Sri Gananatha Stotram – श्री गणनाथ स्तोत्रम्
August 20, 2024
गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १ ॥ ज्येष्ठराजाय देवाय देवदे…
P Madhav Kumar
August 20, 2024
गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १ ॥ ज्येष्ठराजाय देवाय देवदे…
P Madhav Kumar
August 20, 2024
अरुण उवाच । नमस्ते गणनाथाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥ १ ॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये…
P Madhav Kumar
August 18, 2024
नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते । भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ १ ॥ अनाथानां विशेषेण …
P Madhav Kumar
August 18, 2024
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाऽभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवा…
P Madhav Kumar
August 18, 2024
अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ १ ॥ नमो मूषकवाहाय गजवक्…
P Madhav Kumar
August 18, 2024
सनकादय ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ १ ॥ गणेशाय सदा मायाधार चैतद…
P Madhav Kumar
July 16, 2024
श्री गणेश स्तोत्राणि उच्छिष्ट गणपति स्तोत्रम् ऋणविमोचन गणेश स्तोत्रम् ऋणहर्तृ गणेश स्तोत्रम् श्री एकदन्त स्तोत्रम् एक…