aparādhasahasrāṇi kriyantē:’harniśaṁ mayā |
dāsō:’yamiti māṁ matvā kṣamasva paramēśvari || 1 ||
āvāhanaṁ na jānāmi na jānāmi visarjanam |
pūjāṁ caiva na jānāmi kṣamyatāṁ paramēśvari || 2 ||
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ surēśvari |
yatpūjitaṁ mayā dēvi paripūrṇaṁ tadastu mē || 3 ||
aparādhaśataṁ kr̥tvā jagadambēti cōccarēt |
yāṁ gatiṁ samavāpnōti na tāṁ brahmādayaḥ surāḥ || 4 ||
sāparādhō:’smi śaraṇaṁ prāptastvāṁ jagadambikē |
idānīmanukampyō:’haṁ yathēcchasi tathā kuru || 5 ||
ajñānādvismr̥tērbhrāntyā yannyūnamadhikaṁ kr̥tam |
viparītaṁ ca tatsarvaṁ kṣamasva paramēśvari || 6 ||
kāmēśvari jaganmātaḥ saccidānandavigrahē |
gr̥hāṇārcāmimāṁ prītyā prasīda paramēśvari || 7 ||
yadakṣarapadabhraṣṭaṁ mātrāhīnaṁ ca yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēvi prasīda paramēśvari || 8 ||
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmahēśvari || 9 ||
sarvarūpamayī dēvī sarvaṁ dēvīmayaṁ jagat |
atō:’haṁ viśvarūpāṁ tvāṁ namāmi paramēśvarīm || 10 ||
iti aparādhakṣamāpaṇastōtraṁ samāptam ||
See complete śrī durgā saptaśatī.