38 ||
sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairivināśanam || 39 ||
dēvyuvāca || 40 ||
vaivasvatē:’ntarē prāptē aṣṭāviṁśatimē yugē |
śumbhō niśumbhaścaivānyāvutpatsyētē mahāsurau || 41 ||
nandagōpagr̥hē jātā yaśōdāgarbhasambhavā |
tatastau nāśayiṣyāmi vindhyācalanivāsinī || 42 ||
punarapyatiraudrēṇa rūpēṇa pr̥thivītalē |
avatīrya haniṣyāmi vaipracittāṁśca dānavān || 43 ||
bhakṣayantyāśca tānugrān vaipracittān mahāsurān |
raktā dantā bhaviṣyanti dāḍimīkusumōpamāḥ || 44 ||
tatō māṁ dēvatāḥ svargē martyalōkē ca mānavāḥ |
stuvantō vyāhariṣyanti satataṁ raktadantikām || 45 ||
bhūyaśca śatavārṣikyāmanāvr̥ṣṭyāmanambhasi |
munibhiḥ saṁstutā bhūmau sambhaviṣyāmyayōnijā || 46 ||
tataḥ śatēna nētrāṇāṁ nirīkṣiṣyāmyahaṁ munīn |
kīrtayiṣyanti manujāḥ śatākṣīmiti māṁ tataḥ || 47 ||
tatō:’hamakhilaṁ lōkamātmadēhasamudbhavaiḥ |
bhariṣyāmi surāḥ śākairāvr̥ṣṭēḥ prāṇadhārakaiḥ || 48 ||
śākambharīti vikhyātiṁ tadā yasyāmyahaṁ bhuvi || 49 ||
tatraiva ca vadhiṣyāmi durgamākhyaṁ mahāsuram |
durgādēvīti vikhyātaṁ tanmē nāma bhaviṣyati || 50 ||
punaścāhaṁ yadā bhīmaṁ rūpaṁ kr̥tvā himācalē |
rakṣāṁsi bhakṣayiṣyāmi munīnāṁ trāṇakāraṇāt || 51 ||
tadā māṁ munayaḥ sarvē stōṣyantyānamramūrtayaḥ |
bhīmādēvīti vikhyātaṁ tanmē nāma bhaviṣyati || 52 ||
yadāruṇākhyastrailōkyē mahābādhāṁ kariṣyati |
tadā:’haṁ bhrāmaraṁ rūpaṁ kr̥tvā:’saṅkhyēyaṣaṭpadam || 53 ||
trailōkyasya hitārthāya vadhiṣyāmi mahāsuram |
bhrāmarīti ca māṁ lōkāstadā stōṣyanti sarvataḥ || 54 ||
itthaṁ yadā yadā bādhā dānavōtthā bhaviṣyati |
tadā tadāvatīryāhaṁ kariṣyāmyarisaṅkṣayam || 55 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē nārāyaṇīstutirnāma ēkādaśō:’dhyāyaḥ || 11 ||
(uvācamantrāḥ – 4, ardhamantrāḥ – 1, ślōkamantrāḥ – 50, ēvaṁ – 55, ēvamāditaḥ – 630)
See complete śrī durgā saptaśatī.