Sri Bhairava Stotrani
September 11, 2025
Sri Bhairava Stotras – śrī bhairava stōtrāṇi
September 11, 2025
śrī bhairava stōtrāṇi 01. kālabhairavāṣṭakam 02. tīkṣṇadaṁṣṭrakālabhairavāṣṭakam 03. śrī baṭukabhairava kavacam 04…
P Madhav Kumar
September 11, 2025
śrī bhairava stōtrāṇi 01. kālabhairavāṣṭakam 02. tīkṣṇadaṁṣṭrakālabhairavāṣṭakam 03. śrī baṭukabhairava kavacam 04…
P Madhav Kumar
September 11, 2025
ōṁ bhairavāya namaḥ | ōṁ bhūtanāthāya namaḥ | ōṁ bhūtātmanē namaḥ | ōṁ bhūtabhāvanāya namaḥ | ōṁ kṣētradāya namaḥ | ō…
P Madhav Kumar
September 11, 2025
|| hrīṁ krīṁ hūṁ hrīm || ōṁ kālabhairavadēvāya namaḥ | ōṁ kālakālāya namaḥ | ōṁ kāladaṇḍadhr̥jē namaḥ | ōṁ kālātmanē …
P Madhav Kumar
September 11, 2025
asya śrīśāktānandapīyūṣasya nāma śrīkālabhairavāṣṭōttaraśatanāma stōtra mahāmantrasya śrī ānandabhairava r̥ṣiḥ anuṣṭup …
P Madhav Kumar
September 11, 2025
ōṁ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma r̥ṣiḥ anuṣṭup chandaḥ śrī svarṇākarṣaṇa bhairavō dēvat…
P Madhav Kumar
September 11, 2025
kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | śaṅkaraṁ paripapraccha pārvatī paramēśvaram || 1 śrīpārvatyuvāca | bhagava…