r̥ṣiruvāca |
triguṇā tāmasī dēvī sāttvikī yā tridhōditā |
sā śarvā caṇḍikā durgā bhadrā bhagavatīryatē || 1 ||
yōganidrā harēruktā mahākālī tamōguṇā |
madhukaiṭabhanāśārthaṁ yāṁ tuṣṭāvāmbujāsanaḥ || 2 ||
daśavaktrā daśabhujā daśapādāñjanaprabhā |
viśālayā rājamānā triṁśallōcanamālayā || 3 ||
sphuraddaśanadaṁṣṭrā sā bhīmarūpāpi bhūmipa |
rūpasaubhāgyakāntīnāṁ sā pratiṣṭhā mahāśriyām || 4 ||
khaḍgabāṇagadāśūlaśaṅkhacakrabhuśuṇḍibhr̥t |
parighaṁ kārmukaṁ śīrṣaṁ niścōtadrudhiraṁ dadhau || 5 ||
ēṣā sā vaiṣṇavī māyā mahākālī duratyayā |
ārādhitā vaśīkuryāt pūjākartuścarācaram || 6 ||
sarvadēvaśarīrēbhyō yā:’:’virbhūtā:’mitaprabhā |
triguṇā sā mahālakṣmīḥ sākṣānmahiṣamardinī || 7 ||
śvētānanā nīlabhujā suśvētastanamaṇḍalā |
raktamadhyā raktapādā nīlajaṅghōrurunmadā || 8 ||
sucitrajaghanā citramālyāmbaravibhūṣaṇā |
citrānulēpanā kāntirūpasaubhāgyaśālinī || 9 ||
aṣṭādaśabhujā pūjyā sā sahasrabhujā satī |
āyudhānyatra vakṣyantē dakṣiṇādhaḥkarakramāt || 10 ||
akṣamālā ca kamalaṁ bāṇō:’siḥ kuliśaṁ gadā |
cakraṁ triśūlaṁ paraśuḥ śaṅkhō ghaṇṭā ca pāśakaḥ || 11 ||
śaktirdaṇḍaścarma cāpaṁ pānapātraṁ kamaṇḍaluḥ |
alaṅkr̥tabhujāmēbhirāyudhaiḥ kamalāsanām || 12 ||
sarvadēvamayīmīśāṁ mahālakṣmīmimāṁ nr̥pa |
pūjayēt sarvalōkānāṁ sa dēvānāṁ prabhurbhavēt || 13 ||
gaurīdēhātsamudbhūtā yā sattvaikaguṇāśrayā |
sākṣātsarasvatī prōktā śumbhāsuranibarhiṇī || 14 ||
dadhau cāṣṭabhujā bāṇānmusalaṁ śūlacakrabhr̥t |
śaṅkhaṁ ghaṇṭāṁ lāṅgalaṁ ca kārmukaṁ vasudhādhipa || 15 ||
ēṣā sampūjitā bhaktyā sarvajñatvaṁ prayacchati |
niśumbhamathinī dēvī śumbhāsuranibarhiṇī || 16 ||
ityuktāni svarūpāṇi mūrtīnāṁ tava pārthiva |
upāsanaṁ jaganmātuḥ pr̥thagāsāṁ niśāmaya || 17 ||
mahālakṣmīryadā pūjyā mahākālī sarasvatī |
dakṣiṇōttarayōḥ pūjyē pr̥ṣṭhatō mithunatrayam || 18 ||
virañciḥ svarayā madhyē rudrō gauryā ca dakṣiṇē |
vāmē lakṣmyā hr̥ṣīkēśaḥ puratō dēvatātrayam || 19 ||
aṣṭādaśabhujā madhyē vāmē cāsyā daśānanā |
dakṣiṇē:’ṣṭabhujā lakṣmīrmahatīti samarcayēt || 20 ||
aṣṭādaśabhujā caiṣā yadā pūjyā narādhipa |
daśānanā cāṣṭabhujā dakṣiṇōttarayōstadā || 21 ||
kālamr̥tyū ca sampūjyau sarvāriṣṭapraśāntayē |
yadā cāṣṭabhujā pūjyā śumbhāsuranibarhiṇī || 22 ||
navāsyāḥ śaktayaḥ pūjyāstadā rudravināyakau |
namō dēvyā iti stōtrairmahālakṣmīṁ samarcayēt || 23 ||
avatāratrayārcāyāṁ stōtramantrāstadāśrayāḥ |
aṣṭādaśabhujā caiṣā pūjyā mahiṣamardinī || 24 ||
mahālakṣmīrmahākālī saiva prōktā sarasvatī |
īśvarī puṇyapāpānāṁ sarvalōkamahēśvarī || 25 ||
mahiṣāntakarī yēna pūjitā sa jagatprabhuḥ |
pūjayējjagatāṁ dhātrīṁ caṇḍikāṁ bhaktavatsalām || 26 ||
arghyādibhiralaṅkārairgandhapuṣpaistathākṣataiḥ |
dhūpairdīpaiśca naivēdyairnānābhakṣyasamanvitaiḥ || 27 ||
rudhirāktēna balinā māṁsēna surayā nr̥pa |
praṇāmācamanīyēna candanēna sugandhinā || 28 ||
sakarpūraiśca tāmbūlairbhaktibhāvasamanvitaiḥ |
vāmabhāgē:’gratō dēvyāśchinnaśīrṣaṁ mahāsuram || 29 ||
pūjayēnmahiṣaṁ yēna prāptaṁ sāyujyamīśayā |
dakṣiṇē purataḥ siṁhaṁ samagraṁ dharmamīśvaram || 30 ||
vāhanaṁ pūjayēddēvyā dhr̥taṁ yēna carācaram |
[* kuryācca stavanaṁ dhīmāṁstasyā ēkāgramānasaḥ | *]
tataḥ kr̥tāñjalirbhūtvā stuvīta caritairimaiḥ || 31 ||
ēkēna vā madhyamēna naikēnētarayōriha |
caritārdhaṁ tu na japējjapañchidramavāpnuyāt || 32 ||
stōtramantraiḥ stuvītēmāṁ yadi vā jagadambikām |
pradakṣiṇanamaskārān kr̥tvā mūrdhni kr̥tāñjaliḥ || 33 ||
kṣamāpayējjagaddhātrīṁ muhurmuhuratandritaḥ |
pratiślōkaṁ ca juhuyāt pāyasaṁ tilasarpiṣā || 34 ||
juhuyāt stōtramantrairvā caṇḍikāyai śubhaṁ haviḥ |
namō namaḥ padairdēvīṁ pūjayēt susamāhitaḥ || 35 ||
prayataḥ prāñjaliḥ prahvaḥ prāṇānārōpya cātmani |
suciraṁ bhāvayēddēvīṁ caṇḍikāṁ tanmayō bhavēt || 36 ||
ēvaṁ yaḥ pūjayēdbhaktyā pratyahaṁ paramēśvarīm |
bhuktvā bhōgān yathākāmaṁ dēvīsāyujyamāpnuyāt || 37 ||
yō na pūjayatē nityaṁ caṇḍikāṁ bhaktavatsalām |
bhasmīkr̥tyāsya puṇyāni nirdahēt paramēśvarī || 38 ||
tasmāt pūjaya bhūpāla sarvalōkamahēśvarīm |
yathōktēna vidhānēna caṇḍikāṁ sukhamāpsyasi || 39 ||
iti vaikr̥tikaṁ rahasyaṁ sampūrṇam ||
See complete śrī durgā saptaśatī.