11. Sri Durga Kavacham – śrī durgā dēvi kavacam

P Madhav Kumar
1 minute read

 īśvara uvāca |

śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam |
paṭhitvā pāṭhayitvā ca narō mucyēta saṅkaṭāt || 1 ||

ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya paratra narakaṁ vrajēt || 2 ||

umā dēvī śiraḥ pātu lalāṭē śūladhāriṇī |
cakṣuṣī khēcarī pātu karṇau catvaravāsinī || 3 ||

sugandhā nāsikē pātu vadanaṁ sarvadhāriṇī |
jihvāṁ ca caṇḍikādēvī grīvāṁ saubhadrikā tathā || 4 ||

aśōkavāsinī cētō dvau bāhū vajradhāriṇī |
hr̥dayaṁ lalitādēvī udaraṁ siṁhavāhinī || 5 ||

kaṭiṁ bhagavatī dēvī dvāvūrū vindhyavāsinī |
mahābalā ca jaṅghē dvē pādau bhūtalavāsinī || 6 ||

ēvaṁ sthitā:’si dēvi tvaṁ trailōkyarakṣaṇātmikē |
rakṣa māṁ sarvagātrēṣu durgē dēvi namō:’stu tē || 7 ||

iti kubjikātantrōktaṁ śrī durgā kavacam |


See more śrī durgā stōtrāṇi 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat