#श्रीगङ्गासहस्रनामस्तोत्रम्

P Madhav Kumar


अकारादिक्षकारान्त नामघटितं स्कन्दपुराणान्तर्गतं


अगस्त्य उवाच

विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् ।

उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥ १॥


अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् ।

दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥ २॥


दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा ।

तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥ ३॥


यद्यस्ति किञ्चित् षड्वक्त्र गङ्गास्नानफलप्रदम् ।

विधानान्तरमात्रेण तद् वद प्रणताय मे ॥ ४॥


त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव ।

परं स्वर्गतरङ्गिण्यां महिमानं महामते ॥ ५॥


स्कन्द उवाच

सन्ति पुण्यजलानीह सरांसि सरितो मुने ।

स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥ ६॥


दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि ।

परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥ ७॥


अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव ।

दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥ ८॥


स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः ।

विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥ ९॥


गङ्गास्नानफलं ब्रह्मन् गङ्गायामेव लभ्यते ।

यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ॥ १०॥


अस्त्युपाय इह त्वेकः स्याद् येनाविकलं फलम् ।

स्नानस्य देवसरितो महागुह्यतमो मुने ॥ ११॥


शिवभक्ताय शान्ताय विष्णुभक्तिपराय च ।

श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥ १२॥


कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् ।

इदं रहस्यं परमं महापातकनाशनम् ॥ १३॥


महाश्रेयस्करं पुण्यं मनोरथकरं परम् ।

द्युनदीप्रीतिजनकं शिवसन्तोषसन्ततिः ॥ १४॥


नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् ।

जप्यानां परमं जप्यं वेदोपनिषदां समम् ॥ १५॥


जपनीयं प्रयत्नेन मौनिना वाचकं विना ।

शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥ १६॥


ध्यानम् -

शैलेन्द्रादवतारिणी निजजले मज्जद्जनोत्तारिणी

पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।

शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी

काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥


ॐ नमो गङ्गादेव्यै  ॥


ओंकाररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।

अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमृताऽमला ॥ १७॥


अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा ।

अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराऽजिता ॥ १८॥


अनाथनाथाऽभीष्टार्थसिद्धिदाऽनङ्गवर्धिनी ।

अणिमादिगुणाऽधाराऽग्रगण्याऽलीकहारिणी ॥ १९॥


अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।

अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥


अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका ।

अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥


अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।

अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥ २२॥


अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता ।

अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥


अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।

आरोग्यदाऽऽनन्दवल्ली त्वापन्नार्तिविनाशिनी ॥ २४॥


आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।

आप्यायिन्याप्तविद्याख्या त्वानन्दाऽऽश्वासदायिनी ॥ २५॥


आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी ।

इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ॥ २६॥


इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा ।

इज्याशीलसमिज्येष्ठा त्विन्द्रादिपरिवन्दिता ॥ २७॥


इलालङ्कारमालेद्धा त्विन्दिरारम्यमन्दिरा ।

इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥ २८॥


ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् ।

उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥


उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।

उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥


उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।

उद्वेगघ्न्युष्णशमनी ह्युष्णरश्मिसुताप्रिया ॥ ३१॥


उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।

ऊर्जं वहन्त्यूर्जधरोर्जावती चोर्मिमालिनी  ॥ ३२॥


ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा ।

ऋषिवृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥ ३३॥


ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ।

ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥


एधिताखिलधर्मार्था त्वेकैकामृतदायिनी ।

एधनीयस्वभावैज्या त्वेजिताशेषपातका  ॥ ३५॥


ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैन्दवीद्युतिः ।

ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥


ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् ।

औदार्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥ ३७॥


अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा ।

अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥


अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना ।

अन्धतामिस्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥ ३९॥


कल्याणकारिणी काम्या कमलोत्पलगन्धिनी ।

कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥ ४०॥


काञ्चनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी ।

क्रतुश्रेष्ठा क्रतुफला कर्मबन्धविभेदिनी  ॥ ४१॥


कमलाक्षी क्लमहरा कृशानुतपनद्युतिः ।

करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥ ४२॥


कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी ।

कूटस्था करुणा कान्ता कूर्मयाना कलावती ॥ ४३॥


कमला कल्पलतिका काली कलुषवैरिणी ।

कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥ ४४॥


कालकूटप्रशमनी कदम्बकुसुमप्रिया ।

कालिन्दी केलिललिता कलकल्लोलमालिका ॥ ४५॥


क्रान्तलोकत्रया कण्डूः  कण्डूतनयवत्सला ।

खड्गिनी खड्गधाराभा खगा खण्डेन्दुधारिणी  ॥ ४६॥


खेखेलगामिनी खस्था खण्डेन्दुतिलकप्रिया ।

खेचरी खेचरीवन्द्या ख्यातिः ख्यातिप्रदायिनी ॥ ४७॥


खण्डितप्रणताघौघा खलबुद्धिविनाशिनी ।

खातैनः कन्दसन्दोहा खड्गखट्वाङ्ग खेटिनी ॥ ४८॥


खरसन्तापशमनी खनिः पीयूषपाथसाम् ।

गङ्गा गन्धवती गौरी गन्धर्वनगरप्रिया ॥ ४९॥


गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया ।

गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥ ५०॥


गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा ।

गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥ ५१॥


गोत्रप्रवर्धिनी गुण्या गुणातीता गुणाग्रणीः ।

गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥


गुणनीयचरित्रा च गायत्री गिरिशप्रिया ।

गूढरूपा गुणवती गुर्वी गौरववर्धिनी ॥ ५३॥


ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला ।

घर्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥ ५४॥


घण्टारवप्रिया घोराघौघविध्वंसकारिणी ।

घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥ ५५॥


घातुका घूर्णितजला घृष्टपातकसन्ततिः ।

घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥ ५६॥


घृणावती घृणिनिधिर्घस्मरा घूकनादिनी ।

घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥ ५७॥


चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः ।

चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥ ५८॥


चाम्पेयलोचना चारुश्चार्वङ्गी चारुगामिनी ।

चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥ ५९॥


चम्पूश्चन्दनशुच्यम्बुश्चर्चनीया चिरस्थिरा ।

चारुचम्पकमालाढ्या चमिताशेषदुष्कृता ॥ ६०॥


चिदाकाशवहा चिन्त्या चञ्चच्चामरवीजिता ।

चोरिताशेषवृजिना चरिताशेषमण्डला ॥ ६१॥


छेदिताखिलपापौघा छद्मघ्नी छलहारिणी ।

छन्नत्रिविष्टपतला छोटिताशेषबन्धना ॥ ६२॥


छुरितामृतधारौघा छिन्नैनाश्छन्दगामिनी ।

छत्रीकृतमरालौघा छटीकृतनिजामृता ॥ ६३॥


जाह्नवी ज्या जगन्माता जप्या जङ्घालवीचिका ।

जया जनार्दनप्रीता जुषणीया जगद्धिता ॥ ६४॥


जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ।

जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ॥ ६५॥


जाड्यविध्वंसनकरी जगद्योनिर्जलाविला ।

जगदानन्दजननी जलजा जलजेक्षणा ॥ ६६॥


जनलोचनपीयूषा जटातटविहारिणी ।

जयन्ती जञ्जपूकघ्नी जनितज्ञानविग्रहा ॥ ६७॥


झल्लरीवाद्यकुशला झलज्झालजलावृता ।

झिण्टीशवन्द्या झङ्कारकारिणी झर्झरावती ॥ ६८॥


टीकिताशेषपाताला टङ्किकैनोऽद्रिपाटने ।

टङ्कारनृत्यत्कल्लोला टीकनीयमहातटा ॥ ६९॥


डम्बरप्रवहा डीनराजहंसकुलाकुला ।

डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥ ७०॥


ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला  ।

ढुण्ढिविघ्नेशजननी ढणड्ढुणितपातका ॥ ७१॥


तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ।

त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥ ७२॥


तापत्रितयसंहर्त्री तेजोबलविवर्धिनी ।

त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ॥ ७३॥


त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी ।

तृष्णाच्छेत्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥ ७४॥


तपोमयी तपोरूपा तपःस्तोमफलप्रदा ।  var  पदप्रदा

त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥


त्रैलोक्यसुन्दरी तुर्या तुर्यातीतफलप्रदा ।

त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥ ७६॥


तेजोगर्भा तपस्सारा त्रिपुरारिशिरोगृहा ।

त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥ ७७॥


तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा ।

तुलाविरहिता तीव्रपापतूलतनूनपात् ॥ ७८॥


दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना ।

दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥ ७९॥


दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् ।

दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥ ८०॥


दन्दशूकविषघ्नी च दारिताघौघसन्ततिः ।

द्रुता देवद्रुमच्छन्ना दुर्वाराघविघातिनी ॥ ८१॥


दमग्राह्या देवमाता देवलोकप्रदर्शिनी ।

देवदेवप्रिया देवी दिक्पालपददायिनी ॥ ८२॥


दीर्घायुः कारिणी दीर्घा दोग्ध्री दूषणवर्जिता ।

दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥ ८३॥


द्युनदी दीनशरणं देहिदेहनिवारिणी ।

द्राघीयसी दाघहन्त्री दितपातकसन्ततिः ॥ ८४॥


दूरदेशान्तरचरी दुर्गमा देववल्लभा ।

दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥ ८५॥


दुरासदा दानशीला द्राविणी द्रुहिणस्तुता ।

दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ॥ ८६॥


दानसारा दयासारा द्यावाभूमिविगाहिनी ।

दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥


दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा ।

दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥


दुरोदरघ्नी दावार्चिर्द्रवद्द्रव्यैकशेवधिः ।

दीनसन्तापशमनी दात्री दवथुवैरिणी ॥ ८९॥


दरीविदारणपरा दान्ता दान्तजनप्रिया ।

दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥ ९०॥


धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा ।

धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ॥ ९१॥


धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् ।

धर्मिणी धर्मशीला च धन्विकोटिकृतावना ॥ ९२॥


ध्यातृपापहरा ध्येया धावनी धूतकल्मषा ।

धर्मधारा धर्मसारा धनदा धनवर्धिनी ॥ ९३॥


धर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया ।

धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥ ९४॥


धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी ।

ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥ ९५॥


धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती ।

नन्दा निर्वाणजननी नन्दिनी नुन्नपातका ॥ ९६॥


निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी ।

नभोऽङ्गणचरी नूतिर्नम्या नारायणी नुता ॥ ९७॥


निर्मला निर्मलाख्याना नाशिनी तापसम्पदाम् ।

नियता नित्यसुखदा नानाश्चर्यमहानिधिः ॥ ९८॥


नदी नदसरोमाता नायिका नाकदीर्घिका ।

नष्टोद्धरणधीरा च नन्दना नन्ददायिनी ॥ ९९॥


निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा ।

निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥ १००॥


निर्मलज्ञानजननी निःशेषप्राणितापहृत् ।

नित्योत्सवा नित्यतृप्ता नमस्कार्या निरञ्जना ॥ १०१॥


निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ।

निरवद्या निरीहा च नीललोहितमूर्धगा ॥ १०२॥


नन्दिभृङ्गिगणस्तुत्या नागा नन्दा नगात्मजा ।

निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥ १०३॥


पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरङ्गिणी ।

पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभञ्जनी ॥ १०४॥


प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी ।

पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥ १०५॥


परा परफलप्राप्तिः पावनी च पयस्विनी ।

परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा ॥ १०६॥  var  पालनी


पुराणपठिता प्रीता प्रणवाक्षररूपिणी ।

पार्वती प्रेमसम्पन्ना पशुपाशविमोचनी ॥ १०७॥


परमात्मस्वरूपा च परब्रह्मप्रकाशिनी ।

परमानन्दनिष्यन्दा प्रायश्चित्तस्वरूपिणी ॥ १०८॥  var  निष्पन्दा


पानीयरूपनिर्वाणा परित्राणपरायणा ।

पापेन्धनदवज्वाला पापारिः पापनामनुत् ॥ १०९॥


परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा ।

प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ॥ ११०॥


प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता ।

पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥ १११॥


पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी ।

परर्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ॥ ११२॥


पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी ।

फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥ ११३॥


फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् ।

फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥ ११४॥


फेनिलाच्छाम्बुधाराभा फडुच्चाटितपातका ।

फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥ ११५॥


विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया ।

ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रह्मिष्ठा विमलोदका ॥ ११६॥


विभावरी च विरजा विक्रान्तानेकविष्टपा ।

विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥ ११७॥


विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी ।

विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ॥ ११८॥


विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी ।

वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ॥ ११९॥


विद्याधरी विशोका च वयोवृन्दनिषेविता ।

बहूदका बलवती व्योमस्था विबुधप्रिया ॥ १२०॥


वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी ।

ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥


ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी ।

विलासिसुखदा वश्या व्यापिनी च वृषारणिः ॥ १२२॥


वृषाङ्कमौलिनिलया विपन्नार्तिप्रभञ्जनी ।

विनीता विनता ब्रध्नतनया विनयान्विता ॥ १२३॥


विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा ।

वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥ १२४॥


विपाप्मा विगतातङ्का विकल्पपरिवर्जिता ।

वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबन्धना ॥ १२५॥


व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् ।

वसुधारा वसुमती विचित्राङ्गी विभावसुः ॥ १२६॥


विजया विश्वबीजं च वामदेवी वरप्रदा ।

वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥ १२७॥


भव्या भोगवती भद्रा भवानी भूतभाविनी ।

भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥ १२८॥


भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा ।

भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥ १२९॥


भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा ।

भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥ १३०॥


भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा ।

भूरिदा भक्तसुलभा भाग्यवद्दृष्टिगोचरी ॥ १३१॥


भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।

भिक्षणीया भिक्षुमाता भावा भावस्वरूपिणी ॥ १३२॥


मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी ।

महोदया मधुमती महापुण्या मुदाकरी ॥ १३३॥


मुनिस्तुता मोहहन्त्री महातीर्था मधुस्रवा ।

माधवी मानिनी मान्या मनोरथपथातिगा ॥ १३४॥


मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता ।

महावेगवती मेध्या महा महिमभूषणा ॥ १३५॥


महाप्रभावा महती मीनचञ्चललोचना ।

महाकारुण्यसम्पूर्णा महर्द्धिश्च महोत्पला ॥ १३६॥


मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा ।

मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥ १३७॥


महापातकराशिघ्नी महादेवार्धहारिणी ।

महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥ १३८॥


महापुण्योदयप्राप्या मायातिमिरचन्द्रिका ।

महाविद्या महामाया महामेधा महौषधम् ॥ १३९॥


मालाधरी महोपाया महोरगविभूषणा ।

महामोहप्रशमनी महामङ्गलमङ्गलम् ॥ १४०॥


मार्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता ।

यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥ १४१॥


योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता ।

यज्ञेशी यज्ञफलदा यजनीया यशस्करी ॥ १४२॥


यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा ।

योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥ १४३॥


यन्त्रिताघौघसञ्चारा यमलोकनिवारिणी ।

यातायातप्रशमनी यातनानामकृन्तनी ॥ १४४॥


यामिनीशहिमाच्छोदा युगधर्मविवर्जिता ।

रेवती रतिकृद् रम्या रत्नगर्भा रमा रतिः ॥ १४५॥


रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी ।

रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥ १४६॥


रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी ।

रमा रामा रम्यरूपा रोगिजीवानुरूपिणी ॥ १४७॥


रुचिकृद् रोचनी रम्या रुचिरा रोगहारिणी ।

राजहंसा रत्नवती राजत्कल्लोलराजिका ॥ १४८॥


रामणीयकरेखा च रुजारी रोगरोषिणी ।  var  रोगशोषिणी

राका रङ्कार्तिशमनी रम्या रोलम्बराविणी ॥ १४९॥


रागिणी रञ्जितशिवा रूपलावण्यशेवधिः ।

लोकप्रसूर्लोकवन्द्या लोलत्कल्लोलमालिनी ॥ १५०॥


लीलावती लोकभूमिर्लोकलोचनचन्द्रिका ।

लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥ १५१॥


लास्यत्तरङ्गहस्ता च ललिता लयभङ्गिगा ।

लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्जिता ॥ १५२॥


लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता ।

लीला लक्षितनिर्वाणा लावण्यामृतवर्षिणी ॥ १५३॥


वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी ।

वासुदेवाङ्घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥ १५४॥


शुभावती शुभफला शान्तिः शन्तनुवल्लभा ।  var  शान्तनु

शूलिनी शैशववयाः शीतलामृतवाहिनी ॥ १५५॥


शोभावती शीलवती शोषिताशेषकिल्बिषा ।

शरण्या शिवदा शिष्टा शरजन्मप्रसूःशिवा ॥ १५६॥


शक्तिः शशाङ्कविमला शमनस्वसृसम्मता ।

शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥ १५७॥


शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा ।

श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥ १५८॥


शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः ।

शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥ १५९॥


श्मशानशोधनी शान्ता शश्वच्छतधृतिस्तुता ।

शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥ १६०॥


शंसनीयचरित्रा च शातिताशेषपातका ।

षड्गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी ॥ १६१॥


षण्ढताहारिसलिला स्त्यायन्नदनदीशता ।

सरिद्वारा च सुरसा सुप्रभा सुरदीर्घिका ॥ १६२॥


स्वः सिन्धुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् ।

सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥ १६३॥


सम्पत्तरङ्गिणी स्तुत्या स्थाणुमौलिकृतालया ।

स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥ १६४॥


स्वर्गनिःश्रेणिका सूमा स्वधा स्वाहा सुधाजला ।  var  सूक्ष्मा

समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ॥ १६५॥


स्मृताघहारिणी सीता संसाराब्धितरण्डिका ।

सौभाग्यसुन्दरी सन्ध्या सर्वसारसमन्विता ॥ १६६॥


हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी ।

हृताघसङ्घा हितकृद्धेला हेलाघगर्वहृत् ॥ १६७॥


क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा ।


गङ्गेति नामसाहस्रं गङ्गायाः कलशोद्भव ।  var  इति नामसहस्रं हि

कीर्तयित्वा नरः सम्यग्गङ्गास्नानफलं लभेत् ॥ १६८॥


सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।

सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ॥ १६९॥


श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् ।

सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ॥ १७०॥


सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः ।

तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥ १७१॥


सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव ।

तत्फलं समवाप्नोति त्रिसन्ध्यं नियतः पठन् ॥ १७२॥


स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये ।

तत्र सन्निहिता नूनं गङ्गा त्रिपथगा मुने ॥ १७३॥


श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् ।

कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १७४॥


वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः ।

ऋतुकालाभिगमनादपुत्रः  पुत्रवान् भवेत् ॥ १७५॥


नाकालमरणं तस्य नाग्निचोराहिसाध्वसम् ।

नाम्नां सहस्रं गङ्गाया यो जपेच्छ्रद्धया मुने ॥ १७६॥


गङ्गानामसहस्रं तु जप्त्वा ग्रामान्तरं व्रजेत् ।

कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ॥ १७७॥


तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा ।

यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥ १७८॥


आयुरारोग्यजननं सर्वोपद्रवनाशनम् ।

सर्वसिद्धिकरं पुंसां गङ्गानामसहस्रकम् ॥ १७९॥


जन्मान्तरसहस्रेषु यत्पापं सम्यगर्जितम् ।

गङ्गानामसहस्रस्य जपनात्तत्क्षयं व्रजेत् ॥ १८०॥


ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः ।

तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ॥ १८१॥


विश्वासघाती गरदः कृतघ्नो मित्रघातकः ।

अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥ १८२॥


महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ।

मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्रकम् ॥ १८३॥


आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुतः ।

मुच्यते सर्वदुःखेभ्यः स्तवस्यास्यानुकीर्तनात् ॥ १८४॥


संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः ।

अभीप्सितां लभेत्सिद्धिं सर्वैः पापैः प्रमुच्यते ॥ १८५॥


संशयाविष्टचित्तस्य धर्मविद्वेषिणोऽपि च ।

दाम्भिकस्यापि हिंस्रस्य चेतो धर्मपरं भवेत् ॥ १८६॥


वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः ।

यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ॥ १८७॥


गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् ।

सकृत्पठनतः सम्यक्तदशेषमवाप्नुयात् ॥ १८८॥


गां दत्त्वा वेदविदुषे यत्फलं लभते कृती ।

तत्पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ॥ १८९॥


गुरुशुश्रूषणं कुर्वन् यावज्जीवं नरोत्तमः ।

यत्पुण्यमर्जयेत्तद्भाग्वर्षं त्रिषवणं जपन् ॥ १९०॥


वेदपारायणात्पुण्यं यदत्र परिपठ्यते ।

तत्षण्मासेन लभते त्रिसन्ध्यं परिकीर्तनात् ॥ १९१॥


गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् ।

शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥ १९२॥


यः कीर्तयेदनुदिनं गङ्गानामसहस्रकम् ।

तत्समीपे सहचरी गङ्गादेवी सदा भवेत् ॥ १९३॥


सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् ।

सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥ १९४॥


सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि ।

कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ॥ १९५॥


तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः ।

तस्मात्सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेत् ॥ १९६॥


स्तवराजमिमं गाङ्गं शृणुयाद्यश्च वै पठेत् ।

श्रावयेदथ तद्भक्तान् दम्भलोभविवर्जितः ॥ १९७॥


मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः ।

क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ॥ १९८॥


सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः ।

अन्ते विमानमारुह्यं दिव्यस्त्रीशतसंवृतः ॥ १९९॥


दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः ।

नन्दनादिवने स्वैरं देववत्स प्रमोदते ॥ २००॥


भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः ।

जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥ २०१॥


यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः ।

तावन्त्येव हि वर्षाणि मोदन्ते स्वपितामहाः ॥ २०२॥


यथा प्रीणन्ति पितरो प्रीणन्ति गङ्गायां पिण्डदानतः ।

तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात्  ॥ २०३॥


एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।

तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥ २०४॥


अगस्ते किं बहूक्तेन शृणु मे निश्चितं वचः ।

संशयो नात्र कर्तव्यः सन्देग्धरि फलं नहि ॥ २०५॥


यावन्ति मर्त्ये स्तोत्राणि मन्त्रजालान्यनेकशः ।

तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥ २०६॥


यावज्जन्म जपेद्यस्तु नाम्नामेतत्सहस्रकम् ।

स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥ २०७॥


नित्यं नियमवानेतद्यो जपेत्स्तोत्रमुत्तमम् ।

अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥ २०८॥


एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना ।

विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम् ॥ २०९॥


गङ्गास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम् ।

सिस्नासुर्जाह्नवीं तस्मादेतत्स्तोत्रं जपेत्सुधीः ॥ २१०॥


॥ इति श्रीस्कन्दपुराणे एकाशीतिसाहस्र्यां

संहितायां चतुर्थैकाशीखण्डेपूर्वार्धे

गङ्गासहस्रनामकथनं नामैकोनत्रिंशत्तमोऽध्यायः ॥


सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां

    करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् ।

विधिहरिरूपां सेन्दुकोटीरजूटां

    कलितसितदुकूलां जाह्नवी तां नमामि ॥




Encoded and proofread by DPD, Kirk Wortman

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat