02. Sri Chidambara Ashtakam – śrī cidambarāṣṭakam
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

02. Sri Chidambara Ashtakam – śrī cidambarāṣṭakam

P Madhav Kumar

 cittajāntakaṁ citsvarūpiṇaṁ

candramr̥gadharaṁ carmabhīkaram |
caturabhāṣaṇaṁ cinmayaṁ guruṁ
bhaja cidambaraṁ bhāvanāsthitam || 1 ||

dakṣamardanaṁ daivaśāsanaṁ
dvijahitē rataṁ dōṣabhañjanam |
duḥkhanāśanaṁ duritaśāsanaṁ
bhaja cidambaraṁ bhāvanāsthitam || 2 ||

baddhapañcakaṁ bahulaśōbhitaṁ
budhavarairnutaṁ bhasmabhūṣitam |
bhāvayuk-stutaṁ bandhubhiḥ stutaṁ
bhaja cidambaraṁ bhāvanāsthitam || 3 ||

dīnatatparaṁ divyavacanadaṁ
dīkṣitāpadaṁ divyatējasam |
dīrghaśōbhitaṁ dēhatattvadaṁ
bhaja cidambaraṁ bhāvanāsthitam || 4 ||

kṣititalōdbhavaṁ kṣēmasambhavaṁ
kṣīṇamānavaṁ kṣiprasadyavam |
kṣēmadātravaṁ kṣētragauravaṁ
bhaja cidambaraṁ bhāvanāsthitam || 5 ||

takṣabhūṣaṇaṁ tattvasākṣiṇaṁ
yakṣasāgaṇaṁ bhikṣurūpiṇam |
bhasmapōṣaṇaṁ vyaktarūpiṇaṁ
bhaja cidambaraṁ bhāvanāsthitam || 6 ||

yastu jāpikaṁ cidambarāṣṭakaṁ
paṭhati nityakaṁ pāpahaṁ sukham |
kaṭhinatārakaṁ ghaṭakulādhikaṁ
bhaja cidambaraṁ bhāvanāsthitam || 7 ||

iti śrīcidambarāṣṭakam |


See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow