03. Sri Gurumurthy Stotram – śrī gurumūrti stōtram
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

03. Sri Gurumurthy Stotram – śrī gurumūrti stōtram

P Madhav Kumar

 śivamadbhutakīrtidharaṁ varadaṁ

śubhamaṅgalapuṇyaparākramadam |
karuṇājaladhiṁ kamanīyanutaṁ
gurumūrtimahaṁ satataṁ kalayē || 1 ||

bahudaityavināśakaraṁ bhagadaṁ
bahukālasukhāvahadānavaram |
balabuddhiyaśōdhanadhānyagataṁ
gurumūrtimahaṁ satataṁ kalayē || 2 ||

paramaṁ puruṣaṁ paśupāśaharaṁ
parayōnmanayā paritōvihitam |
phaladaṁ baladaṁ bhajatāṁ tu hi taṁ
gurumūrtimahaṁ satataṁ kalayē || 3 ||

karapallavasallalitā:’bhayadaṁ
gururājavaraṁ guhamantragatam |
satataṁ śivadaṁ sanakādiyutaṁ
gurumūrtimahaṁ satataṁ kalayē || 4 ||

sasutaṁ savr̥ṣaṁ sulabhāsanakaṁ
salilānvitacandrakalākalitam |
vimalaṁ kamalāsanasannihitaṁ
gurumūrtimahaṁ satataṁ kalayē || 5 ||

aruṇācalamīśamabhīṣṭavaraṁ
karuṇārṇavapūritalōcanakam |
taruṇāruṇaśōbhitagātramamuṁ
gurumūrtimahaṁ satataṁ kalayē || 6 ||

vaṭadāruvanēvasinaṁ śaśinaṁ
jaṭayādharamādimanīśamajam |
paṭurāyatabhārativākyagataṁ
gurumūrtimahaṁ satataṁ kalayē || 7 ||

tapasāhvayitaṁ tapasāṁ baladaṁ
tapanōḍupavahnikalānayanam |
kupitāntakamādimanākuladaṁ
gurumūrtimahaṁ satataṁ kalayē || 8 ||

rajatācalamadhyavasaṁ bhasitō-
-llasitaṁ bhavarōgasubhēṣajakam |
bhasitīkr̥tamanmathamītiharaṁ
gurumūrtimahaṁ satataṁ kalayē || 9 ||

paramēśvaramambikayāsahitaṁ
haripadmajasannutapādayugam |
paramādbhutamōdakaraṁ tanutāṁ
gurumūrtimahaṁ satataṁ kalayē || 10 ||

iti śrī gurumūrti stōtram ||

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow