31. Durga Saptasati – Aparadha kshamapana stotram – aparādhakṣamāpaṇa stōtram

P Madhav Kumar
1 minute read

 aparādhasahasrāṇi kriyantē:’harniśaṁ mayā |

dāsō:’yamiti māṁ matvā kṣamasva paramēśvari || 1 ||

āvāhanaṁ na jānāmi na jānāmi visarjanam |
pūjāṁ caiva na jānāmi kṣamyatāṁ paramēśvari || 2 ||

mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ surēśvari |
yatpūjitaṁ mayā dēvi paripūrṇaṁ tadastu mē || 3 ||

aparādhaśataṁ kr̥tvā jagadambēti cōccarēt |
yāṁ gatiṁ samavāpnōti na tāṁ brahmādayaḥ surāḥ || 4 ||

sāparādhō:’smi śaraṇaṁ prāptastvāṁ jagadambikē |
idānīmanukampyō:’haṁ yathēcchasi tathā kuru || 5 ||

ajñānādvismr̥tērbhrāntyā yannyūnamadhikaṁ kr̥tam |
viparītaṁ ca tatsarvaṁ kṣamasva paramēśvari || 6 ||

kāmēśvari jaganmātaḥ saccidānandavigrahē |
gr̥hāṇārcāmimāṁ prītyā prasīda paramēśvari || 7 ||

yadakṣarapadabhraṣṭaṁ mātrāhīnaṁ ca yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēvi prasīda paramēśvari || 8 ||

guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmahēśvari || 9 ||

sarvarūpamayī dēvī sarvaṁ dēvīmayaṁ jagat |
atō:’haṁ viśvarūpāṁ tvāṁ namāmi paramēśvarīm || 10 ||

iti aparādhakṣamāpaṇastōtraṁ samāptam ||



See complete śrī durgā saptaśatī.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat