namastē śaraṇyē śivē sānukampē
namastē jagadvyāpikē viśvarūpē |
namastē jagadvandyapādāravindē
namastē jagattāriṇi trāhi durgē || 1 ||
namastē jagaccintyamānasvarūpē
namastē mahāyōgini jñānarūpē |
namastē namastē sadānandarūpē
namastē jagattāriṇi trāhi durgē || 2 ||
anāthasya dīnasya tr̥ṣṇāturasya
bhayārtasya bhītasya baddhasya jantōḥ |
tvamēkā gatirdēvi nistārakartrī
namastē jagattāriṇi trāhi durgē || 3 ||
araṇyē raṇē dāruṇē śatrumadhyē-
-:’nalē sāgarē prāntarē rājagēhē |
tvamēkā gatirdēvi nistāranaukā
namastē jagattāriṇi trāhi durgē || 4 ||
apārē mahādustarē:’tyantaghōrē
vipatsāgarē majjatāṁ dēhabhājām |
tvamēkā gatirdēvi nistārahētu-
-rnamastē jagattāriṇi trāhi durgē || 5 ||
namaścaṇḍikē caṇḍadurdaṇḍalīlā-
samutkhaṇḍitā khaṇḍitā śēṣaśatrōḥ |
tvamēkā gatirdēvi nistārabījaṁ
namastē jagattāriṇi trāhi durgē || 6 ||
tvamēkā sadārādhitā satyavādi-
-nyanēkākhilā krōdhanātkrōdhaniṣṭhā |
iḍā piṅgalā tvaṁ suṣumnā ca nāḍī
namastē jagattāriṇi trāhi durgē || 7 ||
namō dēvi durgē śivē bhīmanādē
sadāsarvasiddhipradātr̥svarūpē |
vibhūtiḥ śacī kālarātrī satī tvaṁ
namastē jagattāriṇi trāhi durgē || 8 ||
śaraṇamasi surāṇāṁ siddhavidyādharāṇāṁ
munimanujapaśūnāṁ dasyubhistrāsitānām |
nr̥patigr̥hagatānāṁ vyādhibhiḥ pīḍitānāṁ
tvamasi śaraṇamēkā dēvi durgē prasīda || 9 ||
idaṁ stōtraṁ mayā prōktamāpaduddhārahētukam |
trisandhyamēkasandhyaṁ vā paṭhanādghōrasaṅkaṭāt || 10 ||
mucyatē nātra sandēhō bhuvi svargē rasātalē |
sarvaṁ vā ślōkamēkaṁ vā yaḥ paṭhēdbhaktimān sadā || 11 ||
sa sarvaṁ duṣkr̥taṁ tyaktvā prāpnōti paramaṁ padam |
paṭhanādasya dēvēśi kiṁ na siddhyati bhūtalē |
stavarājamidaṁ dēvi saṅkṣēpātkathitaṁ mayā || 12 ||
iti śrīsiddhēśvarītantrē umāmahēśvarasaṁvādē śrī durgā āpaduddhāra stōtram |
See more śrī durgā stōtrāṇi