ANGARAKA ASHTOTTARA SATA NAMAVALI | అంగారక అష్టోత్తర శత నామావళి | अङ्गारक अष्टोत्तर शत नामावलि

P Madhav Kumar

 

అంగారక అష్టోత్తర శత నామావళి

ఓం మహీసుతాయ నమః ।
ఓం మహాభాగాయ నమః ।
ఓం మంగళాయ నమః ।
ఓం మంగళప్రదాయ నమః ।
ఓం మహావీరాయ నమః ।
ఓం మహాశూరాయ నమః ।
ఓం మహాబలపరాక్రమాయ నమః ।
ఓం మహారౌద్రాయ నమః ।
ఓం మహాభద్రాయ నమః ।
ఓం మాననీయాయ నమః ॥ 10 ॥

ఓం దయాకరాయ నమః ।
ఓం మానదాయ నమః ।
ఓం అమర్షణాయ నమః ।
ఓం క్రూరాయ నమః ।
ఓం తాపపాపవివర్జితాయ నమః ।
ఓం సుప్రతీపాయ నమః ।
ఓం సుతామ్రాక్షాయ నమః ।
ఓం సుబ్రహ్మణ్యాయ నమః ।
ఓం సుఖప్రదాయ నమః ।
ఓం వక్రస్తంభాదిగమనాయ నమః ॥ 20 ॥

ఓం వరేణ్యాయ నమః ।
ఓం వరదాయ నమః ।
ఓం సుఖినే నమః ।
ఓం వీరభద్రాయ నమః ।
ఓం విరూపాక్షాయ నమః ।
ఓం విదూరస్థాయ నమః ।
ఓం విభావసవే నమః ।
ఓం నక్షత్రచక్రసంచారిణే నమః ।
ఓం క్షత్రపాయ నమః ।
ఓం క్షాత్రవర్జితాయ నమః ॥ 30 ॥

ఓం క్షయవృద్ధివినిర్ముక్తాయ నమః ।
ఓం క్షమాయుక్తాయ నమః ।
ఓం విచక్షణాయ నమః ।
ఓం అక్షీణఫలదాయ నమః ।
ఓం చక్షుర్గోచరాయ నమః ।
ఓం శుభలక్షణాయ నమః ।
ఓం వీతరాగాయ నమః ।
ఓం వీతభయాయ నమః ।
ఓం విజ్వరాయ నమః ।
ఓం విశ్వకారణాయ నమః ॥ 40 ॥

ఓం నక్షత్రరాశిసంచారాయ నమః ।
ఓం నానాభయనికృంతనాయ నమః ।
ఓం కమనీయాయ నమః ।
ఓం దయాసారాయ నమః ।
ఓం కనత్కనకభూషణాయ నమః ।
ఓం భయఘ్నాయ నమః ।
ఓం భవ్యఫలదాయ నమః ।
ఓం భక్తాభయవరప్రదాయ నమః ।
ఓం శత్రుహంత్రే నమః ।
ఓం శమోపేతాయ నమః ॥ 50 ॥

ఓం శరణాగతపోషకాయ నమః ।
ఓం సాహసినే నమః ।
ఓం సద్గుణాయ నమః
ఓం అధ్యక్షాయ నమః ।
ఓం సాధవే నమః ।
ఓం సమరదుర్జయాయ నమః ।
ఓం దుష్టదూరాయ నమః ।
ఓం శిష్టపూజ్యాయ నమః ।
ఓం సర్వకష్టనివారకాయ నమః ।
ఓం దుశ్చేష్టవారకాయ నమః ॥ 60 ॥

ఓం దుఃఖభంజనాయ నమః ।
ఓం దుర్ధరాయ నమః ।
ఓం హరయే నమః ।
ఓం దుఃస్వప్నహంత్రే నమః ।
ఓం దుర్ధర్షాయ నమః ।
ఓం దుష్టగర్వవిమోచకాయ నమః ।
ఓం భరద్వాజకులోద్భూతాయ నమః ।
ఓం భూసుతాయ నమః ।
ఓం భవ్యభూషణాయ నమః ।
ఓం రక్తాంబరాయ నమః ॥ 70 ॥

ఓం రక్తవపుషే నమః ।
ఓం భక్తపాలనతత్పరాయ నమః ।
ఓం చతుర్భుజాయ నమః ।
ఓం గదాధారిణే నమః ।
ఓం మేషవాహాయ నమః ।
ఓం మితాశనాయ నమః ।
ఓం శక్తిశూలధరాయ నమః ।
ఓం శక్తాయ నమః ।
ఓం శస్త్రవిద్యావిశారదాయ నమః ।
ఓం తార్కికాయ నమః ॥ 80 ॥

ఓం తామసాధారాయ నమః ।
ఓం తపస్వినే నమః ।
ఓం తామ్రలోచనాయ నమః ।
ఓం తప్తకాంచనసంకాశాయ నమః ।
ఓం రక్తకింజల్కసన్నిభాయ నమః ।
ఓం గోత్రాధిదేవాయ నమః ।
ఓం గోమధ్యచరాయ నమః ।
ఓం గుణవిభూషణాయ నమః ।
ఓం అసృజే నమః ।
ఓం అంగారకాయ నమః ॥ 90 ॥

ఓం అవంతీదేశాధీశాయ నమః ।
ఓం జనార్దనాయ నమః ।
ఓం సూర్యయామ్యప్రదేశస్థాయ నమః ।
ఓం యౌవనాయ నమః ।
ఓం యామ్యదిఙ్ముఖాయ నమః ।
ఓం త్రికోణమండలగతాయ నమః ।
ఓం త్రిదశాధిపసన్నుతాయ నమః ।
ఓం శుచయే నమః ।
ఓం శుచికరాయ నమః ।
ఓం శూరాయ నమః ॥ 100 ॥

ఓం శుచివశ్యాయ నమః ।
ఓం శుభావహాయ నమః ।
ఓం మేషవృశ్చికరాశీశాయ నమః ।
ఓం మేధావినే నమః ।
ఓం మితభాషణాయ నమః ।
ఓం సుఖప్రదాయ నమః ।
ఓం సురూపాక్షాయ నమః ।
ఓం సర్వాభీష్టఫలప్రదాయ నమః ॥ 108 ॥

अङ्गारक अष्टोत्तर शत नामावलि

This document is in शुद्ध देवनागरी (Devanagari).

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मङ्गलाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तम्भादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसञ्चारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसञ्चाराय नमः ।
ॐ नानाभयनिकृन्तनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहन्त्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभञ्जनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहन्त्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्ताम्बराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकाञ्चनसङ्काशाय नमः ।
ॐ रक्तकिञ्जल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अङ्गारकाय नमः ॥ 90 ॥

ॐ अवन्तीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमण्डलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥
 

ANGARAKA ASHTOTTARA SATA NAMAVALI

This document is in romanized sanskrit (English) .

ōṃ mahīsutāya namaḥ ।
ōṃ mahābhāgāya namaḥ ।
ōṃ maṅgaḻāya namaḥ ।
ōṃ maṅgaḻapradāya namaḥ ।
ōṃ mahāvīrāya namaḥ ।
ōṃ mahāśūrāya namaḥ ।
ōṃ mahābalaparākramāya namaḥ ।
ōṃ mahāraudrāya namaḥ ।
ōṃ mahābhadrāya namaḥ ।
ōṃ mānanīyāya namaḥ ॥ 10 ॥

ōṃ dayākarāya namaḥ ।
ōṃ mānadāya namaḥ ।
ōṃ amarṣaṇāya namaḥ ।
ōṃ krūrāya namaḥ ।
ōṃ tāpapāpavivarjitāya namaḥ ।
ōṃ supratīpāya namaḥ ।
ōṃ sutāmrākṣāya namaḥ ।
ōṃ subrahmaṇyāya namaḥ ।
ōṃ sukhapradāya namaḥ ।
ōṃ vakrastambhādigamanāya namaḥ ॥ 20 ॥

ōṃ varēṇyāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ vīrabhadrāya namaḥ ।
ōṃ virūpākṣāya namaḥ ।
ōṃ vidūrasthāya namaḥ ।
ōṃ vibhāvasavē namaḥ ।
ōṃ nakṣatrachakrasañchāriṇē namaḥ ।
ōṃ kṣatrapāya namaḥ ।
ōṃ kṣātravarjitāya namaḥ ॥ 30 ॥

ōṃ kṣayavṛddhivinirmuktāya namaḥ ।
ōṃ kṣamāyuktāya namaḥ ।
ōṃ vichakṣaṇāya namaḥ ।
ōṃ akṣīṇaphaladāya namaḥ ।
ōṃ chakṣurgōcharāya namaḥ ।
ōṃ śubhalakṣaṇāya namaḥ ।
ōṃ vītarāgāya namaḥ ।
ōṃ vītabhayāya namaḥ ।
ōṃ vijvarāya namaḥ ।
ōṃ viśvakāraṇāya namaḥ ॥ 40 ॥

ōṃ nakṣatrarāśisañchārāya namaḥ ।
ōṃ nānābhayanikṛntanāya namaḥ ।
ōṃ kamanīyāya namaḥ ।
ōṃ dayāsārāya namaḥ ।
ōṃ kanatkanakabhūṣaṇāya namaḥ ।
ōṃ bhayaghnāya namaḥ ।
ōṃ bhavyaphaladāya namaḥ ।
ōṃ bhaktābhayavarapradāya namaḥ ।
ōṃ śatruhantrē namaḥ ।
ōṃ śamōpētāya namaḥ ॥ 50 ॥

ōṃ śaraṇāgatapōṣakāya namaḥ ।
ōṃ sāhasinē namaḥ ।
ōṃ sadguṇāya namaḥ
ōṃ adhyakṣāya namaḥ ।
ōṃ sādhavē namaḥ ।
ōṃ samaradurjayāya namaḥ ।
ōṃ duṣṭadūrāya namaḥ ।
ōṃ śiṣṭapūjyāya namaḥ ।
ōṃ sarvakaṣṭanivārakāya namaḥ ।
ōṃ duśchēṣṭavārakāya namaḥ ॥ 60 ॥

ōṃ duḥkhabhañjanāya namaḥ ।
ōṃ durdharāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ duḥsvapnahantrē namaḥ ।
ōṃ durdharṣāya namaḥ ।
ōṃ duṣṭagarvavimōchakāya namaḥ ।
ōṃ bharadvājakulōdbhūtāya namaḥ ।
ōṃ bhūsutāya namaḥ ।
ōṃ bhavyabhūṣaṇāya namaḥ ।
ōṃ raktāmbarāya namaḥ ॥ 70 ॥

ōṃ raktavapuṣē namaḥ ।
ōṃ bhaktapālanatatparāya namaḥ ।
ōṃ chaturbhujāya namaḥ ।
ōṃ gadādhāriṇē namaḥ ।
ōṃ mēṣavāhāya namaḥ ।
ōṃ mitāśanāya namaḥ ।
ōṃ śaktiśūladharāya namaḥ ।
ōṃ śaktāya namaḥ ।
ōṃ śastravidyāviśāradāya namaḥ ।
ōṃ tārkikāya namaḥ ॥ 80 ॥

ōṃ tāmasādhārāya namaḥ ।
ōṃ tapasvinē namaḥ ।
ōṃ tāmralōchanāya namaḥ ।
ōṃ taptakāñchanasaṅkāśāya namaḥ ।
ōṃ raktakiñjalkasannibhāya namaḥ ।
ōṃ gōtrādhidēvāya namaḥ ।
ōṃ gōmadhyacharāya namaḥ ।
ōṃ guṇavibhūṣaṇāya namaḥ ।
ōṃ asṛjē namaḥ ।
ōṃ aṅgārakāya namaḥ ॥ 90 ॥

ōṃ avantīdēśādhīśāya namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ sūryayāmyapradēśasthāya namaḥ ।
ōṃ yauvanāya namaḥ ।
ōṃ yāmyadiṅmukhāya namaḥ ।
ōṃ trikōṇamaṇḍalagatāya namaḥ ।
ōṃ tridaśādhipasannutāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ śuchikarāya namaḥ ।
ōṃ śūrāya namaḥ ॥ 100 ॥

ōṃ śuchivaśyāya namaḥ ।
ōṃ śubhāvahāya namaḥ ।
ōṃ mēṣavṛśchikarāśīśāya namaḥ ।
ōṃ mēdhāvinē namaḥ ।
ōṃ mitabhāṣaṇāya namaḥ ।
ōṃ sukhapradāya namaḥ ।
ōṃ surūpākṣāya namaḥ ।
ōṃ sarvābhīṣṭaphalapradāya namaḥ ॥ 108 ॥

அங்கா³ரக அஷ்டோத்தர ஶத நாமாவல்தி³

This document is in Tamil language.

ஓம் மஹீஸுதாய நம: ।
ஓம் மஹாபா⁴கா³ய நம: ।
ஓம் மங்க³ல்தா³ய நம: ।
ஓம் மங்க³ல்த³ப்ரதா³ய நம: ।
ஓம் மஹாவீராய நம: ।
ஓம் மஹாஶூராய நம: ।
ஓம் மஹாப³லபராக்ரமாய நம: ।
ஓம் மஹாரௌத்³ராய நம: ।
ஓம் மஹாப⁴த்³ராய நம: ।
ஓம் மானநீயாய நம: ॥ 1௦ ॥

ஓம் த³யாகராய நம: ।
ஓம் மானதா³ய நம: ।
ஓம் அமர்ஷணாய நம: ।
ஓம் க்ரூராய நம: ।
ஓம் தாபபாபவிவர்ஜிதாய நம: ।
ஓம் ஸுப்ரதீபாய நம: ।
ஓம் ஸுதாம்ராக்ஷாய நம: ।
ஓம் ஸுப்³ரஹ்மண்யாய நம: ।
ஓம் ஸுக²ப்ரதா³ய நம: ।
ஓம் வக்ரஸ்தம்பா⁴தி³க³மனாய நம: ॥ 2௦ ॥

ஓம் வரேண்யாய நம: ।
ஓம் வரதா³ய நம: ।
ஓம் ஸுகி²னே நம: ।
ஓம் வீரப⁴த்³ராய நம: ।
ஓம் விரூபாக்ஷாய நம: ।
ஓம் விதூ³ரஸ்தா²ய நம: ।
ஓம் விபா⁴வஸவே நம: ।
ஓம் நக்ஷத்ரசக்ரஸஞ்சாரிணே நம: ।
ஓம் க்ஷத்ரபாய நம: ।
ஓம் க்ஷாத்ரவர்ஜிதாய நம: ॥ 3௦ ॥

ஓம் க்ஷயவ்ருத்³தி⁴வினிர்முக்தாய நம: ।
ஓம் க்ஷமாயுக்தாய நம: ।
ஓம் விசக்ஷணாய நம: ।
ஓம் அக்ஷீணப²லதா³ய நம: ।
ஓம் சக்ஷுர்கோ³சராய நம: ।
ஓம் ஶுப⁴லக்ஷணாய நம: ।
ஓம் வீதராகா³ய நம: ।
ஓம் வீதப⁴யாய நம: ।
ஓம் விஜ்வராய நம: ।
ஓம் விஶ்வகாரணாய நம: ॥ 4௦ ॥

ஓம் நக்ஷத்ரராஶிஸஞ்சாராய நம: ।
ஓம் நானாப⁴யனிக்ருன்தனாய நம: ।
ஓம் கமனீயாய நம: ।
ஓம் த³யாஸாராய நம: ।
ஓம் கனத்கனகபூ⁴ஷணாய நம: ।
ஓம் ப⁴யக்⁴னாய நம: ।
ஓம் ப⁴வ்யப²லதா³ய நம: ।
ஓம் ப⁴க்தாப⁴யவரப்ரதா³ய நம: ।
ஓம் ஶத்ருஹன்த்ரே நம: ।
ஓம் ஶமோபேதாய நம: ॥ 5௦ ॥

ஓம் ஶரணாக³தபோஷகாய நம: ।
ஓம் ஸாஹஸினே நம: ।
ஓம் ஸத்³கு³ணாய நம:
ஓம் அத்⁴யக்ஷாய நம: ।
ஓம் ஸாத⁴வே நம: ।
ஓம் ஸமரது³ர்ஜயாய நம: ।
ஓம் து³ஷ்டதூ³ராய நம: ।
ஓம் ஶிஷ்டபூஜ்யாய நம: ।
ஓம் ஸர்வகஷ்டனிவாரகாய நம: ।
ஓம் து³ஶ்சேஷ்டவாரகாய நம: ॥ 6௦ ॥

ஓம் து³:க²ப⁴ஞ்ஜனாய நம: ।
ஓம் து³ர்த⁴ராய நம: ।
ஓம் ஹரயே நம: ।
ஓம் து³:ஸ்வப்னஹன்த்ரே நம: ।
ஓம் து³ர்த⁴ர்ஷாய நம: ।
ஓம் து³ஷ்டக³ர்வவிமோசகாய நம: ।
ஓம் ப⁴ரத்³வாஜகுலோத்³பூ⁴தாய நம: ।
ஓம் பூ⁴ஸுதாய நம: ।
ஓம் ப⁴வ்யபூ⁴ஷணாய நம: ।
ஓம் ரக்தாம்ப³ராய நம: ॥ 7௦ ॥

ஓம் ரக்தவபுஷே நம: ।
ஓம் ப⁴க்தபாலனதத்பராய நம: ।
ஓம் சதுர்பு⁴ஜாய நம: ।
ஓம் க³தா³தா⁴ரிணே நம: ।
ஓம் மேஷவாஹாய நம: ।
ஓம் மிதாஶனாய நம: ।
ஓம் ஶக்திஶூலத⁴ராய நம: ।
ஓம் ஶக்தாய நம: ।
ஓம் ஶஸ்த்ரவித்³யாவிஶாரதா³ய நம: ।
ஓம் தார்கிகாய நம: ॥ 8௦ ॥

ஓம் தாமஸாதா⁴ராய நம: ।
ஓம் தபஸ்வினே நம: ।
ஓம் தாம்ரலோசனாய நம: ।
ஓம் தப்தகாஞ்சனஸங்காஶாய நம: ।
ஓம் ரக்தகிஞ்ஜல்கஸன்னிபா⁴ய நம: ।
ஓம் கோ³த்ராதி⁴தே³வாய நம: ।
ஓம் கோ³மத்⁴யசராய நம: ।
ஓம் கு³ணவிபூ⁴ஷணாய நம: ।
ஓம் அஸ்ருஜே நம: ।
ஓம் அங்கா³ரகாய நம: ॥ 9௦ ॥

ஓம் அவன்தீதே³ஶாதீ⁴ஶாய நம: ।
ஓம் ஜனார்த³னாய நம: ।
ஓம் ஸூர்யயாம்யப்ரதே³ஶஸ்தா²ய நம: ।
ஓம் யௌவனாய நம: ।
ஓம் யாம்யதி³ங்முகா²ய நம: ।
ஓம் த்ரிகோணமண்ட³லக³தாய நம: ।
ஓம் த்ரித³ஶாதி⁴பஸன்னுதாய நம: ।
ஓம் ஶுசயே நம: ।
ஓம் ஶுசிகராய நம: ।
ஓம் ஶூராய நம: ॥ 1௦௦ ॥

ஓம் ஶுசிவஶ்யாய நம: ।
ஓம் ஶுபா⁴வஹாய நம: ।
ஓம் மேஷவ்ருஶ்சிகராஶீஶாய நம: ।
ஓம் மேதா⁴வினே நம: ।
ஓம் மிதபா⁴ஷணாய நம: ।
ஓம் ஸுக²ப்ரதா³ய நம: ।
ஓம் ஸுரூபாக்ஷாய நம: ।
ஓம் ஸர்வாபீ⁴ஷ்டப²லப்ரதா³ய நம: ॥ 1௦8 ॥
 

ಅಂಗಾರಕ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮಾವಳಿ

This document is in ಸರಳ ಕನ್ನಡ - Kannada language.

ಓಂ ಮಹೀಸುತಾಯ ನಮಃ ।
ಓಂ ಮಹಾಭಾಗಾಯ ನಮಃ ।
ಓಂ ಮಂಗಳಾಯ ನಮಃ ।
ಓಂ ಮಂಗಳಪ್ರದಾಯ ನಮಃ ।
ಓಂ ಮಹಾವೀರಾಯ ನಮಃ ।
ಓಂ ಮಹಾಶೂರಾಯ ನಮಃ ।
ಓಂ ಮಹಾಬಲಪರಾಕ್ರಮಾಯ ನಮಃ ।
ಓಂ ಮಹಾರೌದ್ರಾಯ ನಮಃ ।
ಓಂ ಮಹಾಭದ್ರಾಯ ನಮಃ ।
ಓಂ ಮಾನನೀಯಾಯ ನಮಃ ॥ 10 ॥

ಓಂ ದಯಾಕರಾಯ ನಮಃ ।
ಓಂ ಮಾನದಾಯ ನಮಃ ।
ಓಂ ಅಮರ್ಷಣಾಯ ನಮಃ ।
ಓಂ ಕ್ರೂರಾಯ ನಮಃ ।
ಓಂ ತಾಪಪಾಪವಿವರ್ಜಿತಾಯ ನಮಃ ।
ಓಂ ಸುಪ್ರತೀಪಾಯ ನಮಃ ।
ಓಂ ಸುತಾಮ್ರಾಕ್ಷಾಯ ನಮಃ ।
ಓಂ ಸುಬ್ರಹ್ಮಣ್ಯಾಯ ನಮಃ ।
ಓಂ ಸುಖಪ್ರದಾಯ ನಮಃ ।
ಓಂ ವಕ್ರಸ್ತಂಭಾದಿಗಮನಾಯ ನಮಃ ॥ 20 ॥

ಓಂ ವರೇಣ್ಯಾಯ ನಮಃ ।
ಓಂ ವರದಾಯ ನಮಃ ।
ಓಂ ಸುಖಿನೇ ನಮಃ ।
ಓಂ ವೀರಭದ್ರಾಯ ನಮಃ ।
ಓಂ ವಿರೂಪಾಕ್ಷಾಯ ನಮಃ ।
ಓಂ ವಿದೂರಸ್ಥಾಯ ನಮಃ ।
ಓಂ ವಿಭಾವಸವೇ ನಮಃ ।
ಓಂ ನಕ್ಷತ್ರಚಕ್ರಸಂಚಾರಿಣೇ ನಮಃ ।
ಓಂ ಕ್ಷತ್ರಪಾಯ ನಮಃ ।
ಓಂ ಕ್ಷಾತ್ರವರ್ಜಿತಾಯ ನಮಃ ॥ 30 ॥

ಓಂ ಕ್ಷಯವೃದ್ಧಿವಿನಿರ್ಮುಕ್ತಾಯ ನಮಃ ।
ಓಂ ಕ್ಷಮಾಯುಕ್ತಾಯ ನಮಃ ।
ಓಂ ವಿಚಕ್ಷಣಾಯ ನಮಃ ।
ಓಂ ಅಕ್ಷೀಣಫಲದಾಯ ನಮಃ ।
ಓಂ ಚಕ್ಷುರ್ಗೋಚರಾಯ ನಮಃ ।
ಓಂ ಶುಭಲಕ್ಷಣಾಯ ನಮಃ ।
ಓಂ ವೀತರಾಗಾಯ ನಮಃ ।
ಓಂ ವೀತಭಯಾಯ ನಮಃ ।
ಓಂ ವಿಜ್ವರಾಯ ನಮಃ ।
ಓಂ ವಿಶ್ವಕಾರಣಾಯ ನಮಃ ॥ 40 ॥

ಓಂ ನಕ್ಷತ್ರರಾಶಿಸಂಚಾರಾಯ ನಮಃ ।
ಓಂ ನಾನಾಭಯನಿಕೃಂತನಾಯ ನಮಃ ।
ಓಂ ಕಮನೀಯಾಯ ನಮಃ ।
ಓಂ ದಯಾಸಾರಾಯ ನಮಃ ।
ಓಂ ಕನತ್ಕನಕಭೂಷಣಾಯ ನಮಃ ।
ಓಂ ಭಯಘ್ನಾಯ ನಮಃ ।
ಓಂ ಭವ್ಯಫಲದಾಯ ನಮಃ ।
ಓಂ ಭಕ್ತಾಭಯವರಪ್ರದಾಯ ನಮಃ ।
ಓಂ ಶತ್ರುಹಂತ್ರೇ ನಮಃ ।
ಓಂ ಶಮೋಪೇತಾಯ ನಮಃ ॥ 50 ॥

ಓಂ ಶರಣಾಗತಪೋಷಕಾಯ ನಮಃ ।
ಓಂ ಸಾಹಸಿನೇ ನಮಃ ।
ಓಂ ಸದ್ಗುಣಾಯ ನಮಃ
ಓಂ ಅಧ್ಯಕ್ಷಾಯ ನಮಃ ।
ಓಂ ಸಾಧವೇ ನಮಃ ।
ಓಂ ಸಮರದುರ್ಜಯಾಯ ನಮಃ ।
ಓಂ ದುಷ್ಟದೂರಾಯ ನಮಃ ।
ಓಂ ಶಿಷ್ಟಪೂಜ್ಯಾಯ ನಮಃ ।
ಓಂ ಸರ್ವಕಷ್ಟನಿವಾರಕಾಯ ನಮಃ ।
ಓಂ ದುಶ್ಚೇಷ್ಟವಾರಕಾಯ ನಮಃ ॥ 60 ॥

ಓಂ ದುಃಖಭಂಜನಾಯ ನಮಃ ।
ಓಂ ದುರ್ಧರಾಯ ನಮಃ ।
ಓಂ ಹರಯೇ ನಮಃ ।
ಓಂ ದುಃಸ್ವಪ್ನಹಂತ್ರೇ ನಮಃ ।
ಓಂ ದುರ್ಧರ್ಷಾಯ ನಮಃ ।
ಓಂ ದುಷ್ಟಗರ್ವವಿಮೋಚಕಾಯ ನಮಃ ।
ಓಂ ಭರದ್ವಾಜಕುಲೋದ್ಭೂತಾಯ ನಮಃ ।
ಓಂ ಭೂಸುತಾಯ ನಮಃ ।
ಓಂ ಭವ್ಯಭೂಷಣಾಯ ನಮಃ ।
ಓಂ ರಕ್ತಾಂಬರಾಯ ನಮಃ ॥ 70 ॥

ಓಂ ರಕ್ತವಪುಷೇ ನಮಃ ।
ಓಂ ಭಕ್ತಪಾಲನತತ್ಪರಾಯ ನಮಃ ।
ಓಂ ಚತುರ್ಭುಜಾಯ ನಮಃ ।
ಓಂ ಗದಾಧಾರಿಣೇ ನಮಃ ।
ಓಂ ಮೇಷವಾಹಾಯ ನಮಃ ।
ಓಂ ಮಿತಾಶನಾಯ ನಮಃ ।
ಓಂ ಶಕ್ತಿಶೂಲಧರಾಯ ನಮಃ ।
ಓಂ ಶಕ್ತಾಯ ನಮಃ ।
ಓಂ ಶಸ್ತ್ರವಿದ್ಯಾವಿಶಾರದಾಯ ನಮಃ ।
ಓಂ ತಾರ್ಕಿಕಾಯ ನಮಃ ॥ 80 ॥

ಓಂ ತಾಮಸಾಧಾರಾಯ ನಮಃ ।
ಓಂ ತಪಸ್ವಿನೇ ನಮಃ ।
ಓಂ ತಾಮ್ರಲೋಚನಾಯ ನಮಃ ।
ಓಂ ತಪ್ತಕಾಂಚನಸಂಕಾಶಾಯ ನಮಃ ।
ಓಂ ರಕ್ತಕಿಂಜಲ್ಕಸನ್ನಿಭಾಯ ನಮಃ ।
ಓಂ ಗೋತ್ರಾಧಿದೇವಾಯ ನಮಃ ।
ಓಂ ಗೋಮಧ್ಯಚರಾಯ ನಮಃ ।
ಓಂ ಗುಣವಿಭೂಷಣಾಯ ನಮಃ ।
ಓಂ ಅಸೃಜೇ ನಮಃ ।
ಓಂ ಅಂಗಾರಕಾಯ ನಮಃ ॥ 90 ॥

ಓಂ ಅವಂತೀದೇಶಾಧೀಶಾಯ ನಮಃ ।
ಓಂ ಜನಾರ್ದನಾಯ ನಮಃ ।
ಓಂ ಸೂರ್ಯಯಾಮ್ಯಪ್ರದೇಶಸ್ಥಾಯ ನಮಃ ।
ಓಂ ಯೌವನಾಯ ನಮಃ ।
ಓಂ ಯಾಮ್ಯದಿಙ್ಮುಖಾಯ ನಮಃ ।
ಓಂ ತ್ರಿಕೋಣಮಂಡಲಗತಾಯ ನಮಃ ।
ಓಂ ತ್ರಿದಶಾಧಿಪಸನ್ನುತಾಯ ನಮಃ ।
ಓಂ ಶುಚಯೇ ನಮಃ ।
ಓಂ ಶುಚಿಕರಾಯ ನಮಃ ।
ಓಂ ಶೂರಾಯ ನಮಃ ॥ 100 ॥

ಓಂ ಶುಚಿವಶ್ಯಾಯ ನಮಃ ।
ಓಂ ಶುಭಾವಹಾಯ ನಮಃ ।
ಓಂ ಮೇಷವೃಶ್ಚಿಕರಾಶೀಶಾಯ ನಮಃ ।
ಓಂ ಮೇಧಾವಿನೇ ನಮಃ ।
ಓಂ ಮಿತಭಾಷಣಾಯ ನಮಃ ।
ಓಂ ಸುಖಪ್ರದಾಯ ನಮಃ ।
ಓಂ ಸುರೂಪಾಕ್ಷಾಯ ನಮಃ ।
ಓಂ ಸರ್ವಾಭೀಷ್ಟಫಲಪ್ರದಾಯ ನಮಃ ॥ 108 ॥

അംഗാരക അഷ്ടോത്തര ശത നാമാവലി

This document is in Malayalam language.

ഓം മഹീസുതായ നമഃ ।
ഓം മഹാഭാഗായ നമഃ ।
ഓം മംഗലായ നമഃ ।
ഓം മംഗലപ്രദായ നമഃ ।
ഓം മഹാവീരായ നമഃ ।
ഓം മഹാശൂരായ നമഃ ।
ഓം മഹാബലപരാക്രമായ നമഃ ।
ഓം മഹാരൌദ്രായ നമഃ ।
ഓം മഹാഭദ്രായ നമഃ ।
ഓം മാനനീയായ നമഃ ॥ 10 ॥

ഓം ദയാകരായ നമഃ ।
ഓം മാനദായ നമഃ ।
ഓം അമര്ഷണായ നമഃ ।
ഓം ക്രൂരായ നമഃ ।
ഓം താപപാപവിവര്ജിതായ നമഃ ।
ഓം സുപ്രതീപായ നമഃ ।
ഓം സുതാമ്രാക്ഷായ നമഃ ।
ഓം സുബ്രഹ്മണ്യായ നമഃ ।
ഓം സുഖപ്രദായ നമഃ ।
ഓം വക്രസ്തംഭാദിഗമനായ നമഃ ॥ 20 ॥

ഓം വരേണ്യായ നമഃ ।
ഓം വരദായ നമഃ ।
ഓം സുഖിനേ നമഃ ।
ഓം വീരഭദ്രായ നമഃ ।
ഓം വിരൂപാക്ഷായ നമഃ ।
ഓം വിദൂരസ്ഥായ നമഃ ।
ഓം വിഭാവസവേ നമഃ ।
ഓം നക്ഷത്രചക്രസംചാരിണേ നമഃ ।
ഓം ക്ഷത്രപായ നമഃ ।
ഓം ക്ഷാത്രവര്ജിതായ നമഃ ॥ 30 ॥

ഓം ക്ഷയവൃദ്ധിവിനിര്മുക്തായ നമഃ ।
ഓം ക്ഷമായുക്തായ നമഃ ।
ഓം വിചക്ഷണായ നമഃ ।
ഓം അക്ഷീണഫലദായ നമഃ ।
ഓം ചക്ഷുര്ഗോചരായ നമഃ ।
ഓം ശുഭലക്ഷണായ നമഃ ।
ഓം വീതരാഗായ നമഃ ।
ഓം വീതഭയായ നമഃ ।
ഓം വിജ്വരായ നമഃ ।
ഓം വിശ്വകാരണായ നമഃ ॥ 40 ॥

ഓം നക്ഷത്രരാശിസംചാരായ നമഃ ।
ഓം നാനാഭയനികൃംതനായ നമഃ ।
ഓം കമനീയായ നമഃ ।
ഓം ദയാസാരായ നമഃ ।
ഓം കനത്കനകഭൂഷണായ നമഃ ।
ഓം ഭയഘ്നായ നമഃ ।
ഓം ഭവ്യഫലദായ നമഃ ।
ഓം ഭക്താഭയവരപ്രദായ നമഃ ।
ഓം ശത്രുഹംത്രേ നമഃ ।
ഓം ശമോപേതായ നമഃ ॥ 50 ॥

ഓം ശരണാഗതപോഷകായ നമഃ ।
ഓം സാഹസിനേ നമഃ ।
ഓം സദ്ഗുണായ നമഃ
ഓം അധ്യക്ഷായ നമഃ ।
ഓം സാധവേ നമഃ ।
ഓം സമരദുര്ജയായ നമഃ ।
ഓം ദുഷ്ടദൂരായ നമഃ ।
ഓം ശിഷ്ടപൂജ്യായ നമഃ ।
ഓം സര്വകഷ്ടനിവാരകായ നമഃ ।
ഓം ദുശ്ചേഷ്ടവാരകായ നമഃ ॥ 60 ॥

ഓം ദുഃഖഭംജനായ നമഃ ।
ഓം ദുര്ധരായ നമഃ ।
ഓം ഹരയേ നമഃ ।
ഓം ദുഃസ്വപ്നഹംത്രേ നമഃ ।
ഓം ദുര്ധര്ഷായ നമഃ ।
ഓം ദുഷ്ടഗര്വവിമോചകായ നമഃ ।
ഓം ഭരദ്വാജകുലോദ്ഭൂതായ നമഃ ।
ഓം ഭൂസുതായ നമഃ ।
ഓം ഭവ്യഭൂഷണായ നമഃ ।
ഓം രക്താംബരായ നമഃ ॥ 70 ॥

ഓം രക്തവപുഷേ നമഃ ।
ഓം ഭക്തപാലനതത്പരായ നമഃ ।
ഓം ചതുര്ഭുജായ നമഃ ।
ഓം ഗദാധാരിണേ നമഃ ।
ഓം മേഷവാഹായ നമഃ ।
ഓം മിതാശനായ നമഃ ।
ഓം ശക്തിശൂലധരായ നമഃ ।
ഓം ശക്തായ നമഃ ।
ഓം ശസ്ത്രവിദ്യാവിശാരദായ നമഃ ।
ഓം താര്കികായ നമഃ ॥ 80 ॥

ഓം താമസാധാരായ നമഃ ।
ഓം തപസ്വിനേ നമഃ ।
ഓം താമ്രലോചനായ നമഃ ।
ഓം തപ്തകാംചനസംകാശായ നമഃ ।
ഓം രക്തകിംജല്കസന്നിഭായ നമഃ ।
ഓം ഗോത്രാധിദേവായ നമഃ ।
ഓം ഗോമധ്യചരായ നമഃ ।
ഓം ഗുണവിഭൂഷണായ നമഃ ।
ഓം അസൃജേ നമഃ ।
ഓം അംഗാരകായ നമഃ ॥ 90 ॥

ഓം അവംതീദേശാധീശായ നമഃ ।
ഓം ജനാര്ദനായ നമഃ ।
ഓം സൂര്യയാമ്യപ്രദേശസ്ഥായ നമഃ ।
ഓം യൌവനായ നമഃ ।
ഓം യാമ്യദിങ്മുഖായ നമഃ ।
ഓം ത്രികോണമംഡലഗതായ നമഃ ।
ഓം ത്രിദശാധിപസന്നുതായ നമഃ ।
ഓം ശുചയേ നമഃ ।
ഓം ശുചികരായ നമഃ ।
ഓം ശൂരായ നമഃ ॥ 100 ॥

ഓം ശുചിവശ്യായ നമഃ ।
ഓം ശുഭാവഹായ നമഃ ।
ഓം മേഷവൃശ്ചികരാശീശായ നമഃ ।
ഓം മേധാവിനേ നമഃ ।
ഓം മിതഭാഷണായ നമഃ ।
ഓം സുഖപ്രദായ നമഃ ।
ഓം സുരൂപാക്ഷായ നമഃ ।
ഓം സര്വാഭീഷ്ടഫലപ്രദായ നമഃ ॥ 108 ॥

અંગારક અષ્ટોત્તર શત નામાવળિ

This document is in Gujarati language.

ઓં મહીસુતાય નમઃ ।
ઓં મહાભાગાય નમઃ ।
ઓં મંગળાય નમઃ ।
ઓં મંગળપ્રદાય નમઃ ।
ઓં મહાવીરાય નમઃ ।
ઓં મહાશૂરાય નમઃ ।
ઓં મહાબલપરાક્રમાય નમઃ ।
ઓં મહારૌદ્રાય નમઃ ।
ઓં મહાભદ્રાય નમઃ ।
ઓં માનનીયાય નમઃ ॥ 10 ॥

ઓં દયાકરાય નમઃ ।
ઓં માનદાય નમઃ ।
ઓં અમર્ષણાય નમઃ ।
ઓં ક્રૂરાય નમઃ ।
ઓં તાપપાપવિવર્જિતાય નમઃ ।
ઓં સુપ્રતીપાય નમઃ ।
ઓં સુતામ્રાક્ષાય નમઃ ।
ઓં સુબ્રહ્મણ્યાય નમઃ ।
ઓં સુખપ્રદાય નમઃ ।
ઓં વક્રસ્તંભાદિગમનાય નમઃ ॥ 20 ॥

ઓં વરેણ્યાય નમઃ ।
ઓં વરદાય નમઃ ।
ઓં સુખિને નમઃ ।
ઓં વીરભદ્રાય નમઃ ।
ઓં વિરૂપાક્ષાય નમઃ ।
ઓં વિદૂરસ્થાય નમઃ ।
ઓં વિભાવસવે નમઃ ।
ઓં નક્ષત્રચક્રસંચારિણે નમઃ ।
ઓં ક્ષત્રપાય નમઃ ।
ઓં ક્ષાત્રવર્જિતાય નમઃ ॥ 30 ॥

ઓં ક્ષયવૃદ્ધિવિનિર્મુક્તાય નમઃ ।
ઓં ક્ષમાયુક્તાય નમઃ ।
ઓં વિચક્ષણાય નમઃ ।
ઓં અક્ષીણફલદાય નમઃ ।
ઓં ચક્ષુર્ગોચરાય નમઃ ।
ઓં શુભલક્ષણાય નમઃ ।
ઓં વીતરાગાય નમઃ ।
ઓં વીતભયાય નમઃ ।
ઓં વિજ્વરાય નમઃ ।
ઓં વિશ્વકારણાય નમઃ ॥ 40 ॥

ઓં નક્ષત્રરાશિસંચારાય નમઃ ।
ઓં નાનાભયનિકૃંતનાય નમઃ ।
ઓં કમનીયાય નમઃ ।
ઓં દયાસારાય નમઃ ।
ઓં કનત્કનકભૂષણાય નમઃ ।
ઓં ભયઘ્નાય નમઃ ।
ઓં ભવ્યફલદાય નમઃ ।
ઓં ભક્તાભયવરપ્રદાય નમઃ ।
ઓં શત્રુહંત્રે નમઃ ।
ઓં શમોપેતાય નમઃ ॥ 50 ॥

ઓં શરણાગતપોષકાય નમઃ ।
ઓં સાહસિને નમઃ ।
ઓં સદ્ગુણાય નમઃ
ઓં અધ્યક્ષાય નમઃ ।
ઓં સાધવે નમઃ ।
ઓં સમરદુર્જયાય નમઃ ।
ઓં દુષ્ટદૂરાય નમઃ ।
ઓં શિષ્ટપૂજ્યાય નમઃ ।
ઓં સર્વકષ્ટનિવારકાય નમઃ ।
ઓં દુશ્ચેષ્ટવારકાય નમઃ ॥ 60 ॥

ઓં દુઃખભંજનાય નમઃ ।
ઓં દુર્ધરાય નમઃ ।
ઓં હરયે નમઃ ।
ઓં દુઃસ્વપ્નહંત્રે નમઃ ।
ઓં દુર્ધર્ષાય નમઃ ।
ઓં દુષ્ટગર્વવિમોચકાય નમઃ ।
ઓં ભરદ્વાજકુલોદ્ભૂતાય નમઃ ।
ઓં ભૂસુતાય નમઃ ।
ઓં ભવ્યભૂષણાય નમઃ ।
ઓં રક્તાંબરાય નમઃ ॥ 70 ॥

ઓં રક્તવપુષે નમઃ ।
ઓં ભક્તપાલનતત્પરાય નમઃ ।
ઓં ચતુર્ભુજાય નમઃ ।
ઓં ગદાધારિણે નમઃ ।
ઓં મેષવાહાય નમઃ ।
ઓં મિતાશનાય નમઃ ।
ઓં શક્તિશૂલધરાય નમઃ ।
ઓં શક્તાય નમઃ ।
ઓં શસ્ત્રવિદ્યાવિશારદાય નમઃ ।
ઓં તાર્કિકાય નમઃ ॥ 80 ॥

ઓં તામસાધારાય નમઃ ।
ઓં તપસ્વિને નમઃ ।
ઓં તામ્રલોચનાય નમઃ ।
ઓં તપ્તકાંચનસંકાશાય નમઃ ।
ઓં રક્તકિંજલ્કસન્નિભાય નમઃ ।
ઓં ગોત્રાધિદેવાય નમઃ ।
ઓં ગોમધ્યચરાય નમઃ ।
ઓં ગુણવિભૂષણાય નમઃ ।
ઓં અસૃજે નમઃ ।
ઓં અંગારકાય નમઃ ॥ 90 ॥

ઓં અવંતીદેશાધીશાય નમઃ ।
ઓં જનાર્દનાય નમઃ ।
ઓં સૂર્યયામ્યપ્રદેશસ્થાય નમઃ ।
ઓં યૌવનાય નમઃ ।
ઓં યામ્યદિઙ્મુખાય નમઃ ।
ઓં ત્રિકોણમંડલગતાય નમઃ ।
ઓં ત્રિદશાધિપસન્નુતાય નમઃ ।
ઓં શુચયે નમઃ ।
ઓં શુચિકરાય નમઃ ।
ઓં શૂરાય નમઃ ॥ 100 ॥

ઓં શુચિવશ્યાય નમઃ ।
ઓં શુભાવહાય નમઃ ।
ઓં મેષવૃશ્ચિકરાશીશાય નમઃ ।
ઓં મેધાવિને નમઃ ।
ઓં મિતભાષણાય નમઃ ।
ઓં સુખપ્રદાય નમઃ ।
ઓં સુરૂપાક્ષાય નમઃ ।
ઓં સર્વાભીષ્ટફલપ્રદાય નમઃ ॥ 108 ॥

ଅଂଗାରକ ଅଷ୍ଟୋତ୍ତର ଶତ ନାମାଵଳି

This document is in Odia language.

ଓଂ ମହୀସୁତାୟ ନମଃ ।
ଓଂ ମହାଭାଗାୟ ନମଃ ।
ଓଂ ମଂଗଳାୟ ନମଃ ।
ଓଂ ମଂଗଳପ୍ରଦାୟ ନମଃ ।
ଓଂ ମହାଵୀରାୟ ନମଃ ।
ଓଂ ମହାଶୂରାୟ ନମଃ ।
ଓଂ ମହାବଲପରାକ୍ରମାୟ ନମଃ ।
ଓଂ ମହାରୌଦ୍ରାୟ ନମଃ ।
ଓଂ ମହାଭଦ୍ରାୟ ନମଃ ।
ଓଂ ମାନନୀୟାୟ ନମଃ ॥ 10 ॥

ଓଂ ଦୟାକରାୟ ନମଃ ।
ଓଂ ମାନଦାୟ ନମଃ ।
ଓଂ ଅମର୍ଷଣାୟ ନମଃ ।
ଓଂ କ୍ରୂରାୟ ନମଃ ।
ଓଂ ତାପପାପଵିଵର୍ଜିତାୟ ନମଃ ।
ଓଂ ସୁପ୍ରତୀପାୟ ନମଃ ।
ଓଂ ସୁତାମ୍ରାକ୍ଷାୟ ନମଃ ।
ଓଂ ସୁବ୍ରହ୍ମଣ୍ୟାୟ ନମଃ ।
ଓଂ ସୁଖପ୍ରଦାୟ ନମଃ ।
ଓଂ ଵକ୍ରସ୍ତଂଭାଦିଗମନାୟ ନମଃ ॥ 20 ॥

ଓଂ ଵରେଣ୍ୟାୟ ନମଃ ।
ଓଂ ଵରଦାୟ ନମଃ ।
ଓଂ ସୁଖିନେ ନମଃ ।
ଓଂ ଵୀରଭଦ୍ରାୟ ନମଃ ।
ଓଂ ଵିରୂପାକ୍ଷାୟ ନମଃ ।
ଓଂ ଵିଦୂରସ୍ଥାୟ ନମଃ ।
ଓଂ ଵିଭାଵସଵେ ନମଃ ।
ଓଂ ନକ୍ଷତ୍ରଚକ୍ରସଂଚାରିଣେ ନମଃ ।
ଓଂ କ୍ଷତ୍ରପାୟ ନମଃ ।
ଓଂ କ୍ଷାତ୍ରଵର୍ଜିତାୟ ନମଃ ॥ 30 ॥

ଓଂ କ୍ଷୟଵୃଦ୍ଧିଵିନିର୍ମୁକ୍ତାୟ ନମଃ ।
ଓଂ କ୍ଷମାୟୁକ୍ତାୟ ନମଃ ।
ଓଂ ଵିଚକ୍ଷଣାୟ ନମଃ ।
ଓଂ ଅକ୍ଷୀଣଫଲଦାୟ ନମଃ ।
ଓଂ ଚକ୍ଷୁର୍ଗୋଚରାୟ ନମଃ ।
ଓଂ ଶୁଭଲକ୍ଷଣାୟ ନମଃ ।
ଓଂ ଵୀତରାଗାୟ ନମଃ ।
ଓଂ ଵୀତଭୟାୟ ନମଃ ।
ଓଂ ଵିଜ୍ଵରାୟ ନମଃ ।
ଓଂ ଵିଶ୍ଵକାରଣାୟ ନମଃ ॥ 40 ॥

ଓଂ ନକ୍ଷତ୍ରରାଶିସଂଚାରାୟ ନମଃ ।
ଓଂ ନାନାଭୟନିକୃଂତନାୟ ନମଃ ।
ଓଂ କମନୀୟାୟ ନମଃ ।
ଓଂ ଦୟାସାରାୟ ନମଃ ।
ଓଂ କନତ୍କନକଭୂଷଣାୟ ନମଃ ।
ଓଂ ଭୟଘ୍ନାୟ ନମଃ ।
ଓଂ ଭଵ୍ୟଫଲଦାୟ ନମଃ ।
ଓଂ ଭକ୍ତାଭୟଵରପ୍ରଦାୟ ନମଃ ।
ଓଂ ଶତ୍ରୁହଂତ୍ରେ ନମଃ ।
ଓଂ ଶମୋପେତାୟ ନମଃ ॥ 50 ॥

ଓଂ ଶରଣାଗତପୋଷକାୟ ନମଃ ।
ଓଂ ସାହସିନେ ନମଃ ।
ଓଂ ସଦ୍ଗୁଣାୟ ନମଃ
ଓଂ ଅଧ୍ୟକ୍ଷାୟ ନମଃ ।
ଓଂ ସାଧଵେ ନମଃ ।
ଓଂ ସମରଦୁର୍ଜୟାୟ ନମଃ ।
ଓଂ ଦୁଷ୍ଟଦୂରାୟ ନମଃ ।
ଓଂ ଶିଷ୍ଟପୂଜ୍ୟାୟ ନମଃ ।
ଓଂ ସର୍ଵକଷ୍ଟନିଵାରକାୟ ନମଃ ।
ଓଂ ଦୁଶ୍ଚେଷ୍ଟଵାରକାୟ ନମଃ ॥ 60 ॥

ଓଂ ଦୁଃଖଭଂଜନାୟ ନମଃ ।
ଓଂ ଦୁର୍ଧରାୟ ନମଃ ।
ଓଂ ହରୟେ ନମଃ ।
ଓଂ ଦୁଃସ୍ଵପ୍ନହଂତ୍ରେ ନମଃ ।
ଓଂ ଦୁର୍ଧର୍ଷାୟ ନମଃ ।
ଓଂ ଦୁଷ୍ଟଗର୍ଵଵିମୋଚକାୟ ନମଃ ।
ଓଂ ଭରଦ୍ଵାଜକୁଲୋଦ୍ଭୂତାୟ ନମଃ ।
ଓଂ ଭୂସୁତାୟ ନମଃ ।
ଓଂ ଭଵ୍ୟଭୂଷଣାୟ ନମଃ ।
ଓଂ ରକ୍ତାଂବରାୟ ନମଃ ॥ 70 ॥

ଓଂ ରକ୍ତଵପୁଷେ ନମଃ ।
ଓଂ ଭକ୍ତପାଲନତତ୍ପରାୟ ନମଃ ।
ଓଂ ଚତୁର୍ଭୁଜାୟ ନମଃ ।
ଓଂ ଗଦାଧାରିଣେ ନମଃ ।
ଓଂ ମେଷଵାହାୟ ନମଃ ।
ଓଂ ମିତାଶନାୟ ନମଃ ।
ଓଂ ଶକ୍ତିଶୂଲଧରାୟ ନମଃ ।
ଓଂ ଶକ୍ତାୟ ନମଃ ।
ଓଂ ଶସ୍ତ୍ରଵିଦ୍ୟାଵିଶାରଦାୟ ନମଃ ।
ଓଂ ତାର୍କିକାୟ ନମଃ ॥ 80 ॥

ଓଂ ତାମସାଧାରାୟ ନମଃ ।
ଓଂ ତପସ୍ଵିନେ ନମଃ ।
ଓଂ ତାମ୍ରଲୋଚନାୟ ନମଃ ।
ଓଂ ତପ୍ତକାଂଚନସଂକାଶାୟ ନମଃ ।
ଓଂ ରକ୍ତକିଂଜଲ୍କସନ୍ନିଭାୟ ନମଃ ।
ଓଂ ଗୋତ୍ରାଧିଦେଵାୟ ନମଃ ।
ଓଂ ଗୋମଧ୍ୟଚରାୟ ନମଃ ।
ଓଂ ଗୁଣଵିଭୂଷଣାୟ ନମଃ ।
ଓଂ ଅସୃଜେ ନମଃ ।
ଓଂ ଅଂଗାରକାୟ ନମଃ ॥ 90 ॥

ଓଂ ଅଵଂତୀଦେଶାଧୀଶାୟ ନମଃ ।
ଓଂ ଜନାର୍ଦନାୟ ନମଃ ।
ଓଂ ସୂର୍ୟୟାମ୍ୟପ୍ରଦେଶସ୍ଥାୟ ନମଃ ।
ଓଂ ୟୌଵନାୟ ନମଃ ।
ଓଂ ୟାମ୍ୟଦିଙ୍ମୁଖାୟ ନମଃ ।
ଓଂ ତ୍ରିକୋଣମଂଡଲଗତାୟ ନମଃ ।
ଓଂ ତ୍ରିଦଶାଧିପସନ୍ନୁତାୟ ନମଃ ।
ଓଂ ଶୁଚୟେ ନମଃ ।
ଓଂ ଶୁଚିକରାୟ ନମଃ ।
ଓଂ ଶୂରାୟ ନମଃ ॥ 100 ॥

ଓଂ ଶୁଚିଵଶ୍ୟାୟ ନମଃ ।
ଓଂ ଶୁଭାଵହାୟ ନମଃ ।
ଓଂ ମେଷଵୃଶ୍ଚିକରାଶୀଶାୟ ନମଃ ।
ଓଂ ମେଧାଵିନେ ନମଃ ।
ଓଂ ମିତଭାଷଣାୟ ନମଃ ।
ଓଂ ସୁଖପ୍ରଦାୟ ନମଃ ।
ଓଂ ସୁରୂପାକ୍ଷାୟ ନମଃ ।
ଓଂ ସର୍ଵାଭୀଷ୍ଟଫଲପ୍ରଦାୟ ନମଃ ॥ 108 ॥

অংগারক অষ্টোত্তর শত নামাবলি

This document is in Bengali language.

ওং মহীসুতায নমঃ ।
ওং মহাভাগায নমঃ ।
ওং মংগলায নমঃ ।
ওং মংগলপ্রদায নমঃ ।
ওং মহাবীরায নমঃ ।
ওং মহাশূরায নমঃ ।
ওং মহাবলপরাক্রমায নমঃ ।
ওং মহারৌদ্রায নমঃ ।
ওং মহাভদ্রায নমঃ ।
ওং মাননীযায নমঃ ॥ 10 ॥

ওং দযাকরায নমঃ ।
ওং মানদায নমঃ ।
ওং অমর্ষণায নমঃ ।
ওং ক্রূরায নমঃ ।
ওং তাপপাপবিবর্জিতায নমঃ ।
ওং সুপ্রতীপায নমঃ ।
ওং সুতাম্রাক্ষায নমঃ ।
ওং সুব্রহ্মণ্যায নমঃ ।
ওং সুখপ্রদায নমঃ ।
ওং বক্রস্তংভাদিগমনায নমঃ ॥ 20 ॥

ওং বরেণ্যায নমঃ ।
ওং বরদায নমঃ ।
ওং সুখিনে নমঃ ।
ওং বীরভদ্রায নমঃ ।
ওং বিরূপাক্ষায নমঃ ।
ওং বিদূরস্থায নমঃ ।
ওং বিভাবসবে নমঃ ।
ওং নক্ষত্রচক্রসংচারিণে নমঃ ।
ওং ক্ষত্রপায নমঃ ।
ওং ক্ষাত্রবর্জিতায নমঃ ॥ 30 ॥

ওং ক্ষযবৃদ্ধিবিনির্মুক্তায নমঃ ।
ওং ক্ষমাযুক্তায নমঃ ।
ওং বিচক্ষণায নমঃ ।
ওং অক্ষীণফলদায নমঃ ।
ওং চক্ষুর্গোচরায নমঃ ।
ওং শুভলক্ষণায নমঃ ।
ওং বীতরাগায নমঃ ।
ওং বীতভযায নমঃ ।
ওং বিজ্বরায নমঃ ।
ওং বিশ্বকারণায নমঃ ॥ 40 ॥

ওং নক্ষত্ররাশিসংচারায নমঃ ।
ওং নানাভযনিকৃংতনায নমঃ ।
ওং কমনীযায নমঃ ।
ওং দযাসারায নমঃ ।
ওং কনত্কনকভূষণায নমঃ ।
ওং ভযঘ্নায নমঃ ।
ওং ভব্যফলদায নমঃ ।
ওং ভক্তাভযবরপ্রদায নমঃ ।
ওং শত্রুহংত্রে নমঃ ।
ওং শমোপেতায নমঃ ॥ 50 ॥

ওং শরণাগতপোষকায নমঃ ।
ওং সাহসিনে নমঃ ।
ওং সদ্গুণায নমঃ
ওং অধ্যক্ষায নমঃ ।
ওং সাধবে নমঃ ।
ওং সমরদুর্জযায নমঃ ।
ওং দুষ্টদূরায নমঃ ।
ওং শিষ্টপূজ্যায নমঃ ।
ওং সর্বকষ্টনিবারকায নমঃ ।
ওং দুশ্চেষ্টবারকায নমঃ ॥ 60 ॥

ওং দুঃখভংজনায নমঃ ।
ওং দুর্ধরায নমঃ ।
ওং হরযে নমঃ ।
ওং দুঃস্বপ্নহংত্রে নমঃ ।
ওং দুর্ধর্ষায নমঃ ।
ওং দুষ্টগর্ববিমোচকায নমঃ ।
ওং ভরদ্বাজকুলোদ্ভূতায নমঃ ।
ওং ভূসুতায নমঃ ।
ওং ভব্যভূষণায নমঃ ।
ওং রক্তাংবরায নমঃ ॥ 70 ॥

ওং রক্তবপুষে নমঃ ।
ওং ভক্তপালনতত্পরায নমঃ ।
ওং চতুর্ভুজায নমঃ ।
ওং গদাধারিণে নমঃ ।
ওং মেষবাহায নমঃ ।
ওং মিতাশনায নমঃ ।
ওং শক্তিশূলধরায নমঃ ।
ওং শক্তায নমঃ ।
ওং শস্ত্রবিদ্যাবিশারদায নমঃ ।
ওং তার্কিকায নমঃ ॥ 80 ॥

ওং তামসাধারায নমঃ ।
ওং তপস্বিনে নমঃ ।
ওং তাম্রলোচনায নমঃ ।
ওং তপ্তকাংচনসংকাশায নমঃ ।
ওং রক্তকিংজল্কসন্নিভায নমঃ ।
ওং গোত্রাধিদেবায নমঃ ।
ওং গোমধ্যচরায নমঃ ।
ওং গুণবিভূষণায নমঃ ।
ওং অসৃজে নমঃ ।
ওং অংগারকায নমঃ ॥ 90 ॥

ওং অবংতীদেশাধীশায নমঃ ।
ওং জনার্দনায নমঃ ।
ওং সূর্যযাম্যপ্রদেশস্থায নমঃ ।
ওং যৌবনায নমঃ ।
ওং যাম্যদিঙ্মুখায নমঃ ।
ওং ত্রিকোণমংডলগতায নমঃ ।
ওং ত্রিদশাধিপসন্নুতায নমঃ ।
ওং শুচযে নমঃ ।
ওং শুচিকরায নমঃ ।
ওং শূরায নমঃ ॥ 100 ॥

ওং শুচিবশ্যায নমঃ ।
ওং শুভাবহায নমঃ ।
ওং মেষবৃশ্চিকরাশীশায নমঃ ।
ওং মেধাবিনে নমঃ ।
ওং মিতভাষণায নমঃ ।
ওং সুখপ্রদায নমঃ ।
ওং সুরূপাক্ষায নমঃ ।
ওং সর্বাভীষ্টফলপ্রদায নমঃ ॥ 108 ॥
 

अंगारक अष्टोत्तर शत नामावलि

This document is in सरल देवनागरी (Devanagari) script, Marathi language.

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मंगलाय नमः ।
ॐ मंगलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तंभादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसंचारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसंचाराय नमः ।
ॐ नानाभयनिकृंतनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहंत्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभंजनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहंत्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्तांबराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकांचनसंकाशाय नमः ।
ॐ रक्तकिंजल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अंगारकाय नमः ॥ 90 ॥

ॐ अवंतीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमंडलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥

অংগারক অষ্টোত্তর শত নামাবলি

This document is in Assamese language.

ওং মহীসুতায নমঃ ।
ওং মহাভাগায নমঃ ।
ওং মংগলায নমঃ ।
ওং মংগলপ্রদায নমঃ ।
ওং মহাবীরায নমঃ ।
ওং মহাশূরায নমঃ ।
ওং মহাবলপরাক্রমায নমঃ ।
ওং মহারৌদ্রায নমঃ ।
ওং মহাভদ্রায নমঃ ।
ওং মাননীযায নমঃ ॥ 10 ॥

ওং দযাকরায নমঃ ।
ওং মানদায নমঃ ।
ওং অমর্ষণায নমঃ ।
ওং ক্রূরায নমঃ ।
ওং তাপপাপবিবর্জিতায নমঃ ।
ওং সুপ্রতীপায নমঃ ।
ওং সুতাম্রাক্ষায নমঃ ।
ওং সুব্রহ্মণ্যায নমঃ ।
ওং সুখপ্রদায নমঃ ।
ওং বক্রস্তংভাদিগমনায নমঃ ॥ 20 ॥

ওং বরেণ্যায নমঃ ।
ওং বরদায নমঃ ।
ওং সুখিনে নমঃ ।
ওং বীরভদ্রায নমঃ ।
ওং বিরূপাক্ষায নমঃ ।
ওং বিদূরস্থায নমঃ ।
ওং বিভাবসবে নমঃ ।
ওং নক্ষত্রচক্রসংচারিণে নমঃ ।
ওং ক্ষত্রপায নমঃ ।
ওং ক্ষাত্রবর্জিতায নমঃ ॥ 30 ॥

ওং ক্ষযবৃদ্ধিবিনির্মুক্তায নমঃ ।
ওং ক্ষমাযুক্তায নমঃ ।
ওং বিচক্ষণায নমঃ ।
ওং অক্ষীণফলদায নমঃ ।
ওং চক্ষুর্গোচরায নমঃ ।
ওং শুভলক্ষণায নমঃ ।
ওং বীতরাগায নমঃ ।
ওং বীতভযায নমঃ ।
ওং বিজ্বরায নমঃ ।
ওং বিশ্বকারণায নমঃ ॥ 40 ॥

ওং নক্ষত্ররাশিসংচারায নমঃ ।
ওং নানাভযনিকৃংতনায নমঃ ।
ওং কমনীযায নমঃ ।
ওং দযাসারায নমঃ ।
ওং কনত্কনকভূষণায নমঃ ।
ওং ভযঘ্নায নমঃ ।
ওং ভব্যফলদায নমঃ ।
ওং ভক্তাভযবরপ্রদায নমঃ ।
ওং শত্রুহংত্রে নমঃ ।
ওং শমোপেতায নমঃ ॥ 50 ॥

ওং শরণাগতপোষকায নমঃ ।
ওং সাহসিনে নমঃ ।
ওং সদ্গুণায নমঃ
ওং অধ্যক্ষায নমঃ ।
ওং সাধবে নমঃ ।
ওং সমরদুর্জযায নমঃ ।
ওং দুষ্টদূরায নমঃ ।
ওং শিষ্টপূজ্যায নমঃ ।
ওং সর্বকষ্টনিবারকায নমঃ ।
ওং দুশ্চেষ্টবারকায নমঃ ॥ 60 ॥

ওং দুঃখভংজনায নমঃ ।
ওং দুর্ধরায নমঃ ।
ওং হরযে নমঃ ।
ওং দুঃস্বপ্নহংত্রে নমঃ ।
ওং দুর্ধর্ষায নমঃ ।
ওং দুষ্টগর্ববিমোচকায নমঃ ।
ওং ভরদ্বাজকুলোদ্ভূতায নমঃ ।
ওং ভূসুতায নমঃ ।
ওং ভব্যভূষণায নমঃ ।
ওং রক্তাংবরায নমঃ ॥ 70 ॥

ওং রক্তবপুষে নমঃ ।
ওং ভক্তপালনতত্পরায নমঃ ।
ওং চতুর্ভুজায নমঃ ।
ওং গদাধারিণে নমঃ ।
ওং মেষবাহায নমঃ ।
ওং মিতাশনায নমঃ ।
ওং শক্তিশূলধরায নমঃ ।
ওং শক্তায নমঃ ।
ওং শস্ত্রবিদ্যাবিশারদায নমঃ ।
ওং তার্কিকায নমঃ ॥ 80 ॥

ওং তামসাধারায নমঃ ।
ওং তপস্বিনে নমঃ ।
ওং তাম্রলোচনায নমঃ ।
ওং তপ্তকাংচনসংকাশায নমঃ ।
ওং রক্তকিংজল্কসন্নিভায নমঃ ।
ওং গোত্রাধিদেবায নমঃ ।
ওং গোমধ্যচরায নমঃ ।
ওং গুণবিভূষণায নমঃ ।
ওং অসৃজে নমঃ ।
ওং অংগারকায নমঃ ॥ 90 ॥

ওং অবংতীদেশাধীশায নমঃ ।
ওং জনার্দনায নমঃ ।
ওং সূর্যযাম্যপ্রদেশস্থায নমঃ ।
ওং যৌবনায নমঃ ।
ওং যাম্যদিঙ্মুখায নমঃ ।
ওং ত্রিকোণমংডলগতায নমঃ ।
ওং ত্রিদশাধিপসন্নুতায নমঃ ।
ওং শুচযে নমঃ ।
ওং শুচিকরায নমঃ ।
ওং শূরায নমঃ ॥ 100 ॥

ওং শুচিবশ্যায নমঃ ।
ওং শুভাবহায নমঃ ।
ওং মেষবৃশ্চিকরাশীশায নমঃ ।
ওং মেধাবিনে নমঃ ।
ওং মিতভাষণায নমঃ ।
ওং সুখপ্রদায নমঃ ।
ওং সুরূপাক্ষায নমঃ ।
ওং সর্বাভীষ্টফলপ্রদায নমঃ ॥ 108 ॥
 

ਅਂਗਾਰਕ ਅਸ਼੍ਟੋਤ੍ਤਰ ਸ਼ਤ ਨਾਮਾਵਲ਼ਿ

This document is in Gurmukhi script, commonly used for Punjabi language.

ਓਂ ਮਹੀਸੁਤਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਭਾਗਾਯ ਨਮਃ ।
ਓਂ ਮਂਗਲ਼ਾਯ ਨਮਃ ।
ਓਂ ਮਂਗਲ਼ਪ੍ਰਦਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਵੀਰਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਸ਼ੂਰਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਬਲਪਰਾਕ੍ਰਮਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਰੌਦ੍ਰਾਯ ਨਮਃ ।
ਓਂ ਮਹਾਭਦ੍ਰਾਯ ਨਮਃ ।
ਓਂ ਮਾਨਨੀਯਾਯ ਨਮਃ ॥ 10 ॥

ਓਂ ਦਯਾਕਰਾਯ ਨਮਃ ।
ਓਂ ਮਾਨਦਾਯ ਨਮਃ ।
ਓਂ ਅਮਰ੍ਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਕ੍ਰੂਰਾਯ ਨਮਃ ।
ਓਂ ਤਾਪਪਾਪਵਿਵਰ੍ਜਿਤਾਯ ਨਮਃ ।
ਓਂ ਸੁਪ੍ਰਤੀਪਾਯ ਨਮਃ ।
ਓਂ ਸੁਤਾਮ੍ਰਾਕ੍ਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਸੁਬ੍ਰਹ੍ਮਣ੍ਯਾਯ ਨਮਃ ।
ਓਂ ਸੁਖਪ੍ਰਦਾਯ ਨਮਃ ।
ਓਂ ਵਕ੍ਰਸ੍ਤਂਭਾਦਿਗਮਨਾਯ ਨਮਃ ॥ 20 ॥

ਓਂ ਵਰੇਣ੍ਯਾਯ ਨਮਃ ।
ਓਂ ਵਰਦਾਯ ਨਮਃ ।
ਓਂ ਸੁਖਿਨੇ ਨਮਃ ।
ਓਂ ਵੀਰਭਦ੍ਰਾਯ ਨਮਃ ।
ਓਂ ਵਿਰੂਪਾਕ੍ਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਵਿਦੂਰਸ੍ਥਾਯ ਨਮਃ ।
ਓਂ ਵਿਭਾਵਸਵੇ ਨਮਃ ।
ਓਂ ਨਕ੍ਸ਼ਤ੍ਰਚਕ੍ਰਸਂਚਾਰਿਣੇ ਨਮਃ ।
ਓਂ ਕ੍ਸ਼ਤ੍ਰਪਾਯ ਨਮਃ ।
ਓਂ ਕ੍ਸ਼ਾਤ੍ਰਵਰ੍ਜਿਤਾਯ ਨਮਃ ॥ 30 ॥

ਓਂ ਕ੍ਸ਼ਯਵ੍ਰੁਰੁਇਦ੍ਧਿਵਿਨਿਰ੍ਮੁਕ੍ਤਾਯ ਨਮਃ ।
ਓਂ ਕ੍ਸ਼ਮਾਯੁਕ੍ਤਾਯ ਨਮਃ ।
ਓਂ ਵਿਚਕ੍ਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਅਕ੍ਸ਼ੀਣਫਲਦਾਯ ਨਮਃ ।
ਓਂ ਚਕ੍ਸ਼ੁਰ੍ਗੋਚਰਾਯ ਨਮਃ ।
ਓਂ ਸ਼ੁਭਲਕ੍ਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਵੀਤਰਾਗਾਯ ਨਮਃ ।
ਓਂ ਵੀਤਭਯਾਯ ਨਮਃ ।
ਓਂ ਵਿਜ੍ਵਰਾਯ ਨਮਃ ।
ਓਂ ਵਿਸ਼੍ਵਕਾਰਣਾਯ ਨਮਃ ॥ 40 ॥

ਓਂ ਨਕ੍ਸ਼ਤ੍ਰਰਾਸ਼ਿਸਂਚਾਰਾਯ ਨਮਃ ।
ਓਂ ਨਾਨਾਭਯਨਿਕ੍ਰੁਰੁਇਂਤਨਾਯ ਨਮਃ ।
ਓਂ ਕਮਨੀਯਾਯ ਨਮਃ ।
ਓਂ ਦਯਾਸਾਰਾਯ ਨਮਃ ।
ਓਂ ਕਨਤ੍ਕਨਕਭੂਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਭਯਘ੍ਨਾਯ ਨਮਃ ।
ਓਂ ਭਵ੍ਯਫਲਦਾਯ ਨਮਃ ।
ਓਂ ਭਕ੍ਤਾਭਯਵਰਪ੍ਰਦਾਯ ਨਮਃ ।
ਓਂ ਸ਼ਤ੍ਰੁਹਂਤ੍ਰੇ ਨਮਃ ।
ਓਂ ਸ਼ਮੋਪੇਤਾਯ ਨਮਃ ॥ 50 ॥

ਓਂ ਸ਼ਰਣਾਗਤਪੋਸ਼ਕਾਯ ਨਮਃ ।
ਓਂ ਸਾਹਸਿਨੇ ਨਮਃ ।
ਓਂ ਸਦ੍ਗੁਣਾਯ ਨਮਃ
ਓਂ ਅਧ੍ਯਕ੍ਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਸਾਧਵੇ ਨਮਃ ।
ਓਂ ਸਮਰਦੁਰ੍ਜਯਾਯ ਨਮਃ ।
ਓਂ ਦੁਸ਼੍ਟਦੂਰਾਯ ਨਮਃ ।
ਓਂ ਸ਼ਿਸ਼੍ਟਪੂਜ੍ਯਾਯ ਨਮਃ ।
ਓਂ ਸਰ੍ਵਕਸ਼੍ਟਨਿਵਾਰਕਾਯ ਨਮਃ ।
ਓਂ ਦੁਸ਼੍ਚੇਸ਼੍ਟਵਾਰਕਾਯ ਨਮਃ ॥ 60 ॥

ਓਂ ਦੁਃਖਭਂਜਨਾਯ ਨਮਃ ।
ਓਂ ਦੁਰ੍ਧਰਾਯ ਨਮਃ ।
ਓਂ ਹਰਯੇ ਨਮਃ ।
ਓਂ ਦੁਃਸ੍ਵਪ੍ਨਹਂਤ੍ਰੇ ਨਮਃ ।
ਓਂ ਦੁਰ੍ਧਰ੍ਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਦੁਸ਼੍ਟਗਰ੍ਵਵਿਮੋਚਕਾਯ ਨਮਃ ।
ਓਂ ਭਰਦ੍ਵਾਜਕੁਲੋਦ੍ਭੂਤਾਯ ਨਮਃ ।
ਓਂ ਭੂਸੁਤਾਯ ਨਮਃ ।
ਓਂ ਭਵ੍ਯਭੂਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਰਕ੍ਤਾਂਬਰਾਯ ਨਮਃ ॥ 70 ॥

ਓਂ ਰਕ੍ਤਵਪੁਸ਼ੇ ਨਮਃ ।
ਓਂ ਭਕ੍ਤਪਾਲਨਤਤ੍ਪਰਾਯ ਨਮਃ ।
ਓਂ ਚਤੁਰ੍ਭੁਜਾਯ ਨਮਃ ।
ਓਂ ਗਦਾਧਾਰਿਣੇ ਨਮਃ ।
ਓਂ ਮੇਸ਼ਵਾਹਾਯ ਨਮਃ ।
ਓਂ ਮਿਤਾਸ਼ਨਾਯ ਨਮਃ ।
ਓਂ ਸ਼ਕ੍ਤਿਸ਼ੂਲਧਰਾਯ ਨਮਃ ।
ਓਂ ਸ਼ਕ੍ਤਾਯ ਨਮਃ ।
ਓਂ ਸ਼ਸ੍ਤ੍ਰਵਿਦ੍ਯਾਵਿਸ਼ਾਰਦਾਯ ਨਮਃ ।
ਓਂ ਤਾਰ੍ਕਿਕਾਯ ਨਮਃ ॥ 80 ॥

ਓਂ ਤਾਮਸਾਧਾਰਾਯ ਨਮਃ ।
ਓਂ ਤਪਸ੍ਵਿਨੇ ਨਮਃ ।
ਓਂ ਤਾਮ੍ਰਲੋਚਨਾਯ ਨਮਃ ।
ਓਂ ਤਪ੍ਤਕਾਂਚਨਸਂਕਾਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਰਕ੍ਤਕਿਂਜਲ੍ਕਸਨ੍ਨਿਭਾਯ ਨਮਃ ।
ਓਂ ਗੋਤ੍ਰਾਧਿਦੇਵਾਯ ਨਮਃ ।
ਓਂ ਗੋਮਧ੍ਯਚਰਾਯ ਨਮਃ ।
ਓਂ ਗੁਣਵਿਭੂਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਅਸ੍ਰੁਰੁਇਜੇ ਨਮਃ ।
ਓਂ ਅਂਗਾਰਕਾਯ ਨਮਃ ॥ 90 ॥

ਓਂ ਅਵਂਤੀਦੇਸ਼ਾਧੀਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਜਨਾਰ੍ਦਨਾਯ ਨਮਃ ।
ਓਂ ਸੂਰ੍ਯਯਾਮ੍ਯਪ੍ਰਦੇਸ਼ਸ੍ਥਾਯ ਨਮਃ ।
ਓਂ ਯੌਵਨਾਯ ਨਮਃ ।
ਓਂ ਯਾਮ੍ਯਦਿਙ੍ਮੁਖਾਯ ਨਮਃ ।
ਓਂ ਤ੍ਰਿਕੋਣਮਂਡਲਗਤਾਯ ਨਮਃ ।
ਓਂ ਤ੍ਰਿਦਸ਼ਾਧਿਪਸਨ੍ਨੁਤਾਯ ਨਮਃ ।
ਓਂ ਸ਼ੁਚਯੇ ਨਮਃ ।
ਓਂ ਸ਼ੁਚਿਕਰਾਯ ਨਮਃ ।
ਓਂ ਸ਼ੂਰਾਯ ਨਮਃ ॥ 100 ॥

ਓਂ ਸ਼ੁਚਿਵਸ਼੍ਯਾਯ ਨਮਃ ।
ਓਂ ਸ਼ੁਭਾਵਹਾਯ ਨਮਃ ।
ਓਂ ਮੇਸ਼ਵ੍ਰੁਰੁਇਸ਼੍ਚਿਕਰਾਸ਼ੀਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਮੇਧਾਵਿਨੇ ਨਮਃ ।
ਓਂ ਮਿਤਭਾਸ਼ਣਾਯ ਨਮਃ ।
ਓਂ ਸੁਖਪ੍ਰਦਾਯ ਨਮਃ ।
ਓਂ ਸੁਰੂਪਾਕ੍ਸ਼ਾਯ ਨਮਃ ।
ਓਂ ਸਰ੍ਵਾਭੀਸ਼੍ਟਫਲਪ੍ਰਦਾਯ ਨਮਃ ॥ 108 ॥

अंगारक अष्टोत्तर शत नामावलि

This document is in सरल देवनागरी (Hindi) script with simplified anusvaras.

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मंगलाय नमः ।
ॐ मंगलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तंभादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसंचारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसंचाराय नमः ।
ॐ नानाभयनिकृंतनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहंत्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभंजनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहंत्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्तांबराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकांचनसंकाशाय नमः ।
ॐ रक्तकिंजल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अंगारकाय नमः ॥ 90 ॥

ॐ अवंतीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमंडलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥
 

अङ्गारक अष्टोत्तर शत नामावलि

This document is in शुद्ध देवनागरी (Samskritam).

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मङ्गलाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तम्भादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसञ्चारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसञ्चाराय नमः ।
ॐ नानाभयनिकृन्तनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहन्त्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभञ्जनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहन्त्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्ताम्बराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकाञ्चनसङ्काशाय नमः ।
ॐ रक्तकिञ्जल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अङ्गारकाय नमः ॥ 90 ॥

ॐ अवन्तीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमण्डलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥
 

अंगारक अष्टोत्तर शत नामावलि

This document is in सरल देवनागरी (Devanagari) script, Konkani language.    

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मंगलाय नमः ।
ॐ मंगलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तंभादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसंचारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसंचाराय नमः ।
ॐ नानाभयनिकृंतनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहंत्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभंजनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहंत्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्तांबराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकांचनसंकाशाय नमः ।
ॐ रक्तकिंजल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अंगारकाय नमः ॥ 90 ॥

ॐ अवंतीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमंडलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥
 

अंगारक अष्टोत्तर शत नामावलि

This document is in सरल देवनागरी (Devanagari) script, Nepali language.

ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मंगलाय नमः ।
ॐ मंगलप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ 10 ॥

ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तंभादिगमनाय नमः ॥ 20 ॥

ॐ वरेण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिने नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवे नमः ।
ॐ नक्षत्रचक्रसंचारिणे नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ 30 ॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीणफलदाय नमः ।
ॐ चक्षुर्गोचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ 40 ॥

ॐ नक्षत्रराशिसंचाराय नमः ।
ॐ नानाभयनिकृंतनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहंत्रे नमः ।
ॐ शमोपेताय नमः ॥ 50 ॥

ॐ शरणागतपोषकाय नमः ।
ॐ साहसिने नमः ।
ॐ सद्गुणाय नमः
ॐ अध्यक्षाय नमः ।
ॐ साधवे नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुश्चेष्टवारकाय नमः ॥ 60 ॥

ॐ दुःखभंजनाय नमः ।
ॐ दुर्धराय नमः ।
ॐ हरये नमः ।
ॐ दुःस्वप्नहंत्रे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमोचकाय नमः ।
ॐ भरद्वाजकुलोद्भूताय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्तांबराय नमः ॥ 70 ॥

ॐ रक्तवपुषे नमः ।
ॐ भक्तपालनतत्पराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणे नमः ।
ॐ मेषवाहाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ॥ 80 ॥

ॐ तामसाधाराय नमः ।
ॐ तपस्विने नमः ।
ॐ ताम्रलोचनाय नमः ।
ॐ तप्तकांचनसंकाशाय नमः ।
ॐ रक्तकिंजल्कसन्निभाय नमः ।
ॐ गोत्राधिदेवाय नमः ।
ॐ गोमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजे नमः ।
ॐ अंगारकाय नमः ॥ 90 ॥

ॐ अवंतीदेशाधीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ सूर्ययाम्यप्रदेशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ त्रिकोणमंडलगताय नमः ।
ॐ त्रिदशाधिपसन्नुताय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ॥ 100 ॥

ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ।
ॐ मेषवृश्चिकराशीशाय नमः ।
ॐ मेधाविने नमः ।
ॐ मितभाषणाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥

අංගාරක අෂ්ටෝත්තර ශත නාමාවළි

This document is in Sinhala language.

ඕං මහීසුතාය නමඃ ।
ඕං මහාභාගාය නමඃ ।
ඕං මංගළාය නමඃ ।
ඕං මංගළප්රදාය නමඃ ।
ඕං මහාවීරාය නමඃ ।
ඕං මහාශූරාය නමඃ ।
ඕං මහාබලපරාක්රමාය නමඃ ।
ඕං මහාරෞද්රාය නමඃ ।
ඕං මහාභද්රාය නමඃ ।
ඕං මානනීයාය නමඃ ॥ 10 ॥

ඕං දයාකරාය නමඃ ।
ඕං මානදාය නමඃ ।
ඕං අමර්ෂණාය නමඃ ।
ඕං ක්රූරාය නමඃ ।
ඕං තාපපාපවිවර්ජිතාය නමඃ ।
ඕං සුප්රතීපාය නමඃ ।
ඕං සුතාම්රාක්ෂාය නමඃ ।
ඕං සුබ්රහ්මණ්යාය නමඃ ।
ඕං සුඛප්රදාය නමඃ ।
ඕං වක්රස්තංභාදිගමනාය නමඃ ॥ 20 ॥

ඕං වරේණ්යාය නමඃ ।
ඕං වරදාය නමඃ ।
ඕං සුඛිනේ නමඃ ।
ඕං වීරභද්රාය නමඃ ।
ඕං විරූපාක්ෂාය නමඃ ।
ඕං විදූරස්ථාය නමඃ ।
ඕං විභාවසවේ නමඃ ।
ඕං නක්ෂත්රචක්රසංචාරිණේ නමඃ ।
ඕං ක්ෂත්රපාය නමඃ ।
ඕං ක්ෂාත්රවර්ජිතාය නමඃ ॥ 30 ॥

ඕං ක්ෂයවෘද්ධිවිනිර්මුක්තාය නමඃ ।
ඕං ක්ෂමායුක්තාය නමඃ ।
ඕං විචක්ෂණාය නමඃ ।
ඕං අක්ෂීණඵලදාය නමඃ ।
ඕං චක්ෂුර්ගෝචරාය නමඃ ।
ඕං ශුභලක්ෂණාය නමඃ ।
ඕං වීතරාගාය නමඃ ।
ඕං වීතභයාය නමඃ ।
ඕං විජ්වරාය නමඃ ।
ඕං විශ්වකාරණාය නමඃ ॥ 40 ॥

ඕං නක්ෂත්රරාශිසංචාරාය නමඃ ।
ඕං නානාභයනිකෘංතනාය නමඃ ।
ඕං කමනීයාය නමඃ ।
ඕං දයාසාරාය නමඃ ।
ඕං කනත්කනකභූෂණාය නමඃ ।
ඕං භයඝ්නාය නමඃ ।
ඕං භව්යඵලදාය නමඃ ।
ඕං භක්තාභයවරප්රදාය නමඃ ।
ඕං ශත්රුහංත්රේ නමඃ ।
ඕං ශමෝපේතාය නමඃ ॥ 50 ॥

ඕං ශරණාගතපෝෂකාය නමඃ ।
ඕං සාහසිනේ නමඃ ।
ඕං සද්ගුණාය නමඃ
ඕං අධ්යක්ෂාය නමඃ ।
ඕං සාධවේ නමඃ ।
ඕං සමරදුර්ජයාය නමඃ ।
ඕං දුෂ්ටදූරාය නමඃ ।
ඕං ශිෂ්ටපූජ්යාය නමඃ ।
ඕං සර්වකෂ්ටනිවාරකාය නමඃ ।
ඕං දුශ්චේෂ්ටවාරකාය නමඃ ॥ 60 ॥

ඕං දුඃඛභංජනාය නමඃ ।
ඕං දුර්ධරාය නමඃ ।
ඕං හරයේ නමඃ ।
ඕං දුඃස්වප්නහංත්රේ නමඃ ।
ඕං දුර්ධර්ෂාය නමඃ ।
ඕං දුෂ්ටගර්වවිමෝචකාය නමඃ ।
ඕං භරද්වාජකුලෝද්භූතාය නමඃ ।
ඕං භූසුතාය නමඃ ।
ඕං භව්යභූෂණාය නමඃ ।
ඕං රක්තාංබරාය නමඃ ॥ 70 ॥

ඕං රක්තවපුෂේ නමඃ ।
ඕං භක්තපාලනතත්පරාය නමඃ ।
ඕං චතුර්භුජාය නමඃ ।
ඕං ගදාධාරිණේ නමඃ ।
ඕං මේෂවාහාය නමඃ ।
ඕං මිතාශනාය නමඃ ।
ඕං ශක්තිශූලධරාය නමඃ ।
ඕං ශක්තාය නමඃ ।
ඕං ශස්ත්රවිද්යාවිශාරදාය නමඃ ।
ඕං තාර්කිකාය නමඃ ॥ 80 ॥

ඕං තාමසාධාරාය නමඃ ।
ඕං තපස්විනේ නමඃ ।
ඕං තාම්රලෝචනාය නමඃ ।
ඕං තප්තකාංචනසංකාශාය නමඃ ।
ඕං රක්තකිංජල්කසන්නිභාය නමඃ ।
ඕං ගෝත්රාධිදේවාය නමඃ ।
ඕං ගෝමධ්යචරාය නමඃ ।
ඕං ගුණවිභූෂණාය නමඃ ।
ඕං අසෘජේ නමඃ ।
ඕං අංගාරකාය නමඃ ॥ 90 ॥

ඕං අවංතීදේශාධීශාය නමඃ ।
ඕං ජනාර්දනාය නමඃ ।
ඕං සූර්යයාම්යප්රදේශස්ථාය නමඃ ।
ඕං යෞවනාය නමඃ ।
ඕං යාම්යදිඞ්මුඛාය නමඃ ।
ඕං ත්රිකෝණමංඩලගතාය නමඃ ।
ඕං ත්රිදශාධිපසන්නුතාය නමඃ ।
ඕං ශුචයේ නමඃ ।
ඕං ශුචිකරාය නමඃ ।
ඕං ශූරාය නමඃ ॥ 100 ॥

ඕං ශුචිවශ්යාය නමඃ ।
ඕං ශුභාවහාය නමඃ ।
ඕං මේෂවෘශ්චිකරාශීශාය නමඃ ।
ඕං මේධාවිනේ නමඃ ।
ඕං මිතභාෂණාය නමඃ ।
ඕං සුඛප්රදාය නමඃ ।
ඕං සුරූපාක්ෂාය නමඃ ।
ඕං සර්වාභීෂ්ටඵලප්රදාය නමඃ ॥ 108 ॥

Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat