yā dēvī khaḍgahastā sakalajanapadavyāpinī viśvadurgā
śyāmāṅgī śuklapāśā dvijagaṇagaṇitā brahmadēhārdhavāsā |
jñānānāṁ sādhayitrī yatigirigamanajñāna divya prabōdhā
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 1 ||
hrāṁ hrīṁ hrūṁ carmamuṇḍē śavagamanahatē bhīṣaṇē bhīmavaktrē
krāṁ krīṁ krūṁ krōdhamūrtirvikr̥takucamukhē raudradaṁṣṭrākarālē |
kaṁ kaṁ kaṁ kāladhāri bhramasi jagadidaṁ bhakṣayantī grasantī
huṅkāraṁ cōccarantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 2 ||
hrāṁ hrīṁ hrūṁ rudrarūpē tribhuvananamitē pāśahastē trinētrē
rāṁ rīṁ rūṁ raṅgaraṅgē kilikilitaravē śūlahastē pracaṇḍē |
lāṁ līṁ lūṁ lambajihvē hasati kahakahāśuddha ghōrāṭ-ṭahāsē
kaṅkālī kālarātriḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 3 ||
ghrāṁ ghrīṁ ghrūṁ ghōrarūpē ghaghaghaghaghaṭitairghurghurārāvaghōrē
nirmāṁsī śuṣkajaṅghē pibatu naravasā dhūmradhūmrāyamānē |
drāṁ drīṁ drūṁ drāvayantī sakalabhuvi tathā yakṣagandharvanāgān
kṣāṁ kṣīṁ kṣūṁ kṣōbhayantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 4 ||
bhrāṁ bhrīṁ bhrūṁ caṇḍavargē hariharanamitē rudramūrtiśca kīrti-
-ścandrādityau ca karṇau jaḍamukuṭaśirōvēṣṭitā kētumālā |
srak sarvau cōragēndrau śaśikiraṇanibhā tārakāhārakaṇṭhā
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 5 ||
khaṁ khaṁ khaṁ khaḍgahastē varakanakanibhē sūryakāntē svatējō-
-vidyujjvālāvalīnāṁ navaniśitamahākr̥ttikā dakṣiṇēna |
vāmē hastē kapālaṁ varavimalasurāpūritaṁ dhārayantī
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 6 ||
ōṁ huṁ huṁ phaṭ kālarātrī ru ru suramathanī dhūmramārī kumārī
hrāṁ hrīṁ hrūṁ hattiśōraukṣapitukilikilāśabda aṭ-ṭāṭ-ṭahāsē |
hāhābhūtaprasūtē kilikilitamukhā kīlayantī grasantī
huṅkāraṁ cōccarantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 7 ||
bhr̥ṅgī kālī kapālīparijanasahitē caṇḍi cāmuṇḍanityā
rōṁ rōṁ rōṅkāranityē śaśikaradhavalē kālakūṭē durantē |
huṁ huṁ huṅkārakārī suragaṇanamitē kālakārī vikārī
vaśyē trailōkyakārī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 8 ||
vandē daṇḍapracaṇḍā ḍamaruruṇimaṇiṣṭōpaṭaṅkāraghaṇṭai-
-rnr̥tyantī yāṭ-ṭapātairaṭapaṭavibhavairnirmalā mantramālā |
sukṣau kakṣau vahantī kharakharitasakhācārcinī prētamālā-
-muccaistaiścāṭ-ṭahāsairghurughuritaravā caṇḍamuṇḍā pracaṇḍā || 9 ||
tvaṁ brāhmī tvaṁ ca raudrā śavaśikhigamanā tvaṁ ca dēvī kumārī
tvaṁ cakrī cakrahastā ghurughuritaravā tvaṁ varāhasvarūpā |
raudrē tvaṁ carmamuṇḍā sakalabhuvi parē saṁsthitē svargamārgē
pātālē śailaśr̥ṅgē hariharanamitē dēvi caṇḍē namastē || 10 ||
rakṣa tvaṁ muṇḍadhārī girivaraviharē nirjharē parvatē vā
saṅgrāmē śatrumadhyē viśa viśa bhavikē saṅkaṭē kutsitē vā |
vyāghrē caurē ca sarpē:’pyudadhibhuvi tathā vahnimadhyē ca durgē
rakṣētsā divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 11 ||
ityēvaṁ bījamantraiḥ stavanamatiśivaṁ pātakavyādhināśaṁ
pratyakṣaṁ divyarūpaṁ grahagaṇamathanaṁ mardanaṁ śākinīnām |
ityēvaṁ vēgavēgaṁ sakalabhayaharaṁ mantraśaktiśca nityaṁ
mantrāṇāṁ stōtrakaṁ yaḥ paṭhati sa labhatē prārthitāṁ mantrasiddhim || 12 ||
iti śrīmārkaṇḍēya viracitaṁ caṇḍikā stōtram |
See more śrī durgā stōtrāṇi