jagatpūjyē jagadvandyē sarvaśaktisvarūpiṇi |
pūjāṁ gr̥hāṇa kaumāri jaganmātarnamō:’stu tē || 1 ||
tripurāṁ triguṇādhārāṁ trivargajñānarūpiṇīm |
trailōkyavanditāṁ dēvīṁ trimūrtiṁ pūjayāmyaham || 2 ||
kalātmikāṁ kalātītāṁ kāruṇyahr̥dayāṁ śivām |
kalyāṇajananīṁ dēvīṁ kalyāṇīṁ pūjayāmyaham || 3 ||
aṇimādiguṇādharāmakārādyakṣarātmikām |
anantaśaktikāṁ lakṣmīṁ rōhiṇīṁ pūjayāmyaham || 4 ||
kāmacārīṁ śubhāṁ kāntāṁ kālacakrasvarūpiṇīm |
kāmadāṁ karuṇōdārāṁ kālikāṁ pūjayāmyaham || 5 ||
caṇḍavīrāṁ caṇḍamāyāṁ caṇḍamuṇḍaprabhañjinīm |
pūjayāmi sadā dēvīṁ caṇḍikāṁ caṇḍavikramām || 6 ||
sadānandakarīṁ śāntāṁ sarvadēvanamaskr̥tām |
sarvabhūtātmikāṁ lakṣmīṁ śāmbhavīṁ pūjayāmyaham || 7 ||
durgamē dustarē kāryē bhavaduḥkhavināśinīm |
pūjayāmi sadā bhaktyā durgāṁ durgārtināśinīm || 8 ||
sundarīṁ svarṇavarṇābhāṁ sukhasaubhāgyadāyinīm |
subhadrajananīṁ dēvīṁ subhadrāṁ pūjayāmyaham || 9 ||
iti śrī kumārī stōtram |
See more śrī durgā stōtrāṇi