sri Subramanya Stotrani
April 05, 2025
Sri Subrahmanya Stotras – śrī subrahmaṇya stōtrāṇi
April 05, 2025
pūjā vidhi 01. śrī subrahmaṇyēśvara ṣōḍaśōpacāra pūjā stōtrāṇi 02. śrī kārtikēya karāvalamba stōtram 03. śrī kārtikē…
P Madhav Kumar
April 05, 2025
pūjā vidhi 01. śrī subrahmaṇyēśvara ṣōḍaśōpacāra pūjā stōtrāṇi 02. śrī kārtikēya karāvalamba stōtram 03. śrī kārtikē…
P Madhav Kumar
April 05, 2025
śaraṇāgatamāturamādhijitaṁ karuṇākara kāmada kāmahatam | śarakānanasambhava cārurucē paripālaya tārakamāraka mām || 1…
P Madhav Kumar
November 13, 2024
punaḥ saṅkalpam – pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau vallīdevasenāsameta śrīsubrahmaṇyeśvara prasāde…
P Madhav Kumar
November 13, 2024
ōṁ acintyaśaktayē namaḥ | ōṁ anaghāya namaḥ | ōṁ akṣōbhyāya namaḥ | ōṁ aparājitāya namaḥ | ōṁ anāthavatsalāya namaḥ |…