భూ సూక్తం | भू सूक्तम् | BHU SUKTAM

P Madhav Kumar

 

భూ సూక్తం | भू सूक्तम् | BHU SUKTAM
BHU SUKTAM

భూ సూక్తం 


తైత్తిరీయ సంహితా - 1.5.3
తైత్తిరీయ బ్రాహ్మణం - 3.1.2

ఓమ్ ॥ ఓం భూమి॑ర్భూ॒మ్నా ద్యౌర్వ॑రి॒ణాఽంతరి॑క్షం మహి॒త్వా ।
ఉ॒పస్థే॑ తే దేవ్యదితే॒ఽగ్నిమ॑న్నా॒ద-మ॒న్నాద్యా॒యాద॑ధే ॥

ఆఽయంగౌః పృశ్ఞి॑రక్రమీ॒-దస॑నన్మా॒తరం॒ పునః॑ ।
పి॒తరం॑ చ ప్ర॒యంథ్​సువః॑ ॥

త్రి॒గ్ం॒శద్ధామ॒ విరా॑జతి॒ వాక్ప॑తం॒గాయ॑ శిశ్రియే ।
ప్రత్య॑స్య వహ॒ద్యుభిః॑ ॥

అ॒స్య ప్రా॒ణాద॑పాన॒త్యం॑తశ్చ॑రతి రోచ॒నా ।
వ్య॑ఖ్యన్-మహి॒షః సువః॑ ॥

యత్త్వా᳚ క్రు॒ద్ధః ప॑రో॒వప॑మ॒న్యునా॒ యదవ॑ర్త్యా ।
సు॒కల్ప॑మగ్నే॒ తత్తవ॒ పున॒స్త్వోద్దీ॑పయామసి ॥

యత్తే॑ మ॒న్యుప॑రోప్తస్య పృథి॒వీ-మను॑దధ్వ॒సే ।
ఆ॒ది॒త్యా విశ్వే॒ తద్దే॒వా వస॑వశ్చ స॒మాభ॑రన్న్ ॥

మే॒దినీ॑ దే॒వీ వ॒సుంధ॑రా స్యా॒ద్వసు॑ధా దే॒వీ వా॒సవీ᳚ ।
బ్ర॒హ్మ॒వ॒ర్చ॒సః పి॑తృ॒ణాం శ్రోత్రం॒ చక్షు॒ర్మనః॑ ॥

దే॒వీ హి॑రణ్యగ॒ర్భిణీ॑ దే॒వీ ప్ర॑సో॒దరీ᳚ ।
సద॑నే స॒త్యాయ॑నే సీద ।

స॒ము॒ద్రవ॑తీ సావి॒త్రీ ఆహ॒నో దే॒వీ మ॒హ్యం॑గీ᳚ ।
మ॒హో ధర॑ణీ మ॒హోఽత్య॑తిష్ఠత్ ॥

శృం॒గే శృం॑గే య॒జ్ఞే య॑జ్ఞే విభీ॒షణీ᳚ ఇంద్ర॑పత్నీ వ్యా॒పినీ॒ సర॑సిజ ఇ॒హ ।
వా॒యు॒మతీ॑ జ॒లశయ॑నీ స్వ॒యం ధా॒రాజా॑ స॒త్యంతో॒ పరి॑మేదినీ
సో॒పరి॑ధత్తంగాయ ॥

వి॒ష్ణు॒ప॒త్నీం మ॑హీం దే॒వీం᳚ మా॒ధ॒వీం మా॑ధవ॒ప్రియామ్ ।
లక్ష్మీం᳚ ప్రియస॑ఖీం దే॒వీం॒ న॒మా॒మ్యచ్యు॑తవ॒ల్లభామ్ ॥

ఓం ధ॒ను॒ర్ధ॒రాయై॑ వి॒ద్మహే॑ సర్వసి॒ద్ధ్యై చ॑ ధీమహి ।
తన్నో॑ ధరా ప్రచో॒దయా᳚త్ ।

శృ॒ణ్వంతి॑ శ్రో॒ణామమృత॑స్య గో॒పాం పుణ్యా॑మస్యా॒ ఉప॑శృణోమి॒ వాచ᳚మ్ ।
మ॒హీందే॒వీం-విఀష్ణు॑పత్నీ మజూ॒ర్యాం ప్రతీ॒చీ॑మేనాగ్ం హ॒విషా॑ యజామః ॥

త్రే॒ధా విష్ణు॑ రురుగా॒యో విచ॑క్రమే మ॒హీం దివం॑ పృథి॒వీ-మం॒తరి॑క్షమ్ ।
తచ్ఛ్రో॒ణైత్రిశవ॑ ఇ॒చ్ఛమా॑నా పుణ్య॒గ్గ్॒ శ్లోకం॒-యఀజ॑మానాయ కృణ్వ॒తీ ॥

స్యో॒నాపృ॑థివి॒భవా॑నృక్ష॒రాని॒వేశ॑నీ యచ్ఛా॑న॒శ్శర్మ॑ స॒ప్రథాః᳚ ॥

అది॑తిర్దే॒వా గం॑ధ॒ర్వా మ॑ను॒ష్యాః᳚ పి॒తరో సు॑రాస్తేషాగ్ం స॒ర్వ భూ॒తా॒నాం᳚ మా॒తా మే॒దినీ॑ మహతా మ॒హీ ।
సావి॒త్రీ గా॑య॒త్రీ జగ॑త్యు॒ర్వీ పృ॒థ్వీ బ॑హులా॒ విశ్వా॑ భూ॒తాక॒తమాకాయాసా స॒త్యేత్య॒మృతే॑తి వసి॒ష్ఠః ॥

ఇక్షుశాలియవసస్యఫలాఢ్యే పారిజాత తరుశోభితమూలే ।
స్వర్ణ రత్న మణి మంటప మధ్యే చింతయేత్ సకల లోకధరిత్రీమ్ ॥

శ్యామాం-విఀచిత్రాం నవరత్న భూషితాం చతుర్భుజాం తుంగపయోధరాన్వితామ్ ।
ఇందీవరాక్షీం నవశాలి మంజరీం శుకం దధానాం శరణం భజామహే ॥

సక్తు॑మివ॒ తిత॑ఉనా పునంతో॒ యత్ర॒ ధీరా॒ మన॑సా॒ వాచ॒ మక్ర॑త ।
అత్రా॒ సఖా᳚స్స॒ఖ్యాని॑ జానతే భ॒ద్రైషాం᳚-లఀ॒క్ష్మీర్ని॑హి॒తాధి॑వా॒చి ॥

ఓం శాంతిః॒ శాంతిః॒ శాంతిః॑ ॥

भू सूक्तम्

This document is in शुद्ध देवनागरी (Devanagari) with the right anusvaras marked.


तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयङ्गौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्​थ्सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्य॑ङ्गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इन्द्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यन्तो॒ परि॑मेदिनी
सो॒परि॑धत्तङ्गाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वन्ति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हीन्दे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीं नवशालि मञ्जरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

BHU SUKTAM

This document is in romanized sanskrit (english) according to IAST standard.

taittirīya saṃhitā - 1.5.3
taittirīya brāhmaṇam - 3.1.2

ōm ॥ ō-mbhūmi̍rbhū̠mnā dyaurva̍ri̠ṇā-'ntari̍kṣa-mmahi̠tvā ।
u̠pasthē̍ tē dēvyaditē̠-'gnima̍nnā̠da-ma̠nnādyā̠yāda̍dhē ॥

ā-'yaṅgauḥ pṛśñi̍rakramī̠-dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍-ñcha pra̠yan​thsuva̍ḥ ॥

tri̠g̠ṃśaddhāma̠ virā̍jati̠ vākpa̍ta̠ṅgāya̍ śiśriyē ।
pratya̍sya vaha̠dyubhi̍ḥ ॥

a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā ।
vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥

yattvā̎ kru̠ddhaḥ pa̍rō̠vapa̍ma̠nyunā̠ yadava̍rtyā ।
su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥

yattē̍ ma̠nyupa̍rōptasya pṛthi̠vī-manu̍dadhva̠sē ।
ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥

mē̠dinī̍ dē̠vī va̠sundha̍rā syā̠dvasu̍dhā dē̠vī vā̠savī̎ ।
bra̠hma̠va̠rcha̠saḥ pi̍tṛ̠ṇāṃ śrōtra̠-ñchakṣu̠rmana̍ḥ ॥

dē̠vī hi̍raṇyaga̠rbhiṇī̍ dē̠vī pra̍sō̠darī̎ ।
sada̍nē sa̠tyāya̍nē sīda ।

sa̠mu̠drava̍tī sāvi̠trī āha̠nō dē̠vī ma̠hya̍ṅgī̎ ।
ma̠hō dhara̍ṇī ma̠hō-'tya̍tiṣṭhat ॥

śṛ̠ṅgē śṛ̍ṅgē ya̠jñē ya̍jñē vibhī̠ṣaṇī̎ indra̍patnī vyā̠pinī̠ sara̍sija i̠ha ।
vā̠yu̠matī̍ ja̠laśaya̍nī sva̠ya-ndhā̠rājā̍ sa̠tyantō̠ pari̍mēdinī
sō̠pari̍dhattaṅgāya ॥

vi̠ṣṇu̠pa̠tnī-mma̍hī-ndē̠vī̎-mmā̠dha̠vī-mmā̍dhava̠priyām ।
lakṣmī̎-mpriyasa̍khī-ndē̠vī̠-nna̠mā̠myachyu̍tava̠llabhām ॥

ō-ndha̠nu̠rdha̠rāyai̍ vi̠dmahē̍ sarvasi̠ddhyai cha̍ dhīmahi ।
tannō̍ dharā prachō̠dayā̎t ।

śṛ̠ṇvanti̍ śrō̠ṇāmamṛta̍sya gō̠pā-mpuṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hīndē̠vīṃ viṣṇu̍patnī majū̠ryā-mpratī̠chī̍mēnāgṃ ha̠viṣā̍ yajāmaḥ ॥

trē̠dhā viṣṇu̍ rurugā̠yō vicha̍kramē ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaitriśava̍ i̠chChamā̍nā puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥

syō̠nāpṛ̍thivi̠bhavā̍nṛkṣa̠rāni̠vēśa̍nī yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥

adi̍tirdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō su̍rāstēṣāgṃ sa̠rva bhū̠tā̠nā̎-mmā̠tā mē̠dinī̍ mahatā ma̠hī ।
sāvi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hulā̠ viśvā̍ bhū̠tāka̠tamākāyāsā sa̠tyētya̠mṛtē̍ti vasi̠ṣṭhaḥ ॥

ikṣuśāliyavasasyaphalāḍhyē pārijāta taruśōbhitamūlē ।
svarṇa ratna maṇi maṇṭapa madhyē chintayē-thsakala lōkadharitrīm ॥

śyāmāṃ vichitrā-nnavaratna bhūṣitā-ñchaturbhujā-ntuṅgapayōdharānvitām ।
indīvarākṣī-nnavaśāli mañjarīṃ śuka-ndadhānāṃ śaraṇa-mbhajāmahē ॥

saktu̍miva̠ tita̍unā punantō̠ yatra̠ dhīrā̠ mana̍sā̠ vācha̠ makra̍ta ।
atrā̠ sakhā̎ssa̠khyāni̍ jānatē bha̠draiṣā̎ṃ la̠kṣmīrni̍hi̠tādhi̍vā̠chi ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

பூ⁴ ஸூக்தம்

This document is in Tamil language

தைத்திரீய ஸம்ஹிதா - 1.5.3
தைத்திரீய ப்³ராஹ்மணம் - 3.1.2

ஓம் ॥ ஓம் பூ⁴மி॑ர்பூ॒⁴ம்னா த்³யௌர்வ॑ரி॒ணான்தரி॑க்ஷம் மஹி॒த்வா ।
உ॒பஸ்தே॑² தே தே³வ்யதி³தே॒க்³னிம॑ன்னா॒த-³ம॒ன்னாத்³யா॒யாத॑³தே⁴ ॥

ஆயங்கௌ³: ப்ருஶ்ஞி॑ரக்ரமீ॒-த³ஸ॑னந்மா॒தரம்॒ புன:॑ ।
பி॒தரம்॑ ச ப்ர॒யன்த்²ஸுவ:॑ ॥

த்ரி॒க்³ம்॒ஶத்³தா⁴ம॒ விரா॑ஜதி॒ வாக்ப॑த॒ங்கா³ய॑ ஶிஶ்ரியே ।
ப்ரத்ய॑ஸ்ய வஹ॒த்³யுபி॑⁴: ॥

அ॒ஸ்ய ப்ரா॒ணாத॑³பான॒த்ய॑ன்தஶ்ச॑ரதி ரோச॒னா ।
வ்ய॑க்²யன்-மஹி॒ஷ: ஸுவ:॑ ॥

யத்த்வா᳚ க்ரு॒த்³த:⁴ ப॑ரோ॒வப॑ம॒ன்யுனா॒ யத³வ॑ர்த்யா ।
ஸு॒கல்ப॑மக்³னே॒ தத்தவ॒ புன॒ஸ்த்வோத்³தீ॑³பயாமஸி ॥

யத்தே॑ ம॒ன்யுப॑ரோப்தஸ்ய ப்ருதி॒²வீ-மனு॑த³த்⁴வ॒ஸே ।
ஆ॒தி॒³த்யா விஶ்வே॒ தத்³தே॒³வா வஸ॑வஶ்ச ஸ॒மாப॑⁴ரன்ன் ॥

மே॒தி³னீ॑ தே॒³வீ வ॒ஸுன்த॑⁴ரா ஸ்யா॒த்³வஸு॑தா⁴ தே॒³வீ வா॒ஸவீ᳚ ।
ப்³ர॒ஹ்ம॒வ॒ர்ச॒ஸ: பி॑த்ரு॒ணாம் ஶ்ரோத்ரம்॒ சக்ஷு॒ர்மன:॑ ॥

தே॒³வீ ஹி॑ரண்யக॒³ர்பி⁴ணீ॑ தே॒³வீ ப்ர॑ஸோ॒த³ரீ᳚ ।
ஸத॑³னே ஸ॒த்யாய॑னே ஸீத³ ।

ஸ॒மு॒த்³ரவ॑தீ ஸாவி॒த்ரீ ஆஹ॒னோ தே॒³வீ ம॒ஹ்ய॑ங்கீ᳚³ ।
ம॒ஹோ த⁴ர॑ணீ ம॒ஹோத்ய॑திஷ்ட²த் ॥

ஶ்ரு॒ங்கே³ ஶ்ரு॑ங்கே³ ய॒ஜ்ஞே ய॑ஜ்ஞே விபீ॒⁴ஷணீ᳚ இன்த்³ர॑பத்னீ வ்யா॒பினீ॒ ஸர॑ஸிஜ இ॒ஹ ।
வா॒யு॒மதீ॑ ஜ॒லஶய॑னீ ஸ்வ॒யம் தா॒⁴ராஜா॑ ஸ॒த்யன்தோ॒ பரி॑மேதி³னீ
ஸோ॒பரி॑த⁴த்தங்கா³ய ॥

வி॒ஷ்ணு॒ப॒த்னீம் ம॑ஹீம் தே॒³வீம்᳚ மா॒த॒⁴வீம் மா॑த⁴வ॒ப்ரியாம் ।
லக்ஷ்மீம்᳚ ப்ரியஸ॑கீ²ம் தே॒³வீம்॒ ந॒மா॒ம்யச்யு॑தவ॒ல்லபா⁴ம் ॥

ஓம் த॒⁴னு॒ர்த॒⁴ராயை॑ வி॒த்³மஹே॑ ஸர்வஸி॒த்³த்⁴யை ச॑ தீ⁴மஹி ।
தன்னோ॑ த⁴ரா ப்ரசோ॒த³யா᳚த் ।

ஶ்ரு॒ண்வன்தி॑ ஶ்ரோ॒ணாமம்ருத॑ஸ்ய கோ॒³பாம் புண்யா॑மஸ்யா॒ உப॑ஶ்ருணோமி॒ வாச᳚ம் ।
ம॒ஹீன்தே॒³வீஂ-விഁஷ்ணு॑பத்னீ மஜூ॒ர்யாம் ப்ரதீ॒சீ॑மேனாக்³ம் ஹ॒விஷா॑ யஜாம: ॥

த்ரே॒தா⁴ விஷ்ணு॑ ருருகா॒³யோ விச॑க்ரமே ம॒ஹீம் தி³வம்॑ ப்ருதி॒²வீ-ம॒ன்தரி॑க்ஷம் ।
தச்ச்²ரோ॒ணைத்ரிஶவ॑ இ॒ச்ச²மா॑னா புண்ய॒க்³க்॒³ ஶ்லோகம்॒ யஜ॑மானாய க்ருண்வ॒தீ ॥

ஸ்யோ॒னாப்ரு॑தி²வி॒ப⁴வா॑ன்ருக்ஷ॒ரானி॒வேஶ॑னீ யச்சா॑²ன॒ஶ்ஶர்ம॑ ஸ॒ப்ரதா᳚²: ॥

அதி॑³திர்தே॒³வா க॑³ன்த॒⁴ர்வா ம॑னு॒ஷ்யா:᳚ பி॒தரோ ஸு॑ராஸ்தேஷாக்³ம் ஸ॒ர்வ பூ॒⁴தா॒னாம்᳚ மா॒தா மே॒தி³னீ॑ மஹதா ம॒ஹீ ।
ஸாவி॒த்ரீ கா॑³ய॒த்ரீ ஜக॑³த்யு॒ர்வீ ப்ரு॒த்²வீ ப॑³ஹுலா॒ விஶ்வா॑ பூ॒⁴தாக॒தமாகாயாஸா ஸ॒த்யேத்ய॒ம்ருதே॑தி வஸி॒ஷ்ட:² ॥

இக்ஷுஶாலியவஸஸ்யப²லாட்⁴யே பாரிஜாத தருஶோபி⁴தமூலே ।
ஸ்வர்ண ரத்ன மணி மண்டப மத்⁴யே சின்தயேத் ஸகல லோகத⁴ரித்ரீம் ॥

ஶ்யாமாஂ-விഁசித்ராம் நவரத்ன பூ⁴ஷிதாம் சதுர்பு⁴ஜாம் துங்க³பயோத⁴ரான்விதாம் ।
இன்தீ³வராக்ஷீம் நவஶாலி மஞ்ஜரீம் ஶுகம் த³தா⁴னாம் ஶரணம் பஜ⁴ாமஹே ॥

ஸக்து॑மிவ॒ தித॑உனா புனந்தோ॒ யத்ர॒ தீ⁴ரா॒ மன॑ஸா॒ வாச॒ மக்ர॑த ।
அத்ரா॒ ஸகா᳚²ஸ்ஸ॒க்²யானி॑ ஜானதே ப॒⁴த்³ரைஷாம்᳚ ல॒க்ஷ்மீர்னி॑ஹி॒தாதி॑⁴வா॒சி ॥

ஓம் ஶான்தி:॒ ஶான்தி:॒ ஶான்தி:॑ ॥
 

ಭೂ ಸೂಕ್ತಂ

This document is in ಸರಳ ಕನ್ನಡ (kannada) with simplified anusvaras.

ತೈತ್ತಿರೀಯ ಸಂಹಿತಾ - 1.5.3
ತೈತ್ತಿರೀಯ ಬ್ರಾಹ್ಮಣಂ - 3.1.2

ಓಮ್ ॥ ಓಂ ಭೂಮಿ॑ರ್ಭೂ॒ಮ್ನಾ ದ್ಯೌರ್ವ॑ರಿ॒ಣಾಽಂತರಿ॑ಕ್ಷಂ ಮಹಿ॒ತ್ವಾ ।
ಉ॒ಪಸ್ಥೇ॑ ತೇ ದೇವ್ಯದಿತೇ॒ಽಗ್ನಿಮ॑ನ್ನಾ॒ದ-ಮ॒ನ್ನಾದ್ಯಾ॒ಯಾದ॑ಧೇ ॥

ಆಽಯಂಗೌಃ ಪೃಶ್ಞಿ॑ರಕ್ರಮೀ॒-ದಸ॑ನನ್ಮಾ॒ತರಂ॒ ಪುನಃ॑ ।
ಪಿ॒ತರಂ॑ ಚ ಪ್ರ॒ಯಂಥ್​ಸುವಃ॑ ॥

ತ್ರಿ॒ಗ್ಂ॒ಶದ್ಧಾಮ॒ ವಿರಾ॑ಜತಿ॒ ವಾಕ್ಪ॑ತಂ॒ಗಾಯ॑ ಶಿಶ್ರಿಯೇ ।
ಪ್ರತ್ಯ॑ಸ್ಯ ವಹ॒ದ್ಯುಭಿಃ॑ ॥

ಅ॒ಸ್ಯ ಪ್ರಾ॒ಣಾದ॑ಪಾನ॒ತ್ಯಂ॑ತಶ್ಚ॑ರತಿ ರೋಚ॒ನಾ ।
ವ್ಯ॑ಖ್ಯನ್-ಮಹಿ॒ಷಃ ಸುವಃ॑ ॥

ಯತ್ತ್ವಾ᳚ ಕ್ರು॒ದ್ಧಃ ಪ॑ರೋ॒ವಪ॑ಮ॒ನ್ಯುನಾ॒ ಯದವ॑ರ್ತ್ಯಾ ।
ಸು॒ಕಲ್ಪ॑ಮಗ್ನೇ॒ ತತ್ತವ॒ ಪುನ॒ಸ್ತ್ವೋದ್ದೀ॑ಪಯಾಮಸಿ ॥

ಯತ್ತೇ॑ ಮ॒ನ್ಯುಪ॑ರೋಪ್ತಸ್ಯ ಪೃಥಿ॒ವೀ-ಮನು॑ದಧ್ವ॒ಸೇ ।
ಆ॒ದಿ॒ತ್ಯಾ ವಿಶ್ವೇ॒ ತದ್ದೇ॒ವಾ ವಸ॑ವಶ್ಚ ಸ॒ಮಾಭ॑ರನ್ನ್ ॥

ಮೇ॒ದಿನೀ॑ ದೇ॒ವೀ ವ॒ಸುಂಧ॑ರಾ ಸ್ಯಾ॒ದ್ವಸು॑ಧಾ ದೇ॒ವೀ ವಾ॒ಸವೀ᳚ ।
ಬ್ರ॒ಹ್ಮ॒ವ॒ರ್ಚ॒ಸಃ ಪಿ॑ತೃ॒ಣಾಂ ಶ್ರೋತ್ರಂ॒ ಚಕ್ಷು॒ರ್ಮನಃ॑ ॥

ದೇ॒ವೀ ಹಿ॑ರಣ್ಯಗ॒ರ್ಭಿಣೀ॑ ದೇ॒ವೀ ಪ್ರ॑ಸೋ॒ದರೀ᳚ ।
ಸದ॑ನೇ ಸ॒ತ್ಯಾಯ॑ನೇ ಸೀದ ।

ಸ॒ಮು॒ದ್ರವ॑ತೀ ಸಾವಿ॒ತ್ರೀ ಆಹ॒ನೋ ದೇ॒ವೀ ಮ॒ಹ್ಯಂ॑ಗೀ᳚ ।
ಮ॒ಹೋ ಧರ॑ಣೀ ಮ॒ಹೋಽತ್ಯ॑ತಿಷ್ಠತ್ ॥

ಶೃಂ॒ಗೇ ಶೃಂ॑ಗೇ ಯ॒ಜ್ಞೇ ಯ॑ಜ್ಞೇ ವಿಭೀ॒ಷಣೀ᳚ ಇಂದ್ರ॑ಪತ್ನೀ ವ್ಯಾ॒ಪಿನೀ॒ ಸರ॑ಸಿಜ ಇ॒ಹ ।
ವಾ॒ಯು॒ಮತೀ॑ ಜ॒ಲಶಯ॑ನೀ ಸ್ವ॒ಯಂ ಧಾ॒ರಾಜಾ॑ ಸ॒ತ್ಯಂತೋ॒ ಪರಿ॑ಮೇದಿನೀ
ಸೋ॒ಪರಿ॑ಧತ್ತಂಗಾಯ ॥

ವಿ॒ಷ್ಣು॒ಪ॒ತ್ನೀಂ ಮ॑ಹೀಂ ದೇ॒ವೀಂ᳚ ಮಾ॒ಧ॒ವೀಂ ಮಾ॑ಧವ॒ಪ್ರಿಯಾಮ್ ।
ಲಕ್ಷ್ಮೀಂ᳚ ಪ್ರಿಯಸ॑ಖೀಂ ದೇ॒ವೀಂ॒ ನ॒ಮಾ॒ಮ್ಯಚ್ಯು॑ತವ॒ಲ್ಲಭಾಮ್ ॥

ಓಂ ಧ॒ನು॒ರ್ಧ॒ರಾಯೈ॑ ವಿ॒ದ್ಮಹೇ॑ ಸರ್ವಸಿ॒ದ್ಧ್ಯೈ ಚ॑ ಧೀಮಹಿ ।
ತನ್ನೋ॑ ಧರಾ ಪ್ರಚೋ॒ದಯಾ᳚ತ್ ।

ಶೃ॒ಣ್ವಂತಿ॑ ಶ್ರೋ॒ಣಾಮಮೃತ॑ಸ್ಯ ಗೋ॒ಪಾಂ ಪುಣ್ಯಾ॑ಮಸ್ಯಾ॒ ಉಪ॑ಶೃಣೋಮಿ॒ ವಾಚ᳚ಮ್ ।
ಮ॒ಹೀಂದೇ॒ವೀಂ-ವಿಁಷ್ಣು॑ಪತ್ನೀ ಮಜೂ॒ರ್ಯಾಂ ಪ್ರತೀ॒ಚೀ॑ಮೇನಾಗ್ಂ ಹ॒ವಿಷಾ॑ ಯಜಾಮಃ ॥

ತ್ರೇ॒ಧಾ ವಿಷ್ಣು॑ ರುರುಗಾ॒ಯೋ ವಿಚ॑ಕ್ರಮೇ ಮ॒ಹೀಂ ದಿವಂ॑ ಪೃಥಿ॒ವೀ-ಮಂ॒ತರಿ॑ಕ್ಷಮ್ ।
ತಚ್ಛ್ರೋ॒ಣೈತ್ರಿಶವ॑ ಇ॒ಚ್ಛಮಾ॑ನಾ ಪುಣ್ಯ॒ಗ್ಗ್॒ ಶ್ಲೋಕಂ॒-ಯಁಜ॑ಮಾನಾಯ ಕೃಣ್ವ॒ತೀ ॥

ಸ್ಯೋ॒ನಾಪೃ॑ಥಿವಿ॒ಭವಾ॑ನೃಕ್ಷ॒ರಾನಿ॒ವೇಶ॑ನೀ ಯಚ್ಛಾ॑ನ॒ಶ್ಶರ್ಮ॑ ಸ॒ಪ್ರಥಾಃ᳚ ॥

ಅದಿ॑ತಿರ್ದೇ॒ವಾ ಗಂ॑ಧ॒ರ್ವಾ ಮ॑ನು॒ಷ್ಯಾಃ᳚ ಪಿ॒ತರೋ ಸು॑ರಾಸ್ತೇಷಾಗ್ಂ ಸ॒ರ್ವ ಭೂ॒ತಾ॒ನಾಂ᳚ ಮಾ॒ತಾ ಮೇ॒ದಿನೀ॑ ಮಹತಾ ಮ॒ಹೀ ।
ಸಾವಿ॒ತ್ರೀ ಗಾ॑ಯ॒ತ್ರೀ ಜಗ॑ತ್ಯು॒ರ್ವೀ ಪೃ॒ಥ್ವೀ ಬ॑ಹುಲಾ॒ ವಿಶ್ವಾ॑ ಭೂ॒ತಾಕ॒ತಮಾಕಾಯಾಸಾ ಸ॒ತ್ಯೇತ್ಯ॒ಮೃತೇ॑ತಿ ವಸಿ॒ಷ್ಠಃ ॥

ಇಕ್ಷುಶಾಲಿಯವಸಸ್ಯಫಲಾಢ್ಯೇ ಪಾರಿಜಾತ ತರುಶೋಭಿತಮೂಲೇ ।
ಸ್ವರ್ಣ ರತ್ನ ಮಣಿ ಮಂಟಪ ಮಧ್ಯೇ ಚಿಂತಯೇತ್ ಸಕಲ ಲೋಕಧರಿತ್ರೀಮ್ ॥

ಶ್ಯಾಮಾಂ-ವಿಁಚಿತ್ರಾಂ ನವರತ್ನ ಭೂಷಿತಾಂ ಚತುರ್ಭುಜಾಂ ತುಂಗಪಯೋಧರಾನ್ವಿತಾಮ್ ।
ಇಂದೀವರಾಕ್ಷೀಂ ನವಶಾಲಿ ಮಂಜರೀಂ ಶುಕಂ ದಧಾನಾಂ ಶರಣಂ ಭಜಾಮಹೇ ॥

ಸಕ್ತು॑ಮಿವ॒ ತಿತ॑ಉನಾ ಪುನಂತೋ॒ ಯತ್ರ॒ ಧೀರಾ॒ ಮನ॑ಸಾ॒ ವಾಚ॒ ಮಕ್ರ॑ತ ।
ಅತ್ರಾ॒ ಸಖಾ᳚ಸ್ಸ॒ಖ್ಯಾನಿ॑ ಜಾನತೇ ಭ॒ದ್ರೈಷಾಂ᳚-ಲಁ॒ಕ್ಷ್ಮೀರ್ನಿ॑ಹಿ॒ತಾಧಿ॑ವಾ॒ಚಿ ॥

ಓಂ ಶಾಂತಿಃ॒ ಶಾಂತಿಃ॒ ಶಾಂತಿಃ॑ ॥

ഭൂ സൂക്തമ്

This document is in Malayalam language.

തൈത്തിരീയ സംഹിതാ - 1.5.3
തൈത്തിരീയ ബ്രാഹ്മണമ് - 3.1.2

ഓമ് ॥ ഓം ഭൂമി॑ര്ഭൂ॒മ്നാ ദ്യൌര്വ॑രി॒ണാഽംതരി॑ക്ഷം മഹി॒ത്വാ ।
ഉ॒പസ്ഥേ॑ തേ ദേവ്യദിതേ॒ഽഗ്നിമ॑ന്നാ॒ദ-മ॒ന്നാദ്യാ॒യാദ॑ധേ ॥

ആഽയംഗൌഃ പൃശ്ഞി॑രക്രമീ॒-ദസ॑നന്മാ॒തരം॒ പുനഃ॑ ।
പി॒തരം॑ ച പ്ര॒യംഥ്​സുവഃ॑ ॥

ത്രി॒ഗ്​മ്॒ശദ്ധാമ॒ വിരാ॑ജതി॒ വാക്പ॑തം॒ഗായ॑ ശിശ്രിയേ ।
പ്രത്യ॑സ്യ വഹ॒ദ്യുഭിഃ॑ ॥

അ॒സ്യ പ്രാ॒ണാദ॑പാന॒ത്യം॑തശ്ച॑രതി രോച॒നാ ।
വ്യ॑ഖ്യന്-മഹി॒ഷഃ സുവഃ॑ ॥

യത്ത്വാ᳚ ക്രു॒ദ്ധഃ പ॑രോ॒വപ॑മ॒ന്യുനാ॒ യദവ॑ര്ത്യാ ।
സു॒കല്പ॑മഗ്നേ॒ തത്തവ॒ പുന॒സ്ത്വോദ്ദീ॑പയാമസി ॥

യത്തേ॑ മ॒ന്യുപ॑രോപ്തസ്യ പൃഥി॒വീ-മനു॑ദധ്വ॒സേ ।
ആ॒ദി॒ത്യാ വിശ്വേ॒ തദ്ദേ॒വാ വസ॑വശ്ച സ॒മാഭ॑രന്ന് ॥

മേ॒ദിനീ॑ ദേ॒വീ വ॒സുംധ॑രാ സ്യാ॒ദ്വസു॑ധാ ദേ॒വീ വാ॒സവീ᳚ ।
ബ്ര॒ഹ്മ॒വ॒ര്ച॒സഃ പി॑തൃ॒ണാം ശ്രോത്രം॒ ചക്ഷു॒ര്മനഃ॑ ॥

ദേ॒വീ ഹി॑രണ്യഗ॒ര്ഭിണീ॑ ദേ॒വീ പ്ര॑സോ॒ദരീ᳚ ।
സദ॑നേ സ॒ത്യായ॑നേ സീദ ।

സ॒മു॒ദ്രവ॑തീ സാവി॒ത്രീ ആഹ॒നോ ദേ॒വീ മ॒ഹ്യം॑ഗീ᳚ ।
മ॒ഹോ ധര॑ണീ മ॒ഹോഽത്യ॑തിഷ്ഠത് ॥

ശൃം॒ഗേ ശൃം॑ഗേ യ॒ജ്ഞേ യ॑ജ്ഞേ വിഭീ॒ഷണീ᳚ ഇംദ്ര॑പത്നീ വ്യാ॒പിനീ॒ സര॑സിജ ഇ॒ഹ ।
വാ॒യു॒മതീ॑ ജ॒ലശയ॑നീ സ്വ॒യം ധാ॒രാജാ॑ സ॒ത്യംതോ॒ പരി॑മേദിനീ
സോ॒പരി॑ധത്തംഗായ ॥

വി॒ഷ്ണു॒പ॒ത്നീം മ॑ഹീം ദേ॒വീം᳚ മാ॒ധ॒വീം മാ॑ധവ॒പ്രിയാമ് ।
ലക്ഷ്മീം᳚ പ്രിയസ॑ഖീം ദേ॒വീം॒ ന॒മാ॒മ്യച്യു॑തവ॒ല്ലഭാമ് ॥

ഓം ധ॒നു॒ര്ധ॒രായൈ॑ വി॒ദ്മഹേ॑ സര്വസി॒ദ്ധ്യൈ ച॑ ധീമഹി ।
തന്നോ॑ ധരാ പ്രചോ॒ദയാ᳚ത് ।

ശൃ॒ണ്വംതി॑ ശ്രോ॒ണാമമൃത॑സ്യ ഗോ॒പാം പുണ്യാ॑മസ്യാ॒ ഉപ॑ശൃണോമി॒ വാച᳚മ് ।
മ॒ഹീംദേ॒വീം-വിഁഷ്ണു॑പത്നീ മജൂ॒ര്യാം പ്രതീ॒ചീ॑മേനാഗ്​മ് ഹ॒വിഷാ॑ യജാമഃ ॥

ത്രേ॒ധാ വിഷ്ണു॑ രുരുഗാ॒യോ വിച॑ക്രമേ മ॒ഹീം ദിവം॑ പൃഥി॒വീ-മം॒തരി॑ക്ഷമ് ।
തച്ഛ്രോ॒ണൈത്രിശവ॑ ഇ॒ച്ഛമാ॑നാ പുണ്യ॒ഗ്ഗ്॒ ശ്ലോകം॒-യഁജ॑മാനായ കൃണ്വ॒തീ ॥

സ്യോ॒നാപൃ॑ഥിവി॒ഭവാ॑നൃക്ഷ॒രാനി॒വേശ॑നീ യച്ഛാ॑ന॒ശ്ശര്മ॑ സ॒പ്രഥാഃ᳚ ॥

അദി॑തിര്ദേ॒വാ ഗം॑ധ॒ര്വാ മ॑നു॒ഷ്യാഃ᳚ പി॒തരോ സു॑രാസ്തേഷാഗ്​മ് സ॒ര്വ ഭൂ॒താ॒നാം᳚ മാ॒താ മേ॒ദിനീ॑ മഹതാ മ॒ഹീ ।
സാവി॒ത്രീ ഗാ॑യ॒ത്രീ ജഗ॑ത്യു॒ര്വീ പൃ॒ഥ്വീ ബ॑ഹുലാ॒ വിശ്വാ॑ ഭൂ॒താക॒തമാകായാസാ സ॒ത്യേത്യ॒മൃതേ॑തി വസി॒ഷ്ഠഃ ॥

ഇക്ഷുശാലിയവസസ്യഫലാഢ്യേ പാരിജാത തരുശോഭിതമൂലേ ।
സ്വര്ണ രത്ന മണി മംടപ മധ്യേ ചിംതയേത് സകല ലോകധരിത്രീമ് ॥

ശ്യാമാം-വിഁചിത്രാം നവരത്ന ഭൂഷിതാം ചതുര്ഭുജാം തുംഗപയോധരാന്വിതാമ് ।
ഇംദീവരാക്ഷീം നവശാലി മംജരീം ശുകം ദധാനാം ശരണം ഭജാമഹേ ॥

സക്തു॑മിവ॒ തിത॑ഉനാ പുനംതോ॒ യത്ര॒ ധീരാ॒ മന॑സാ॒ വാച॒ മക്ര॑ത ।
അത്രാ॒ സഖാ᳚സ്സ॒ഖ്യാനി॑ ജാനതേ ഭ॒ദ്രൈഷാം᳚-ലഁ॒ക്ഷ്മീര്നി॑ഹി॒താധി॑വാ॒ചി ॥

ഓം ശാംതിഃ॒ ശാംതിഃ॒ ശാംതിഃ॑ ॥

ભૂ સૂક્તમ્

This document is in Gujarati language.

તૈત્તિરીય સંહિતા - 1.5.3
તૈત્તિરીય બ્રાહ્મણમ્ - 3.1.2

ઓમ્ ॥ ઓં ભૂમિ॑ર્ભૂ॒મ્ના દ્યૌર્વ॑રિ॒ણાઽંતરિ॑ક્ષં મહિ॒ત્વા ।
ઉ॒પસ્થે॑ તે દેવ્યદિતે॒ઽગ્નિમ॑ન્ના॒દ-મ॒ન્નાદ્યા॒યાદ॑ધે ॥

આઽયંગૌઃ પૃશ્ઞિ॑રક્રમી॒-દસ॑નન્મા॒તરં॒ પુનઃ॑ ।
પિ॒તરં॑ ચ પ્ર॒યંથ્​સુવઃ॑ ॥

ત્રિ॒ગ્​મ્॒શદ્ધામ॒ વિરા॑જતિ॒ વાક્પ॑તં॒ગાય॑ શિશ્રિયે ।
પ્રત્ય॑સ્ય વહ॒દ્યુભિઃ॑ ॥

અ॒સ્ય પ્રા॒ણાદ॑પાન॒ત્યં॑તશ્ચ॑રતિ રોચ॒ના ।
વ્ય॑ખ્યન્-મહિ॒ષઃ સુવઃ॑ ॥

યત્ત્વા᳚ ક્રુ॒દ્ધઃ પ॑રો॒વપ॑મ॒ન્યુના॒ યદવ॑ર્ત્યા ।
સુ॒કલ્પ॑મગ્ને॒ તત્તવ॒ પુન॒સ્ત્વોદ્દી॑પયામસિ ॥

યત્તે॑ મ॒ન્યુપ॑રોપ્તસ્ય પૃથિ॒વી-મનુ॑દધ્વ॒સે ।
આ॒દિ॒ત્યા વિશ્વે॒ તદ્દે॒વા વસ॑વશ્ચ સ॒માભ॑રન્ન્ ॥

મે॒દિની॑ દે॒વી વ॒સુંધ॑રા સ્યા॒દ્વસુ॑ધા દે॒વી વા॒સવી᳚ ।
બ્ર॒હ્મ॒વ॒ર્ચ॒સઃ પિ॑તૃ॒ણાં શ્રોત્રં॒ ચક્ષુ॒ર્મનઃ॑ ॥

દે॒વી હિ॑રણ્યગ॒ર્ભિણી॑ દે॒વી પ્ર॑સો॒દરી᳚ ।
સદ॑ને સ॒ત્યાય॑ને સીદ ।

સ॒મુ॒દ્રવ॑તી સાવિ॒ત્રી આહ॒નો દે॒વી મ॒હ્યં॑ગી᳚ ।
મ॒હો ધર॑ણી મ॒હોઽત્ય॑તિષ્ઠત્ ॥

શૃં॒ગે શૃં॑ગે ય॒જ્ઞે ય॑જ્ઞે વિભી॒ષણી᳚ ઇંદ્ર॑પત્ની વ્યા॒પિની॒ સર॑સિજ ઇ॒હ ।
વા॒યુ॒મતી॑ જ॒લશય॑ની સ્વ॒યં ધા॒રાજા॑ સ॒ત્યંતો॒ પરિ॑મેદિની
સો॒પરિ॑ધત્તંગાય ॥

વિ॒ષ્ણુ॒પ॒ત્નીં મ॑હીં દે॒વીં᳚ મા॒ધ॒વીં મા॑ધવ॒પ્રિયામ્ ।
લક્ષ્મીં᳚ પ્રિયસ॑ખીં દે॒વીં॒ ન॒મા॒મ્યચ્યુ॑તવ॒લ્લભામ્ ॥

ઓં ધ॒નુ॒ર્ધ॒રાયૈ॑ વિ॒દ્મહે॑ સર્વસિ॒દ્ધ્યૈ ચ॑ ધીમહિ ।
તન્નો॑ ધરા પ્રચો॒દયા᳚ત્ ।

શૃ॒ણ્વંતિ॑ શ્રો॒ણામમૃત॑સ્ય ગો॒પાં પુણ્યા॑મસ્યા॒ ઉપ॑શૃણોમિ॒ વાચ᳚મ્ ।
મ॒હીંદે॒વીં-વિઁષ્ણુ॑પત્ની મજૂ॒ર્યાં પ્રતી॒ચી॑મેનાગ્​મ્ હ॒વિષા॑ યજામઃ ॥

ત્રે॒ધા વિષ્ણુ॑ રુરુગા॒યો વિચ॑ક્રમે મ॒હીં દિવં॑ પૃથિ॒વી-મં॒તરિ॑ક્ષમ્ ।
તચ્છ્રો॒ણૈત્રિશવ॑ ઇ॒ચ્છમા॑ના પુણ્ય॒ગ્ગ્॒ શ્લોકં॒-યઁજ॑માનાય કૃણ્વ॒તી ॥

સ્યો॒નાપૃ॑થિવિ॒ભવા॑નૃક્ષ॒રાનિ॒વેશ॑ની યચ્છા॑ન॒શ્શર્મ॑ સ॒પ્રથાઃ᳚ ॥

અદિ॑તિર્દે॒વા ગં॑ધ॒ર્વા મ॑નુ॒ષ્યાઃ᳚ પિ॒તરો સુ॑રાસ્તેષાગ્​મ્ સ॒ર્વ ભૂ॒તા॒નાં᳚ મા॒તા મે॒દિની॑ મહતા મ॒હી ।
સાવિ॒ત્રી ગા॑ય॒ત્રી જગ॑ત્યુ॒ર્વી પૃ॒થ્વી બ॑હુલા॒ વિશ્વા॑ ભૂ॒તાક॒તમાકાયાસા સ॒ત્યેત્ય॒મૃતે॑તિ વસિ॒ષ્ઠઃ ॥

ઇક્ષુશાલિયવસસ્યફલાઢ્યે પારિજાત તરુશોભિતમૂલે ।
સ્વર્ણ રત્ન મણિ મંટપ મધ્યે ચિંતયેત્ સકલ લોકધરિત્રીમ્ ॥

શ્યામાં-વિઁચિત્રાં નવરત્ન ભૂષિતાં ચતુર્ભુજાં તુંગપયોધરાન્વિતામ્ ।
ઇંદીવરાક્ષીં નવશાલિ મંજરીં શુકં દધાનાં શરણં ભજામહે ॥

સક્તુ॑મિવ॒ તિત॑ઉના પુનંતો॒ યત્ર॒ ધીરા॒ મન॑સા॒ વાચ॒ મક્ર॑ત ।
અત્રા॒ સખા᳚સ્સ॒ખ્યાનિ॑ જાનતે ભ॒દ્રૈષાં᳚-લઁ॒ક્ષ્મીર્નિ॑હિ॒તાધિ॑વા॒ચિ ॥

ઓં શાંતિઃ॒ શાંતિઃ॒ શાંતિઃ॑ ॥

ଭୂ ସୂକ୍ତମ୍

This document is in Malayalam Odia language.

ତୈତ୍ତିରୀୟ ସଂହିତା - 1.5.3
ତୈତ୍ତିରୀୟ ବ୍ରାହ୍ମଣମ୍ - 3.1.2

ଓମ୍ ॥ ଓଂ ଭୂମି॑ର୍ଭୂ॒ମ୍ନା ଦ୍ୟୌର୍ଵ॑ରି॒ଣାଽଂତରି॑କ୍ଷଂ ମହି॒ତ୍ଵା ।
ଉ॒ପସ୍ଥେ॑ ତେ ଦେଵ୍ୟଦିତେ॒ଽଗ୍ନିମ॑ନ୍ନା॒ଦ-ମ॒ନ୍ନାଦ୍ୟା॒ୟାଦ॑ଧେ ॥

ଆଽୟଂଗୌଃ ପୃଶ୍ଞି॑ରକ୍ରମୀ॒-ଦସ॑ନନ୍ମା॒ତରଂ॒ ପୁନଃ॑ ।
ପି॒ତରଂ॑ ଚ ପ୍ର॒ୟଂଥ୍​ସୁଵଃ॑ ॥

ତ୍ରି॒ଗ୍​ମ୍॒ଶଦ୍ଧାମ॒ ଵିରା॑ଜତି॒ ଵାକ୍ପ॑ତଂ॒ଗାୟ॑ ଶିଶ୍ରିୟେ ।
ପ୍ରତ୍ୟ॑ସ୍ୟ ଵହ॒ଦ୍ୟୁଭିଃ॑ ॥

ଅ॒ସ୍ୟ ପ୍ରା॒ଣାଦ॑ପାନ॒ତ୍ୟଂ॑ତଶ୍ଚ॑ରତି ରୋଚ॒ନା ।
ଵ୍ୟ॑ଖ୍ୟନ୍-ମହି॒ଷଃ ସୁଵଃ॑ ॥

ୟତ୍ତ୍ଵା᳚ କ୍ରୁ॒ଦ୍ଧଃ ପ॑ରୋ॒ଵପ॑ମ॒ନ୍ୟୁନା॒ ୟଦଵ॑ର୍ତ୍ୟା ।
ସୁ॒କଲ୍ପ॑ମଗ୍ନେ॒ ତତ୍ତଵ॒ ପୁନ॒ସ୍ତ୍ଵୋଦ୍ଦୀ॑ପୟାମସି ॥

ୟତ୍ତେ॑ ମ॒ନ୍ୟୁପ॑ରୋପ୍ତସ୍ୟ ପୃଥି॒ଵୀ-ମନୁ॑ଦଧ୍ଵ॒ସେ ।
ଆ॒ଦି॒ତ୍ୟା ଵିଶ୍ଵେ॒ ତଦ୍ଦେ॒ଵା ଵସ॑ଵଶ୍ଚ ସ॒ମାଭ॑ରନ୍ନ୍ ॥

ମେ॒ଦିନୀ॑ ଦେ॒ଵୀ ଵ॒ସୁଂଧ॑ରା ସ୍ୟା॒ଦ୍ଵସୁ॑ଧା ଦେ॒ଵୀ ଵା॒ସଵୀ᳚ ।
ବ୍ର॒ହ୍ମ॒ଵ॒ର୍ଚ॒ସଃ ପି॑ତୃ॒ଣାଂ ଶ୍ରୋତ୍ରଂ॒ ଚକ୍ଷୁ॒ର୍ମନଃ॑ ॥

ଦେ॒ଵୀ ହି॑ରଣ୍ୟଗ॒ର୍ଭିଣୀ॑ ଦେ॒ଵୀ ପ୍ର॑ସୋ॒ଦରୀ᳚ ।
ସଦ॑ନେ ସ॒ତ୍ୟାୟ॑ନେ ସୀଦ ।

ସ॒ମୁ॒ଦ୍ରଵ॑ତୀ ସାଵି॒ତ୍ରୀ ଆହ॒ନୋ ଦେ॒ଵୀ ମ॒ହ୍ୟଂ॑ଗୀ᳚ ।
ମ॒ହୋ ଧର॑ଣୀ ମ॒ହୋଽତ୍ୟ॑ତିଷ୍ଠତ୍ ॥

ଶୃଂ॒ଗେ ଶୃଂ॑ଗେ ୟ॒ଜ୍ଞେ ୟ॑ଜ୍ଞେ ଵିଭୀ॒ଷଣୀ᳚ ଇଂଦ୍ର॑ପତ୍ନୀ ଵ୍ୟା॒ପିନୀ॒ ସର॑ସିଜ ଇ॒ହ ।
ଵା॒ୟୁ॒ମତୀ॑ ଜ॒ଲଶୟ॑ନୀ ସ୍ଵ॒ୟଂ ଧା॒ରାଜା॑ ସ॒ତ୍ୟଂତୋ॒ ପରି॑ମେଦିନୀ
ସୋ॒ପରି॑ଧତ୍ତଂଗାୟ ॥

ଵି॒ଷ୍ଣୁ॒ପ॒ତ୍ନୀଂ ମ॑ହୀଂ ଦେ॒ଵୀଂ᳚ ମା॒ଧ॒ଵୀଂ ମା॑ଧଵ॒ପ୍ରିୟାମ୍ ।
ଲକ୍ଷ୍ମୀଂ᳚ ପ୍ରିୟସ॑ଖୀଂ ଦେ॒ଵୀଂ॒ ନ॒ମା॒ମ୍ୟଚ୍ୟୁ॑ତଵ॒ଲ୍ଲଭାମ୍ ॥

ଓଂ ଧ॒ନୁ॒ର୍ଧ॒ରାୟୈ॑ ଵି॒ଦ୍ମହେ॑ ସର୍ଵସି॒ଦ୍ଧ୍ୟୈ ଚ॑ ଧୀମହି ।
ତନ୍ନୋ॑ ଧରା ପ୍ରଚୋ॒ଦୟା᳚ତ୍ ।

ଶୃ॒ଣ୍ଵଂତି॑ ଶ୍ରୋ॒ଣାମମୃତ॑ସ୍ୟ ଗୋ॒ପାଂ ପୁଣ୍ୟା॑ମସ୍ୟା॒ ଉପ॑ଶୃଣୋମି॒ ଵାଚ᳚ମ୍ ।
ମ॒ହୀଂଦେ॒ଵୀଂ-ଵିଁଷ୍ଣୁ॑ପତ୍ନୀ ମଜୂ॒ର୍ୟାଂ ପ୍ରତୀ॒ଚୀ॑ମେନାଗ୍​ମ୍ ହ॒ଵିଷା॑ ୟଜାମଃ ॥

ତ୍ରେ॒ଧା ଵିଷ୍ଣୁ॑ ରୁରୁଗା॒ୟୋ ଵିଚ॑କ୍ରମେ ମ॒ହୀଂ ଦିଵଂ॑ ପୃଥି॒ଵୀ-ମଂ॒ତରି॑କ୍ଷମ୍ ।
ତଚ୍ଛ୍ରୋ॒ଣୈତ୍ରିଶଵ॑ ଇ॒ଚ୍ଛମା॑ନା ପୁଣ୍ୟ॒ଗ୍ଗ୍॒ ଶ୍ଲୋକଂ॒-ୟଁଜ॑ମାନାୟ କୃଣ୍ଵ॒ତୀ ॥

ସ୍ୟୋ॒ନାପୃ॑ଥିଵି॒ଭଵା॑ନୃକ୍ଷ॒ରାନି॒ଵେଶ॑ନୀ ୟଚ୍ଛା॑ନ॒ଶ୍ଶର୍ମ॑ ସ॒ପ୍ରଥାଃ᳚ ॥

ଅଦି॑ତିର୍ଦେ॒ଵା ଗଂ॑ଧ॒ର୍ଵା ମ॑ନୁ॒ଷ୍ୟାଃ᳚ ପି॒ତରୋ ସୁ॑ରାସ୍ତେଷାଗ୍​ମ୍ ସ॒ର୍ଵ ଭୂ॒ତା॒ନାଂ᳚ ମା॒ତା ମେ॒ଦିନୀ॑ ମହତା ମ॒ହୀ ।
ସାଵି॒ତ୍ରୀ ଗା॑ୟ॒ତ୍ରୀ ଜଗ॑ତ୍ୟୁ॒ର୍ଵୀ ପୃ॒ଥ୍ଵୀ ବ॑ହୁଲା॒ ଵିଶ୍ଵା॑ ଭୂ॒ତାକ॒ତମାକାୟାସା ସ॒ତ୍ୟେତ୍ୟ॒ମୃତେ॑ତି ଵସି॒ଷ୍ଠଃ ॥

ଇକ୍ଷୁଶାଲିୟଵସସ୍ୟଫଲାଢ୍ୟେ ପାରିଜାତ ତରୁଶୋଭିତମୂଲେ ।
ସ୍ଵର୍ଣ ରତ୍ନ ମଣି ମଂଟପ ମଧ୍ୟେ ଚିଂତୟେତ୍ ସକଲ ଲୋକଧରିତ୍ରୀମ୍ ॥

ଶ୍ୟାମାଂ-ଵିଁଚିତ୍ରାଂ ନଵରତ୍ନ ଭୂଷିତାଂ ଚତୁର୍ଭୁଜାଂ ତୁଂଗପୟୋଧରାନ୍ଵିତାମ୍ ।
ଇଂଦୀଵରାକ୍ଷୀଂ ନଵଶାଲି ମଂଜରୀଂ ଶୁକଂ ଦଧାନାଂ ଶରଣଂ ଭଜାମହେ ॥

ସକ୍ତୁ॑ମିଵ॒ ତିତ॑ଉନା ପୁନଂତୋ॒ ୟତ୍ର॒ ଧୀରା॒ ମନ॑ସା॒ ଵାଚ॒ ମକ୍ର॑ତ ।
ଅତ୍ରା॒ ସଖା᳚ସ୍ସ॒ଖ୍ୟାନି॑ ଜାନତେ ଭ॒ଦ୍ରୈଷାଂ᳚-ଲଁ॒କ୍ଷ୍ମୀର୍ନି॑ହି॒ତାଧି॑ଵା॒ଚି ॥

ଓଂ ଶାଂତିଃ॒ ଶାଂତିଃ॒ ଶାଂତିଃ॑ ॥

ভূ সূক্তম্

This document is in Bengali language.

তৈত্তিরীয সংহিতা - 1.5.3
তৈত্তিরীয ব্রাহ্মণম্ - 3.1.2

ওম্ ॥ ওং ভূমি॑র্ভূ॒ম্না দ্যৌর্ব॑রি॒ণাঽংতরি॑ক্ষং মহি॒ত্বা ।
উ॒পস্থে॑ তে দেব্যদিতে॒ঽগ্নিম॑ন্না॒দ-ম॒ন্নাদ্যা॒যাদ॑ধে ॥

আঽযংগৌঃ পৃশ্ঞি॑রক্রমী॒-দস॑নন্মা॒তরং॒ পুনঃ॑ ।
পি॒তরং॑ চ প্র॒যংথ্​সুবঃ॑ ॥

ত্রি॒গ্​ম্॒শদ্ধাম॒ বিরা॑জতি॒ বাক্প॑তং॒গায॑ শিশ্রিযে ।
প্রত্য॑স্য বহ॒দ্যুভিঃ॑ ॥

অ॒স্য প্রা॒ণাদ॑পান॒ত্যং॑তশ্চ॑রতি রোচ॒না ।
ব্য॑খ্যন্-মহি॒ষঃ সুবঃ॑ ॥

যত্ত্বা᳚ ক্রু॒দ্ধঃ প॑রো॒বপ॑ম॒ন্যুনা॒ যদব॑র্ত্যা ।
সু॒কল্প॑মগ্নে॒ তত্তব॒ পুন॒স্ত্বোদ্দী॑পযামসি ॥

যত্তে॑ ম॒ন্যুপ॑রোপ্তস্য পৃথি॒বী-মনু॑দধ্ব॒সে ।
আ॒দি॒ত্যা বিশ্বে॒ তদ্দে॒বা বস॑বশ্চ স॒মাভ॑রন্ন্ ॥

মে॒দিনী॑ দে॒বী ব॒সুংধ॑রা স্যা॒দ্বসু॑ধা দে॒বী বা॒সবী᳚ ।
ব্র॒হ্ম॒ব॒র্চ॒সঃ পি॑তৃ॒ণাং শ্রোত্রং॒ চক্ষু॒র্মনঃ॑ ॥

দে॒বী হি॑রণ্যগ॒র্ভিণী॑ দে॒বী প্র॑সো॒দরী᳚ ।
সদ॑নে স॒ত্যায॑নে সীদ ।

স॒মু॒দ্রব॑তী সাবি॒ত্রী আহ॒নো দে॒বী ম॒হ্যং॑গী᳚ ।
ম॒হো ধর॑ণী ম॒হোঽত্য॑তিষ্ঠত্ ॥

শৃং॒গে শৃং॑গে য॒জ্ঞে য॑জ্ঞে বিভী॒ষণী᳚ ইংদ্র॑পত্নী ব্যা॒পিনী॒ সর॑সিজ ই॒হ ।
বা॒যু॒মতী॑ জ॒লশয॑নী স্ব॒যং ধা॒রাজা॑ স॒ত্যংতো॒ পরি॑মেদিনী
সো॒পরি॑ধত্তংগায ॥

বি॒ষ্ণু॒প॒ত্নীং ম॑হীং দে॒বীং᳚ মা॒ধ॒বীং মা॑ধব॒প্রিযাম্ ।
লক্ষ্মীং᳚ প্রিযস॑খীং দে॒বীং॒ ন॒মা॒ম্যচ্যু॑তব॒ল্লভাম্ ॥

ওং ধ॒নু॒র্ধ॒রাযৈ॑ বি॒দ্মহে॑ সর্বসি॒দ্ধ্যৈ চ॑ ধীমহি ।
তন্নো॑ ধরা প্রচো॒দযা᳚ত্ ।

শৃ॒ণ্বংতি॑ শ্রো॒ণামমৃত॑স্য গো॒পাং পুণ্যা॑মস্যা॒ উপ॑শৃণোমি॒ বাচ᳚ম্ ।
ম॒হীংদে॒বীং-বিঁষ্ণু॑পত্নী মজূ॒র্যাং প্রতী॒চী॑মেনাগ্​ম্ হ॒বিষা॑ যজামঃ ॥

ত্রে॒ধা বিষ্ণু॑ রুরুগা॒যো বিচ॑ক্রমে ম॒হীং দিবং॑ পৃথি॒বী-মং॒তরি॑ক্ষম্ ।
তচ্ছ্রো॒ণৈত্রিশব॑ ই॒চ্ছমা॑না পুণ্য॒গ্গ্॒ শ্লোকং॒-যঁজ॑মানায কৃণ্ব॒তী ॥

স্যো॒নাপৃ॑থিবি॒ভবা॑নৃক্ষ॒রানি॒বেশ॑নী যচ্ছা॑ন॒শ্শর্ম॑ স॒প্রথাঃ᳚ ॥

অদি॑তির্দে॒বা গং॑ধ॒র্বা ম॑নু॒ষ্যাঃ᳚ পি॒তরো সু॑রাস্তেষাগ্​ম্ স॒র্ব ভূ॒তা॒নাং᳚ মা॒তা মে॒দিনী॑ মহতা ম॒হী ।
সাবি॒ত্রী গা॑য॒ত্রী জগ॑ত্যু॒র্বী পৃ॒থ্বী ব॑হুলা॒ বিশ্বা॑ ভূ॒তাক॒তমাকাযাসা স॒ত্যেত্য॒মৃতে॑তি বসি॒ষ্ঠঃ ॥

ইক্ষুশালিযবসস্যফলাঢ্যে পারিজাত তরুশোভিতমূলে ।
স্বর্ণ রত্ন মণি মংটপ মধ্যে চিংতযেত্ সকল লোকধরিত্রীম্ ॥

শ্যামাং-বিঁচিত্রাং নবরত্ন ভূষিতাং চতুর্ভুজাং তুংগপযোধরান্বিতাম্ ।
ইংদীবরাক্ষীং নবশালি মংজরীং শুকং দধানাং শরণং ভজামহে ॥

সক্তু॑মিব॒ তিত॑উনা পুনংতো॒ যত্র॒ ধীরা॒ মন॑সা॒ বাচ॒ মক্র॑ত ।
অত্রা॒ সখা᳚স্স॒খ্যানি॑ জানতে ভ॒দ্রৈষাং᳚-লঁ॒ক্ষ্মীর্নি॑হি॒তাধি॑বা॒চি ॥

ওং শাংতিঃ॒ শাংতিঃ॒ শাংতিঃ॑ ॥

भू सूक्तम्

This document is in Marathi language.

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्​सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑तं॒गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृं॒गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ভূ সূক্তম্

This document is in Assamese language.

তৈত্তিরীয সংহিতা - 1.5.3
তৈত্তিরীয ব্রাহ্মণম্ - 3.1.2

ওম্ ॥ ওং ভূমি॑র্ভূ॒ম্না দ্যৌর্ব॑রি॒ণাঽংতরি॑ক্ষং মহি॒ত্বা ।
উ॒পস্থে॑ তে দেব্যদিতে॒ঽগ্নিম॑ন্না॒দ-ম॒ন্নাদ্যা॒যাদ॑ধে ॥

আঽযংগৌঃ পৃশ্ঞি॑রক্রমী॒-দস॑নন্মা॒তরং॒ পুনঃ॑ ।
পি॒তরং॑ চ প্র॒যংথ্​সুবঃ॑ ॥

ত্রি॒গ্​ম্॒শদ্ধাম॒ বিরা॑জতি॒ বাক্প॑তং॒গায॑ শিশ্রিযে ।
প্রত্য॑স্য বহ॒দ্যুভিঃ॑ ॥

অ॒স্য প্রা॒ণাদ॑পান॒ত্যং॑তশ্চ॑রতি রোচ॒না ।
ব্য॑খ্যন্-মহি॒ষঃ সুবঃ॑ ॥

যত্ত্বা᳚ ক্রু॒দ্ধঃ প॑রো॒বপ॑ম॒ন্যুনা॒ যদব॑র্ত্যা ।
সু॒কল্প॑মগ্নে॒ তত্তব॒ পুন॒স্ত্বোদ্দী॑পযামসি ॥

যত্তে॑ ম॒ন্যুপ॑রোপ্তস্য পৃথি॒বী-মনু॑দধ্ব॒সে ।
আ॒দি॒ত্যা বিশ্বে॒ তদ্দে॒বা বস॑বশ্চ স॒মাভ॑রন্ন্ ॥

মে॒দিনী॑ দে॒বী ব॒সুংধ॑রা স্যা॒দ্বসু॑ধা দে॒বী বা॒সবী᳚ ।
ব্র॒হ্ম॒ব॒র্চ॒সঃ পি॑তৃ॒ণাং শ্রোত্রং॒ চক্ষু॒র্মনঃ॑ ॥

দে॒বী হি॑রণ্যগ॒র্ভিণী॑ দে॒বী প্র॑সো॒দরী᳚ ।
সদ॑নে স॒ত্যায॑নে সীদ ।

স॒মু॒দ্রব॑তী সাবি॒ত্রী আহ॒নো দে॒বী ম॒হ্যং॑গী᳚ ।
ম॒হো ধর॑ণী ম॒হোঽত্য॑তিষ্ঠত্ ॥

শৃং॒গে শৃং॑গে য॒জ্ঞে য॑জ্ঞে বিভী॒ষণী᳚ ইংদ্র॑পত্নী ব্যা॒পিনী॒ সর॑সিজ ই॒হ ।
বা॒যু॒মতী॑ জ॒লশয॑নী স্ব॒যং ধা॒রাজা॑ স॒ত্যংতো॒ পরি॑মেদিনী
সো॒পরি॑ধত্তংগায ॥

বি॒ষ্ণু॒প॒ত্নীং ম॑হীং দে॒বীং᳚ মা॒ধ॒বীং মা॑ধব॒প্রিযাম্ ।
লক্ষ্মীং᳚ প্রিযস॑খীং দে॒বীং॒ ন॒মা॒ম্যচ্যু॑তব॒ল্লভাম্ ॥

ওং ধ॒নু॒র্ধ॒রাযৈ॑ বি॒দ্মহে॑ সর্বসি॒দ্ধ্যৈ চ॑ ধীমহি ।
তন্নো॑ ধরা প্রচো॒দযা᳚ত্ ।

শৃ॒ণ্বংতি॑ শ্রো॒ণামমৃত॑স্য গো॒পাং পুণ্যা॑মস্যা॒ উপ॑শৃণোমি॒ বাচ᳚ম্ ।
ম॒হীংদে॒বীং-বিঁষ্ণু॑পত্নী মজূ॒র্যাং প্রতী॒চী॑মেনাগ্​ম্ হ॒বিষা॑ যজামঃ ॥

ত্রে॒ধা বিষ্ণু॑ রুরুগা॒যো বিচ॑ক্রমে ম॒হীং দিবং॑ পৃথি॒বী-মং॒তরি॑ক্ষম্ ।
তচ্ছ্রো॒ণৈত্রিশব॑ ই॒চ্ছমা॑না পুণ্য॒গ্গ্॒ শ্লোকং॒-যঁজ॑মানায কৃণ্ব॒তী ॥

স্যো॒নাপৃ॑থিবি॒ভবা॑নৃক্ষ॒রানি॒বেশ॑নী যচ্ছা॑ন॒শ্শর্ম॑ স॒প্রথাঃ᳚ ॥

অদি॑তির্দে॒বা গং॑ধ॒র্বা ম॑নু॒ষ্যাঃ᳚ পি॒তরো সু॑রাস্তেষাগ্​ম্ স॒র্ব ভূ॒তা॒নাং᳚ মা॒তা মে॒দিনী॑ মহতা ম॒হী ।
সাবি॒ত্রী গা॑য॒ত্রী জগ॑ত্যু॒র্বী পৃ॒থ্বী ব॑হুলা॒ বিশ্বা॑ ভূ॒তাক॒তমাকাযাসা স॒ত্যেত্য॒মৃতে॑তি বসি॒ষ্ঠঃ ॥

ইক্ষুশালিযবসস্যফলাঢ্যে পারিজাত তরুশোভিতমূলে ।
স্বর্ণ রত্ন মণি মংটপ মধ্যে চিংতযেত্ সকল লোকধরিত্রীম্ ॥

শ্যামাং-বিঁচিত্রাং নবরত্ন ভূষিতাং চতুর্ভুজাং তুংগপযোধরান্বিতাম্ ।
ইংদীবরাক্ষীং নবশালি মংজরীং শুকং দধানাং শরণং ভজামহে ॥

সক্তু॑মিব॒ তিত॑উনা পুনংতো॒ যত্র॒ ধীরা॒ মন॑সা॒ বাচ॒ মক্র॑ত ।
অত্রা॒ সখা᳚স্স॒খ্যানি॑ জানতে ভ॒দ্রৈষাং᳚-লঁ॒ক্ষ্মীর্নি॑হি॒তাধি॑বা॒চি ॥

ওং শাংতিঃ॒ শাংতিঃ॒ শাংতিঃ॑ ॥

ਭੂ ਸੂਕ੍ਤਮ੍

This document is in Gurmukhi script, commonly used for Punjabi language.

ਤੈਤ੍ਤਿਰੀਯ ਸਂਹਿਤਾ - 1.5.3
ਤੈਤ੍ਤਿਰੀਯ ਬ੍ਰਾਹ੍ਮਣਮ੍ - 3.1.2

ਓਮ੍ ॥ ਓਂ ਭੂਮਿ॑ਰ੍ਭੂ॒ਮ੍ਨਾ ਦ੍ਯੌਰ੍ਵ॑ਰਿ॒ਣਾ਽ਂਤਰਿ॑ਕ੍ਸ਼ਂ ਮਹਿ॒ਤ੍ਵਾ ।
ਉ॒ਪਸ੍ਥੇ॑ ਤੇ ਦੇਵ੍ਯਦਿਤੇ॒਽ਗ੍ਨਿਮ॑ਨ੍ਨਾ॒ਦ-ਮ॒ਨ੍ਨਾਦ੍ਯਾ॒ਯਾਦ॑ਧੇ ॥

ਆ਽ਯਂਗੌਃ ਪ੍ਰੁਰੁਇਸ਼੍ਞਿ॑ਰਕ੍ਰਮੀ॒-ਦਸ॑ਨਨ੍ਮਾ॒ਤਰਂ॒ ਪੁਨਃ॑ ।
ਪਿ॒ਤਰਂ॑ ਚ ਪ੍ਰ॒ਯਂਥ੍​ਸੁਵਃ॑ ॥

ਤ੍ਰਿ॒ਗ੍​ਮ੍॒ਸ਼ਦ੍ਧਾਮ॒ ਵਿਰਾ॑ਜਤਿ॒ ਵਾਕ੍ਪ॑ਤਂ॒ਗਾਯ॑ ਸ਼ਿਸ਼੍ਰਿਯੇ ।
ਪ੍ਰਤ੍ਯ॑ਸ੍ਯ ਵਹ॒ਦ੍ਯੁਭਿਃ॑ ॥

ਅ॒ਸ੍ਯ ਪ੍ਰਾ॒ਣਾਦ॑ਪਾਨ॒ਤ੍ਯਂ॑ਤਸ਼੍ਚ॑ਰਤਿ ਰੋਚ॒ਨਾ ।
ਵ੍ਯ॑ਖ੍ਯਨ੍-ਮਹਿ॒ਸ਼ਃ ਸੁਵਃ॑ ॥

ਯਤ੍ਤ੍ਵਾ᳚ ਕ੍ਰੁ॒ਦ੍ਧਃ ਪ॑ਰੋ॒ਵਪ॑ਮ॒ਨ੍ਯੁਨਾ॒ ਯਦਵ॑ਰ੍ਤ੍ਯਾ ।
ਸੁ॒ਕਲ੍ਪ॑ਮਗ੍ਨੇ॒ ਤਤ੍ਤਵ॒ ਪੁਨ॒ਸ੍ਤ੍ਵੋਦ੍ਦੀ॑ਪਯਾਮਸਿ ॥

ਯਤ੍ਤੇ॑ ਮ॒ਨ੍ਯੁਪ॑ਰੋਪ੍ਤਸ੍ਯ ਪ੍ਰੁਰੁਇਥਿ॒ਵੀ-ਮਨੁ॑ਦਧ੍ਵ॒ਸੇ ।
ਆ॒ਦਿ॒ਤ੍ਯਾ ਵਿਸ਼੍ਵੇ॒ ਤਦ੍ਦੇ॒ਵਾ ਵਸ॑ਵਸ਼੍ਚ ਸ॒ਮਾਭ॑ਰਨ੍ਨ੍ ॥

ਮੇ॒ਦਿਨੀ॑ ਦੇ॒ਵੀ ਵ॒ਸੁਂਧ॑ਰਾ ਸ੍ਯਾ॒ਦ੍ਵਸੁ॑ਧਾ ਦੇ॒ਵੀ ਵਾ॒ਸਵੀ᳚ ।
ਬ੍ਰ॒ਹ੍ਮ॒ਵ॒ਰ੍ਚ॒ਸਃ ਪਿ॑ਤ੍ਰੁਰੁਇ॒ਣਾਂ ਸ਼੍ਰੋਤ੍ਰਂ॒ ਚਕ੍ਸ਼ੁ॒ਰ੍ਮਨਃ॑ ॥

ਦੇ॒ਵੀ ਹਿ॑ਰਣ੍ਯਗ॒ਰ੍ਭਿਣੀ॑ ਦੇ॒ਵੀ ਪ੍ਰ॑ਸੋ॒ਦਰੀ᳚ ।
ਸਦ॑ਨੇ ਸ॒ਤ੍ਯਾਯ॑ਨੇ ਸੀਦ ।

ਸ॒ਮੁ॒ਦ੍ਰਵ॑ਤੀ ਸਾਵਿ॒ਤ੍ਰੀ ਆਹ॒ਨੋ ਦੇ॒ਵੀ ਮ॒ਹ੍ਯਂ॑ਗੀ᳚ ।
ਮ॒ਹੋ ਧਰ॑ਣੀ ਮ॒ਹੋ਽ਤ੍ਯ॑ਤਿਸ਼੍ਠਤ੍ ॥

ਸ਼੍ਰੁਰੁਇਂ॒ਗੇ ਸ਼੍ਰੁਰੁਇਂ॑ਗੇ ਯ॒ਜ੍ਞੇ ਯ॑ਜ੍ਞੇ ਵਿਭੀ॒ਸ਼ਣੀ᳚ ਇਂਦ੍ਰ॑ਪਤ੍ਨੀ ਵ੍ਯਾ॒ਪਿਨੀ॒ ਸਰ॑ਸਿਜ ਇ॒ਹ ।
ਵਾ॒ਯੁ॒ਮਤੀ॑ ਜ॒ਲਸ਼ਯ॑ਨੀ ਸ੍ਵ॒ਯਂ ਧਾ॒ਰਾਜਾ॑ ਸ॒ਤ੍ਯਂਤੋ॒ ਪਰਿ॑ਮੇਦਿਨੀ
ਸੋ॒ਪਰਿ॑ਧਤ੍ਤਂਗਾਯ ॥

ਵਿ॒ਸ਼੍ਣੁ॒ਪ॒ਤ੍ਨੀਂ ਮ॑ਹੀਂ ਦੇ॒ਵੀਂ᳚ ਮਾ॒ਧ॒ਵੀਂ ਮਾ॑ਧਵ॒ਪ੍ਰਿਯਾਮ੍ ।
ਲਕ੍ਸ਼੍ਮੀਂ᳚ ਪ੍ਰਿਯਸ॑ਖੀਂ ਦੇ॒ਵੀਂ॒ ਨ॒ਮਾ॒ਮ੍ਯਚ੍ਯੁ॑ਤਵ॒ਲ੍ਲਭਾਮ੍ ॥

ਓਂ ਧ॒ਨੁ॒ਰ੍ਧ॒ਰਾਯੈ॑ ਵਿ॒ਦ੍ਮਹੇ॑ ਸਰ੍ਵਸਿ॒ਦ੍ਧ੍ਯੈ ਚ॑ ਧੀਮਹਿ ।
ਤਨ੍ਨੋ॑ ਧਰਾ ਪ੍ਰਚੋ॒ਦਯਾ᳚ਤ੍ ।

ਸ਼੍ਰੁਰੁਇ॒ਣ੍ਵਂਤਿ॑ ਸ਼੍ਰੋ॒ਣਾਮਮ੍ਰੁਰੁਇਤ॑ਸ੍ਯ ਗੋ॒ਪਾਂ ਪੁਣ੍ਯਾ॑ਮਸ੍ਯਾ॒ ਉਪ॑ਸ਼੍ਰੁਰੁਇਣੋਮਿ॒ ਵਾਚ᳚ਮ੍ ।
ਮ॒ਹੀਂਦੇ॒ਵੀਂ-ਵਿਁਸ਼੍ਣੁ॑ਪਤ੍ਨੀ ਮਜੂ॒ਰ੍ਯਾਂ ਪ੍ਰਤੀ॒ਚੀ॑ਮੇਨਾਗ੍​ਮ੍ ਹ॒ਵਿਸ਼ਾ॑ ਯਜਾਮਃ ॥

ਤ੍ਰੇ॒ਧਾ ਵਿਸ਼੍ਣੁ॑ ਰੁਰੁਗਾ॒ਯੋ ਵਿਚ॑ਕ੍ਰਮੇ ਮ॒ਹੀਂ ਦਿਵਂ॑ ਪ੍ਰੁਰੁਇਥਿ॒ਵੀ-ਮਂ॒ਤਰਿ॑ਕ੍ਸ਼ਮ੍ ।
ਤਚ੍ਛ੍ਰੋ॒ਣੈਤ੍ਰਿਸ਼ਵ॑ ਇ॒ਚ੍ਛਮਾ॑ਨਾ ਪੁਣ੍ਯ॒ਗ੍ਗ੍॒ ਸ਼੍ਲੋਕਂ॒-ਯਁਜ॑ਮਾਨਾਯ ਕ੍ਰੁਰੁਇਣ੍ਵ॒ਤੀ ॥

ਸ੍ਯੋ॒ਨਾਪ੍ਰੁਰੁਇ॑ਥਿਵਿ॒ਭਵਾ॑ਨ੍ਰੁਰੁਇਕ੍ਸ਼॒ਰਾਨਿ॒ਵੇਸ਼॑ਨੀ ਯਚ੍ਛਾ॑ਨ॒ਸ਼੍ਸ਼ਰ੍ਮ॑ ਸ॒ਪ੍ਰਥਾਃ᳚ ॥

ਅਦਿ॑ਤਿਰ੍ਦੇ॒ਵਾ ਗਂ॑ਧ॒ਰ੍ਵਾ ਮ॑ਨੁ॒ਸ਼੍ਯਾਃ᳚ ਪਿ॒ਤਰੋ ਸੁ॑ਰਾਸ੍ਤੇਸ਼ਾਗ੍​ਮ੍ ਸ॒ਰ੍ਵ ਭੂ॒ਤਾ॒ਨਾਂ᳚ ਮਾ॒ਤਾ ਮੇ॒ਦਿਨੀ॑ ਮਹਤਾ ਮ॒ਹੀ ।
ਸਾਵਿ॒ਤ੍ਰੀ ਗਾ॑ਯ॒ਤ੍ਰੀ ਜਗ॑ਤ੍ਯੁ॒ਰ੍ਵੀ ਪ੍ਰੁਰੁਇ॒ਥ੍ਵੀ ਬ॑ਹੁਲਾ॒ ਵਿਸ਼੍ਵਾ॑ ਭੂ॒ਤਾਕ॒ਤਮਾਕਾਯਾਸਾ ਸ॒ਤ੍ਯੇਤ੍ਯ॒ਮ੍ਰੁਰੁਇਤੇ॑ਤਿ ਵਸਿ॒ਸ਼੍ਠਃ ॥

ਇਕ੍ਸ਼ੁਸ਼ਾਲਿਯਵਸਸ੍ਯਫਲਾਢ੍ਯੇ ਪਾਰਿਜਾਤ ਤਰੁਸ਼ੋਭਿਤਮੂਲੇ ।
ਸ੍ਵਰ੍ਣ ਰਤ੍ਨ ਮਣਿ ਮਂਟਪ ਮਧ੍ਯੇ ਚਿਂਤਯੇਤ੍ ਸਕਲ ਲੋਕਧਰਿਤ੍ਰੀਮ੍ ॥

ਸ਼੍ਯਾਮਾਂ-ਵਿਁਚਿਤ੍ਰਾਂ ਨਵਰਤ੍ਨ ਭੂਸ਼ਿਤਾਂ ਚਤੁਰ੍ਭੁਜਾਂ ਤੁਂਗਪਯੋਧਰਾਨ੍ਵਿਤਾਮ੍ ।
ਇਂਦੀਵਰਾਕ੍ਸ਼ੀਂ ਨਵਸ਼ਾਲਿ ਮਂਜਰੀਂ ਸ਼ੁਕਂ ਦਧਾਨਾਂ ਸ਼ਰਣਂ ਭਜਾਮਹੇ ॥

ਸਕ੍ਤੁ॑ਮਿਵ॒ ਤਿਤ॑ਉਨਾ ਪੁਨਂਤੋ॒ ਯਤ੍ਰ॒ ਧੀਰਾ॒ ਮਨ॑ਸਾ॒ ਵਾਚ॒ ਮਕ੍ਰ॑ਤ ।
ਅਤ੍ਰਾ॒ ਸਖਾ᳚ਸ੍ਸ॒ਖ੍ਯਾਨਿ॑ ਜਾਨਤੇ ਭ॒ਦ੍ਰੈਸ਼ਾਂ᳚-ਲਁ॒ਕ੍ਸ਼੍ਮੀਰ੍ਨਿ॑ਹਿ॒ਤਾਧਿ॑ਵਾ॒ਚਿ ॥

ਓਂ ਸ਼ਾਂਤਿਃ॒ ਸ਼ਾਂਤਿਃ॒ ਸ਼ਾਂਤਿਃ॑ ॥

भू सूक्तम्

This document is in (संस्कृतम्), Hindi language.

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्​सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑तं॒गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृं॒गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

भू सूक्तम्

This document is in शुद्ध देवनागरी (Samskritam)

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयङ्गौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्​थ्सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्य॑ङ्गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इन्द्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यन्तो॒ परि॑मेदिनी
सो॒परि॑धत्तङ्गाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वन्ति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हीन्दे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीं नवशालि मञ्जरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

भू सूक्तम्

This document is in Konkani language. 

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्​सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑तं॒गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृं॒गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

भू सूक्तम्

This document is in Nepali language.

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्​सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑तं॒गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृं॒गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑ रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

භූ සූක්තම්

This document is in Sinhala language.

තෛත්තිරීය සංහිතා - 1.5.3
තෛත්තිරීය බ්රාහ්මණම් - 3.1.2

ඕම් ॥ ඕං භූමි॑ර්භූ॒ම්නා ද්යෞර්ව॑රි॒ණාऽංතරි॑ක්ෂං මහි॒ත්වා ।
උ॒පස්ථේ॑ තේ දේව්යදිතේ॒ऽග්නිම॑න්නා॒ද-ම॒න්නාද්යා॒යාද॑ධේ ॥

ආऽයංගෞඃ පෘශ්ඤි॑රක්රමී॒-දස॑නන්මා॒තරං॒ පුනඃ॑ ।
පි॒තරං॑ ච ප්ර॒යංථ්​සුවඃ॑ ॥

ත්රි॒ග්​ම්॒ශද්ධාම॒ විරා॑ජති॒ වාක්ප॑තං॒ගාය॑ ශිශ්රියේ ।
ප්රත්ය॑ස්ය වහ॒ද්යුභිඃ॑ ॥

අ॒ස්ය ප්රා॒ණාද॑පාන॒ත්යං॑තශ්ච॑රති රෝච॒නා ।
ව්ය॑ඛ්යන්-මහි॒ෂඃ සුවඃ॑ ॥

යත්ත්වා᳚ ක්රු॒ද්ධඃ ප॑රෝ॒වප॑ම॒න්යුනා॒ යදව॑ර්ත්යා ।
සු॒කල්ප॑මග්නේ॒ තත්තව॒ පුන॒ස්ත්වෝද්දී॑පයාමසි ॥

යත්තේ॑ ම॒න්යුප॑රෝප්තස්ය පෘථි॒වී-මනු॑දධ්ව॒සේ ।
ආ॒දි॒ත්යා විශ්වේ॒ තද්දේ॒වා වස॑වශ්ච ස॒මාභ॑රන්න් ॥

මේ॒දිනී॑ දේ॒වී ව॒සුංධ॑රා ස්යා॒ද්වසු॑ධා දේ॒වී වා॒සවී᳚ ।
බ්ර॒හ්ම॒ව॒ර්ච॒සඃ පි॑තෘ॒ණාං ශ්රෝත්රං॒ චක්ෂු॒ර්මනඃ॑ ॥

දේ॒වී හි॑රණ්යග॒ර්භිණී॑ දේ॒වී ප්ර॑සෝ॒දරී᳚ ।
සද॑නේ ස॒ත්යාය॑නේ සීද ।

ස॒මු॒ද්රව॑තී සාවි॒ත්රී ආහ॒නෝ දේ॒වී ම॒හ්යං॑ගී᳚ ।
ම॒හෝ ධර॑ණී ම॒හෝऽත්ය॑තිෂ්ඨත් ॥

ශෘං॒ගේ ශෘං॑ගේ ය॒ජ්ඤේ ය॑ජ්ඤේ විභී॒ෂණී᳚ ඉංද්ර॑පත්නී ව්යා॒පිනී॒ සර॑සිජ ඉ॒හ ।
වා॒යු॒මතී॑ ජ॒ලශය॑නී ස්ව॒යං ධා॒රාජා॑ ස॒ත්යංතෝ॒ පරි॑මේදිනී
සෝ॒පරි॑ධත්තංගාය ॥

වි॒ෂ්ණු॒ප॒ත්නීං ම॑හීං දේ॒වීං᳚ මා॒ධ॒වීං මා॑ධව॒ප්රියාම් ।
ලක්ෂ්මීං᳚ ප්රියස॑ඛීං දේ॒වීං॒ න॒මා॒ම්යච්යු॑තව॒ල්ලභාම් ॥

ඕං ධ॒නු॒ර්ධ॒රායෛ॑ වි॒ද්මහේ॑ සර්වසි॒ද්ධ්යෛ ච॑ ධීමහි ।
තන්නෝ॑ ධරා ප්රචෝ॒දයා᳚ත් ।

ශෘ॒ණ්වංති॑ ශ්රෝ॒ණාමමෘත॑ස්ය ගෝ॒පාං පුණ්යා॑මස්යා॒ උප॑ශෘණෝමි॒ වාච᳚ම් ।
ම॒හීංදේ॒වීං-විඁෂ්ණු॑පත්නී මජූ॒ර්යාං ප්රතී॒චී॑මේනාග්​ම් හ॒විෂා॑ යජාමඃ ॥

ත්රේ॒ධා විෂ්ණු॑ රුරුගා॒යෝ විච॑ක්රමේ ම॒හීං දිවං॑ පෘථි॒වී-මං॒තරි॑ක්ෂම් ।
තච්ඡ්රෝ॒ණෛත්රිශව॑ ඉ॒ච්ඡමා॑නා පුණ්ය॒ග්ග්॒ ශ්ලෝකං॒-යඁජ॑මානාය කෘණ්ව॒තී ॥

ස්යෝ॒නාපෘ॑ථිවි॒භවා॑නෘක්ෂ॒රානි॒වේශ॑නී යච්ඡා॑න॒ශ්ශර්ම॑ ස॒ප්රථාඃ᳚ ॥

අදි॑තිර්දේ॒වා ගං॑ධ॒ර්වා ම॑නු॒ෂ්යාඃ᳚ පි॒තරෝ සු॑රාස්තේෂාග්​ම් ස॒ර්ව භූ॒තා॒නාං᳚ මා॒තා මේ॒දිනී॑ මහතා ම॒හී ।
සාවි॒ත්රී ගා॑ය॒ත්රී ජග॑ත්යු॒ර්වී පෘ॒ථ්වී බ॑හුලා॒ විශ්වා॑ භූ॒තාක॒තමාකායාසා ස॒ත්යේත්ය॒මෘතේ॑ති වසි॒ෂ්ඨඃ ॥

ඉක්ෂුශාලියවසස්යඵලාඪ්යේ පාරිජාත තරුශෝභිතමූලේ ।
ස්වර්ණ රත්න මණි මංටප මධ්යේ චිංතයේත් සකල ලෝකධරිත්රීම් ॥

ශ්යාමාං-විඁචිත්රාං නවරත්න භූෂිතාං චතුර්භුජාං තුංගපයෝධරාන්විතාම් ।
ඉංදීවරාක්ෂීං නවශාලි මංජරීං ශුකං දධානාං ශරණං භජාමහේ ॥

සක්තු॑මිව॒ තිත॑උනා පුනංතෝ॒ යත්ර॒ ධීරා॒ මන॑සා॒ වාච॒ මක්ර॑ත ।
අත්රා॒ සඛා᳚ස්ස॒ඛ්යානි॑ ජානතේ භ॒ද්රෛෂාං᳚-ලඁ॒ක්ෂ්මීර්නි॑හි॒තාධි॑වා॒චි ॥

ඕං ශාංතිඃ॒ ශාංතිඃ॒ ශාංතිඃ॑ ॥

Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat