īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam |
paṭhitvā pāṭhayitvā ca narō mucyēta saṅkaṭāt || 1 ||
ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya paratra narakaṁ vrajēt || 2 ||
umā dēvī śiraḥ pātu lalāṭē śūladhāriṇī |
cakṣuṣī khēcarī pātu karṇau catvaravāsinī || 3 ||
sugandhā nāsikē pātu vadanaṁ sarvadhāriṇī |
jihvāṁ ca caṇḍikādēvī grīvāṁ saubhadrikā tathā || 4 ||
aśōkavāsinī cētō dvau bāhū vajradhāriṇī |
hr̥dayaṁ lalitādēvī udaraṁ siṁhavāhinī || 5 ||
kaṭiṁ bhagavatī dēvī dvāvūrū vindhyavāsinī |
mahābalā ca jaṅghē dvē pādau bhūtalavāsinī || 6 ||
ēvaṁ sthitā:’si dēvi tvaṁ trailōkyarakṣaṇātmikē |
rakṣa māṁ sarvagātrēṣu durgē dēvi namō:’stu tē || 7 ||
iti kubjikātantrōktaṁ śrī durgā kavacam |
See more śrī durgā stōtrāṇi