#गङ्गास्तवः

P Madhav Kumar


श्रीगणेशाय नमः ॥


सूत उवाच --

शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् ।

शोकमोहहरं पुंसामृषिभिः परिकीर्तितम् ॥ १॥


ऋषय ऊचुः --

इयं सुरतरङ्गिणी भवनवारिधेस्तारिणी  

स्तुता हरिपदाम्बुजादुपगता जगत्संसदः ।             

सुमेरुशिखरामरप्रियजलामलक्षालिनी 

प्रसन्नवदना शुभा भवभयस्य विद्राविणी ॥ २॥


भगीरथरथानुगा सुरकरीन्द्रदर्पापहा        

महेशमुकुटप्रभा गिरिशिरःपताका सिता ।

सुरासुरनरोरगैरजभवाच्युतैः संस्तुता 

विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥ ३॥


पितामहकमण्डलुप्रभवमुक्तिबीजा लता

श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता ।

सुमेरुशिखराभिदा निपतिता त्रिलोकावृता 

सुधर्मफलशालिनी सुखपलाशिनी राजते ॥ ४॥


चरद्विहगमालिनी सगरवंशमुक्तिप्रदा 

मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी ।

सदा दुरितनाशिनी विमलवारिसन्दर्शन-    

प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ ५॥


महाभिषसुताङ्गना हिमगिरीशकूटस्तना 

सफेनजलहासिनी सितमरालसच्चारिणी ।


चलल्लहरिसत्करा वरसरोजमालाधरा 

रसोल्लसितगामिनी जलधिकामिनी राजते ॥ ६॥


क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता        

क्वचित्कलकलस्वना क्वचिदधीरयादोगणा ।

क्वचिद्रविकरोज्ज्वला क्वचिदुदग्रपाताकुला             

क्वचिज्जनविगाहिता जयति भीष्ममाता सती ॥ ७॥        


स एव कुशली जनः  प्रणमतीह भागीरथीं 

स एव तपसां निधिर्जपति जाह्नवीमादरात् ।

स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं 

स एव विजयी प्रभुः सुरतरङ्गिणीं सेवते ॥ ८॥         


तवामलजलाचितं खगसृगालमीनक्षतं 

चलल्लहरिलोलितं रुचिरतीरजम्बालितम् ।

कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं 

त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥ ९॥


त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं 

त्वन्नामस्मरणं तवोदयकथासंलापनं पावनम् ।

गङ्गे मे तव सेवनैकनिपुणोऽप्यानन्दितश्चादृतः 

स्तुत्वा चोद्गतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥ १०॥


इत्येतदृषिभिः प्रोक्तं गङ्गास्तवनमुत्तमम् ।         

स्वर्ग्यं यश्स्यमायुष्यं पठनाच्छ्रवणादपि ॥ ११॥     


सर्वपापहरं पुंसां बलमायुर्विवर्धनम् ।

प्रातर्मध्याह्नसायाह्ने गङ्गासान्निध्यता भवेत् ॥ १२॥


इत्येतद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् ।

पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥ १३॥    


अवतारं महाविष्णोः कल्केः परममद्भुतम् ।

पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥ १४॥


इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे

ऋषिकृतो गङ्गास्तवः सम्पूर्णः ॥ 

 



Encoded and proofread by Dinesh Agarwal  dinesh.garghouse at gmail.com

Proofread by PSA EASWARAN psaeaswaran at gmail.com

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat