12. Brahmanda Mohana Durga Kavacham – śrī durgā kavacam (brahmāṇḍamōhanam)

P Madhav Kumar
1 minute read

 nārāyaṇa uvāca |

ōṁ durgēti caturthyantaḥ svāhāntō mē śirō:’vatu |
mantraḥ ṣaḍakṣarō:’yaṁ ca bhaktānāṁ kalpapādapaḥ || 1 ||

vicārō nāsti vēdēṣu grahaṇē:’sya manōrmunē |
mantragrahaṇamātrēṇa viṣṇutulyō bhavēnnaraḥ || 2 ||

mama vaktraṁ sadā pātu ōṁ durgāyai namō:’ntataḥ |
ōṁ durgē rakṣayati ca kaṇṭhaṁ pātu sadā mama || 3 ||

ōṁ hrīṁ śrīmiti mantrō:’yaṁ skandhaṁ pātu nirantaram |
hrīṁ śrīṁ klīmiti pr̥ṣṭhaṁ ca pātu mē sarvataḥ sadā || 4 ||

hrīṁ mē vakṣaḥsthalaṁ pātu hastaṁ śrīmiti santatam |
śrīṁ hrīṁ klīṁ pātu sarvāṅgaṁ svapnē jāgaraṇē tathā || 5 ||

prācyāṁ māṁ prakr̥tiḥ pātuḥ pātu vahnau ca caṇḍikā |
dakṣiṇē bhadrakālī ca nairr̥tyāṁ ca mahēśvarī || 6 ||

vāruṇyāṁ pātu vārāhī vāyavyāṁ sarvamaṅgalā |
uttarē vaiṣṇavī pātu tathaiśānyāṁ śivapriyā || 7 ||

jalē sthalē cāntarikṣē pātu māṁ jagadambikā |
iti tē kathitaṁ vatsa kavacaṁ ca sudurlabham || 8 ||

yasmai kasmai na dātavyaṁ pravaktavyaṁ na kasyacit |
gurumabhyarcya vidhivadvastrālaṅkāracandanaiḥ |
kavacaṁ dhārayēdyastu sō:’pi viṣṇurna saṁśayaḥ || 9 ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē saptaṣaṣṭitamō:’dhyāyē brahmāṇḍamōhanaṁ nāma śrī durgā kavacam |


See more śrī durgā stōtrāṇi 


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat