śivamadbhutakīrtidharaṁ varadaṁ
śubhamaṅgalapuṇyaparākramadam |
karuṇājaladhiṁ kamanīyanutaṁ
gurumūrtimahaṁ satataṁ kalayē || 1 ||
bahudaityavināśakaraṁ bhagadaṁ
bahukālasukhāvahadānavaram |
balabuddhiyaśōdhanadhānyagataṁ
gurumūrtimahaṁ satataṁ kalayē || 2 ||
paramaṁ puruṣaṁ paśupāśaharaṁ
parayōnmanayā paritōvihitam |
phaladaṁ baladaṁ bhajatāṁ tu hi taṁ
gurumūrtimahaṁ satataṁ kalayē || 3 ||
karapallavasallalitā:’bhayadaṁ
gururājavaraṁ guhamantragatam |
satataṁ śivadaṁ sanakādiyutaṁ
gurumūrtimahaṁ satataṁ kalayē || 4 ||
sasutaṁ savr̥ṣaṁ sulabhāsanakaṁ
salilānvitacandrakalākalitam |
vimalaṁ kamalāsanasannihitaṁ
gurumūrtimahaṁ satataṁ kalayē || 5 ||
aruṇācalamīśamabhīṣṭavaraṁ
karuṇārṇavapūritalōcanakam |
taruṇāruṇaśōbhitagātramamuṁ
gurumūrtimahaṁ satataṁ kalayē || 6 ||
vaṭadāruvanēvasinaṁ śaśinaṁ
jaṭayādharamādimanīśamajam |
paṭurāyatabhārativākyagataṁ
gurumūrtimahaṁ satataṁ kalayē || 7 ||
tapasāhvayitaṁ tapasāṁ baladaṁ
tapanōḍupavahnikalānayanam |
kupitāntakamādimanākuladaṁ
gurumūrtimahaṁ satataṁ kalayē || 8 ||
rajatācalamadhyavasaṁ bhasitō-
-llasitaṁ bhavarōgasubhēṣajakam |
bhasitīkr̥tamanmathamītiharaṁ
gurumūrtimahaṁ satataṁ kalayē || 9 ||
paramēśvaramambikayāsahitaṁ
haripadmajasannutapādayugam |
paramādbhutamōdakaraṁ tanutāṁ
gurumūrtimahaṁ satataṁ kalayē || 10 ||
iti śrī gurumūrti stōtram ||
