ōṁ pañcamyai namaḥ |
ōṁ daṇḍanāthāyai namaḥ |ōṁ saṅkētāyai namaḥ |
ōṁ samayēśvaryai namaḥ |
ōṁ samayasaṅkētāyai namaḥ |
ōṁ vārāhyai namaḥ | 6
ōṁ pōtriṇyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ vārtālyai namaḥ |
ōṁ mahāsēnāyai namaḥ |
ōṁ ājñācakrēśvaryai namaḥ |
ōṁ arighnyai namaḥ | 12
